Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 21
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] पज्जत्तं लभंतो। निशी. ३१२ । सस्तीर्णं आच्छा- । संसरः-दर्शकुशंकम्बलीवस्त्रादिः। आव० ८३६। संस्तारःदितम्। भग. ३७, १५३। संस्कृतः। आचा० ३३३। अर्द्धतृतीयहस्तः। आव० ७२७। संस्तारकः। ओघ. २१७ संथडिओ- हट्ठसमत्धो। निशी. ३०८ आ। संस्तारकः। दशवै० ८९। संस्तारकं-तृणमयादिरूपम्। संथडी- पर्याप्तभक्तपानलभः सन्ततभोजी वा। बृह. १८२ | दशवै. २३१। अट्ठाइयहत्थो। निशी० १६० आ। संतारकः| निशी० ३१२ अ। दिणे पज्जतं वा अपज्जतं शय्यापट्टः। पिण्ड० १९। एन्द्रजालिकः। तन्द०। भुजंतो। नि० ३१ आ। संस्तरंति-साधवोऽस्मिन्निति संस्तारः-उपाश्रयः। व्यव० संथय-संस्तयः-परिचयः। पिण्ड० १९७५ ८आ। निशी. १५आ। संथर-संस्तरः-निवार्हः। पिण्ड० ११९। संस्तरेत्-यापयितुं संथारए- संस्थारकः। ज्ञाता०६० समर्थः। दशवै०१८२१ फासुएसाणिज्जा असणादि या | संथारक- संस्तारकः-तृणमयः। ओघ० ५६। पज्जत्ती लब्भंति जत्थ हट्ठो य तं। २०२ अ। संथारग- संस्तारको-लघुतरः। स्था० ३१२। संस्तारकःसंथरओ-संसूरतो निसूरतः। बृह. ५२ अ। लघुतरः। ज्ञाता० १०७। संस्तारकः-शय्यातो हीनः। संथरण-संस्तरणं-संतरणम्। ओघ. १४३। संस्तरणं- औप०४१। संस्तारकम्। प्रज्ञा०६०६। संथारभूमी। प्राशुकमेषणीयं वाऽशनादिपर्याप्तं प्राप्यते, न किमपि निशी० ८३ अ। संस्तारकः-लघुतरः। भग० १३६ ग्लानत्वं विद्यते। बृह. २५१ अ। संस्तारकः। आचा० ३७६। संस्तारकः-अर्द्धतृतीयहस्तः। संथरमाण-संस्तरन-संयमानपरोधेन वर्तमानः। आव. प्रश्न. १२० ५३८1 संथारगत- संस्तारगतः-संलिख्यकृतप्रत्याख्यानः। व्यव० संथरे-संस्तरति। ओघ. २१६ ४१४ आ। संथव-संस्तवः-परिचयो भूयो गमनाद्भवति। आचा० १८४१ | संस्थारणिज्जा-साधुणो अक्खा सगुणा जणवया संस्तवः-पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा। संथारणि-ज्जा। नि० ४३आ। उत्त०४८७। संस्तावकम्। ज्ञाता०२१३। संस्तवः- संथारपट्ट-संसारपटः। ओघ० ८३। परिचयः। सूत्र०७२। संस्तवः- परिचयः। दशवै. १०९। संथारपायदंडग- वनस्पतौ प्रयोजनम्। स्था० ३३९। संस्तवः-वदनं प्रशंसा। आचा. २६। संस्तवः संथुअ- संस्तुतः-भूयो भूयो दर्शनेन परिचितः, अथवा प्रशंसावचनम्, स्तुतिः। पिण्ड० १४१। संस्तवः-परिचयः पूर्वसंस्तुतो मातापित्रादिभिहितः। पश्चात्संस्तुतः। कामसम्बन्धः। सूत्र. १७७। संस्तवः-परिचयः। प्रज्ञा० आचा० १००। संस्तुतः-स्नेहात्प्रशंसितः। भग० ६४७। ६०|संस्तवः -तैर्मात्रादिभिः पश्चात्संस्तुतैश्च संस्तुतः-भयो दर्शनेन परिचितः। जम्बू. १४९।। श्वश्रादिभिः परिचयः। उत्त०४१४१ श्लाघा तः-दशनभाषणादिभिः परिचितः। प्रश्न. १४० वचनसंस्तवः। पिण्ड. १३९। संस्तवो-गणकीर्तनम्। संस्तुतः-सम्यगभिवन्दितः। उत्त० ५१२। लोग्गजत्ताउत्त. ५६६। संवासोः। निशी० २४२ । संस्तवः- परिचयं| निशी. १४७ । परिचयः अभिष्वङ्गहेतुत्वात्परिग्रहः, परिग्रहस्य संथुया- संस्तुताः-प्रपौत्रश्वशुरादयः। बृह. १३५ अ। द्वाविंशतितमं नामः। प्रश्न. ९२ संदसिए- सन्दर्शितः-उपलम्भितः। ज्ञाता० २११। संथवपिंड-संस्तवपिण्डः पूर्वपश्चात् संस्तवादवाप्तः। संदट्ठ- संदृष्टः मुसलाभिश्चुम्बितः। जम्बू०५७। आचा० ३५११ संदहओ- सदृशपूर्वापरसूत्रद्वयेन संदंशकेनैव गृहितत्वात् संथवेज्जा-स्त्र्यादिसंसक्तां वसतिं सेवेत। आव० ३५९। संदष्टकः। बृह. १९५अ। संथार- संस्तारः-लघुकोऽर्द्धतृतीयहस्तमानः। अनुयो० २०| | संदण-स्यन्दनः रथविशेषः। पश्न०८1 संस्तारं-कम्बल्यादि। उत्त० ४३४। संस्तारकः। अर्द्धतृ- | संदमाणि-स्यन्दमानिका-पुरुषप्रमाणो जम्पानविशेष। तीयहस्तप्रमाणः। आचा० ३६९। संस्तारकः-भूमिरूपः। | जीवा० १८९। ओघ०९०। संस्तारकं-अपवर्तकमाश्रित्य। आचा० ३६९। | संदमाणिअ-स्यन्दमानिकः-पुरुषप्रमाणजम्पानविशेषः। मुनि दीपरत्नसागरजी रचित [21] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169