________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] पज्जत्तं लभंतो। निशी. ३१२ । सस्तीर्णं आच्छा- । संसरः-दर्शकुशंकम्बलीवस्त्रादिः। आव० ८३६। संस्तारःदितम्। भग. ३७, १५३। संस्कृतः। आचा० ३३३। अर्द्धतृतीयहस्तः। आव० ७२७। संस्तारकः। ओघ. २१७ संथडिओ- हट्ठसमत्धो। निशी. ३०८ आ।
संस्तारकः। दशवै० ८९। संस्तारकं-तृणमयादिरूपम्। संथडी- पर्याप्तभक्तपानलभः सन्ततभोजी वा। बृह. १८२ | दशवै. २३१। अट्ठाइयहत्थो। निशी० १६० आ। संतारकः| निशी० ३१२ अ। दिणे पज्जतं वा अपज्जतं
शय्यापट्टः। पिण्ड० १९। एन्द्रजालिकः। तन्द०। भुजंतो। नि० ३१ आ।
संस्तरंति-साधवोऽस्मिन्निति संस्तारः-उपाश्रयः। व्यव० संथय-संस्तयः-परिचयः। पिण्ड० १९७५
८आ। निशी. १५आ। संथर-संस्तरः-निवार्हः। पिण्ड० ११९। संस्तरेत्-यापयितुं संथारए- संस्थारकः। ज्ञाता०६० समर्थः। दशवै०१८२१ फासुएसाणिज्जा असणादि या | संथारक- संस्तारकः-तृणमयः। ओघ० ५६। पज्जत्ती लब्भंति जत्थ हट्ठो य तं। २०२ अ। संथारग- संस्तारको-लघुतरः। स्था० ३१२। संस्तारकःसंथरओ-संसूरतो निसूरतः। बृह. ५२ अ।
लघुतरः। ज्ञाता० १०७। संस्तारकः-शय्यातो हीनः। संथरण-संस्तरणं-संतरणम्। ओघ. १४३। संस्तरणं- औप०४१। संस्तारकम्। प्रज्ञा०६०६। संथारभूमी। प्राशुकमेषणीयं वाऽशनादिपर्याप्तं प्राप्यते, न किमपि निशी० ८३ अ। संस्तारकः-लघुतरः। भग० १३६ ग्लानत्वं विद्यते। बृह. २५१ अ।
संस्तारकः। आचा० ३७६। संस्तारकः-अर्द्धतृतीयहस्तः। संथरमाण-संस्तरन-संयमानपरोधेन वर्तमानः। आव. प्रश्न. १२० ५३८1
संथारगत- संस्तारगतः-संलिख्यकृतप्रत्याख्यानः। व्यव० संथरे-संस्तरति। ओघ. २१६
४१४ आ। संथव-संस्तवः-परिचयो भूयो गमनाद्भवति। आचा० १८४१ | संस्थारणिज्जा-साधुणो अक्खा सगुणा जणवया संस्तवः-पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा। संथारणि-ज्जा। नि० ४३आ। उत्त०४८७। संस्तावकम्। ज्ञाता०२१३। संस्तवः- संथारपट्ट-संसारपटः। ओघ० ८३। परिचयः। सूत्र०७२। संस्तवः- परिचयः। दशवै. १०९। संथारपायदंडग- वनस्पतौ प्रयोजनम्। स्था० ३३९। संस्तवः-वदनं प्रशंसा। आचा. २६। संस्तवः
संथुअ- संस्तुतः-भूयो भूयो दर्शनेन परिचितः, अथवा प्रशंसावचनम्, स्तुतिः। पिण्ड० १४१। संस्तवः-परिचयः पूर्वसंस्तुतो मातापित्रादिभिहितः। पश्चात्संस्तुतः। कामसम्बन्धः। सूत्र. १७७। संस्तवः-परिचयः। प्रज्ञा० आचा० १००। संस्तुतः-स्नेहात्प्रशंसितः। भग० ६४७। ६०|संस्तवः -तैर्मात्रादिभिः पश्चात्संस्तुतैश्च संस्तुतः-भयो दर्शनेन परिचितः। जम्बू. १४९।। श्वश्रादिभिः परिचयः। उत्त०४१४१ श्लाघा
तः-दशनभाषणादिभिः परिचितः। प्रश्न. १४० वचनसंस्तवः। पिण्ड. १३९। संस्तवो-गणकीर्तनम्। संस्तुतः-सम्यगभिवन्दितः। उत्त० ५१२। लोग्गजत्ताउत्त. ५६६। संवासोः। निशी० २४२ । संस्तवः- परिचयं| निशी. १४७ । परिचयः अभिष्वङ्गहेतुत्वात्परिग्रहः, परिग्रहस्य संथुया- संस्तुताः-प्रपौत्रश्वशुरादयः। बृह. १३५ अ। द्वाविंशतितमं नामः। प्रश्न. ९२
संदसिए- सन्दर्शितः-उपलम्भितः। ज्ञाता० २११। संथवपिंड-संस्तवपिण्डः पूर्वपश्चात् संस्तवादवाप्तः। संदट्ठ- संदृष्टः मुसलाभिश्चुम्बितः। जम्बू०५७। आचा० ३५११
संदहओ- सदृशपूर्वापरसूत्रद्वयेन संदंशकेनैव गृहितत्वात् संथवेज्जा-स्त्र्यादिसंसक्तां वसतिं सेवेत। आव० ३५९। संदष्टकः। बृह. १९५अ। संथार- संस्तारः-लघुकोऽर्द्धतृतीयहस्तमानः। अनुयो० २०| | संदण-स्यन्दनः रथविशेषः। पश्न०८1 संस्तारं-कम्बल्यादि। उत्त० ४३४। संस्तारकः। अर्द्धतृ- | संदमाणि-स्यन्दमानिका-पुरुषप्रमाणो जम्पानविशेष। तीयहस्तप्रमाणः। आचा० ३६९। संस्तारकः-भूमिरूपः। | जीवा० १८९। ओघ०९०। संस्तारकं-अपवर्तकमाश्रित्य। आचा० ३६९। | संदमाणिअ-स्यन्दमानिकः-पुरुषप्रमाणजम्पानविशेषः।
मुनि दीपरत्नसागरजी रचित
[21]
"आगम-सागर-कोषः" [१]