Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संगहणाति- क्रोडीकरोति। अनयो. २२३॥
संघट्टेइ- सङ्घट्टयति-स्पृशति। आव०६१३ संगेल्ल-सगिल्लं-समुदायः। व्यव० ३२ अ।
संघट्टेति- सङ्घट्टयति-अतीव सङ्घातविशेषमापादितान् संगोवग-सड़गोपकः यदृच्छाचारितायां संवरणात।
कुर्वन्ति। प्रज्ञा० ५९२ ज्ञाता०२४२
संघट्टेह- सङ्घट्टयथ-स्पृशथ। भग० ३८१। संगोवयामि-संगोपयामि क्षेमस्थानप्रापणेन। भग०६३७ संघडदंसि- निरंतरदर्शी। आचा. १९५१ संगोवित्ता- सङ्गोपयिता-अल्पसागरिककरणेन संघडिए- समर्थः-तद्दिवसपर्याप्तभोजी वा। बृह. १९७ अ। मलिनतारक्ष-णेन वेति। स्था० ३८६)
संघडिय- सम्यग् घटितः-परस्परं स्नेहेन सम्बद्धः वयस्य संगोवेति-संगोपयति, पालयति अनाभोगेन
इति। उत्त० ३९४। देशीपदमव्युत्पन्नमेव हस्तस्खलनक-ष्टेभ्यः। जम्बू. १२६।
मित्राभिधायि। उत्त. ३९। संगोवेमाणी-सङ्गोपयन्ती स्थगयन्ती। ज्ञाता०९११ संघथेरा-सङ्घस्थविराः-लौकिकस्य लोकोत्तरस्य च संघ- सङ्घः-गुणरत्नपात्रभूतसत्त्वसमुहः। स्था० २८२।। व्यव-स्थाकारिणस्तद्भक्तश्च निग्राहकाः। स्था० ५१६) संघः-समुदायः। प्रज्ञा० ८८ सङ्घः-समस्त एव साध्वा- | संघधम्म-सङ्घधर्मः-गोष्ठीसमाचारः आर्हतानां वा दिसङ्घातः। आव०५१०| सङ्घः-चातुर्वर्णः श्रमणादिस- गणसमु-दायरूपश्चतुर्वणो वा सङ्घस्तद्धर्मः
ङ्घातः। नन्दी०४३। संघः-साधूसाध्वीवर्गः। व्यव० १५३ तत्समाचारः। स्था०५१६) अ। सङ्घः-गणसमुदायः, चतुर्वर्णरूपो वा। बृह. २६१
कुलगणसंघथेराः। निशी. २०७ अ। अ। सङ्घः-गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं संघभत्त-सङ्घभक्तम्। पिण्ड० ८८1 वैयावृत्त्य-माभ्यन्तरतपोभेदभूतं प्रति-पादितमिति। संघयण-संहनवः-अस्थिरचनाविशेषः। शक्तिविशेषो वा। स्था० २९९। सङ्घः-चतुर्विधरूपः। आव०४११। सङ्घः- प्रज्ञा० ४७०| संहननः-अस्थिसंचयः। सम० १५० समुदायः। जीवा० १६०, २२७।
संहननं-शरीर-सामर्थ्यहेतुः वज्रऋभनाराचादि। उत्त. संघट्ट-सङ्घट्टः-परस्परं संघर्षः। व्यव० १३० आ। सङ्घट्टः- २३५॥ संहननं-अस्थिनिचयः। जीवा. १५॥ संहननंजंघार्धप्रमाणे उदकसंस्पर्श सङ्घटः नाभिप्रमाणे
अस्थिसंचयः। भग०७२। संहननं-अस्थिसञ्चयः। स्था. उदकसंस्पर्शे। व्यव. २५आ। जंघा अर्द्ध बूडति स ३५७। संहननं-वपर्दृढीकारकारणास्थिनिचयात्मकम्। सङ्घट्टः। बृह. १६१ अ। अत्थ तले पादतलातो आर- जम्बू०७०/ संहननं-अस्थिसञ्चयविशेषः। भग० १२१ भेऊणं जाव सक्क जंघाए अद्धं छुट्ठति एस संघट्टो संहननः। आव० ४२० भन्नति। निशी० ७८ आ। सङ्घट्टयेत्-चालयेत्। ओघ० | संघरिससमुट्ठिय- सङ्घर्षसमुत्थितः११२। जङ्घार्द्धमात्रप्रमाणा जलं सङ्घट्टः। ओघ० ३२॥ अरण्यादिकाष्ठनिर्मन-समझतः तेजस्कायिकः। सङ्घट्टः-जङ्घार्धमुदकम्। आव० ६५६॥ वल्लीविशेषः। प्रज्ञा० २९ प्रज्ञा० ३२
संघसिज्ज-संघर्षम्। आचा० ३४४। संघट्टए-सङ्घट्टयेत्-स्पृशेत्। दशवै. २२८॥
संघाइए- सङ्घातयति-निष्पादयति। सम०७५ संघट्टण- सङ्घट्टनं-अविधिना स्पर्शनम्। आव० १७४। संघाइम- संघातिमं, यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन सङ्घट्टनं-सम्मनम्। पिण्ड० १६१।
संयो-ज्यते। जम्बू० १०४| संघात्यं कञ्चकादि। दशवै. संघट्टिओ- सङ्घट्टितः-मनाक् स्पृष्टः। आव० ५७४। ८७ संङ्घातितः-अन्योन्यं गात्रैरेकत्र लगितः। आव० संघट्टिज्ज-सङ्घट्टम्। आचा० ३४४।
५७४। सङ्घातिमं-यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संघट्टिय-सङ्घट्टितं-परस्परं घर्षयक्तम्। जीवा. १९२२ संयोज्यते। जीवा. २६७। सङ्घातिम-संघातेन निष्पन्नं, संघट्टिया-सङ्घट्टश्चाक्रमणभेदोऽत आक्रान्तानां
इतरेतरनिवे-शित-नालपुष्पमालावत्। प्रश्न० १६० पृथिव्यादीनां यादृशी वेदना भवति तत् प्ररूपणा। भग० सङ्घातिमं-यत्पर-स्परतो नालसङ्घातेन सङ्घात्यते। ७६६]
जीवा० २५३। सङ्घातिमं
मुनि दीपरत्नसागरजी रचित
[14]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 169