________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संगहणाति- क्रोडीकरोति। अनयो. २२३॥
संघट्टेइ- सङ्घट्टयति-स्पृशति। आव०६१३ संगेल्ल-सगिल्लं-समुदायः। व्यव० ३२ अ।
संघट्टेति- सङ्घट्टयति-अतीव सङ्घातविशेषमापादितान् संगोवग-सड़गोपकः यदृच्छाचारितायां संवरणात।
कुर्वन्ति। प्रज्ञा० ५९२ ज्ञाता०२४२
संघट्टेह- सङ्घट्टयथ-स्पृशथ। भग० ३८१। संगोवयामि-संगोपयामि क्षेमस्थानप्रापणेन। भग०६३७ संघडदंसि- निरंतरदर्शी। आचा. १९५१ संगोवित्ता- सङ्गोपयिता-अल्पसागरिककरणेन संघडिए- समर्थः-तद्दिवसपर्याप्तभोजी वा। बृह. १९७ अ। मलिनतारक्ष-णेन वेति। स्था० ३८६)
संघडिय- सम्यग् घटितः-परस्परं स्नेहेन सम्बद्धः वयस्य संगोवेति-संगोपयति, पालयति अनाभोगेन
इति। उत्त० ३९४। देशीपदमव्युत्पन्नमेव हस्तस्खलनक-ष्टेभ्यः। जम्बू. १२६।
मित्राभिधायि। उत्त. ३९। संगोवेमाणी-सङ्गोपयन्ती स्थगयन्ती। ज्ञाता०९११ संघथेरा-सङ्घस्थविराः-लौकिकस्य लोकोत्तरस्य च संघ- सङ्घः-गुणरत्नपात्रभूतसत्त्वसमुहः। स्था० २८२।। व्यव-स्थाकारिणस्तद्भक्तश्च निग्राहकाः। स्था० ५१६) संघः-समुदायः। प्रज्ञा० ८८ सङ्घः-समस्त एव साध्वा- | संघधम्म-सङ्घधर्मः-गोष्ठीसमाचारः आर्हतानां वा दिसङ्घातः। आव०५१०| सङ्घः-चातुर्वर्णः श्रमणादिस- गणसमु-दायरूपश्चतुर्वणो वा सङ्घस्तद्धर्मः
ङ्घातः। नन्दी०४३। संघः-साधूसाध्वीवर्गः। व्यव० १५३ तत्समाचारः। स्था०५१६) अ। सङ्घः-गणसमुदायः, चतुर्वर्णरूपो वा। बृह. २६१
कुलगणसंघथेराः। निशी. २०७ अ। अ। सङ्घः-गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं संघभत्त-सङ्घभक्तम्। पिण्ड० ८८1 वैयावृत्त्य-माभ्यन्तरतपोभेदभूतं प्रति-पादितमिति। संघयण-संहनवः-अस्थिरचनाविशेषः। शक्तिविशेषो वा। स्था० २९९। सङ्घः-चतुर्विधरूपः। आव०४११। सङ्घः- प्रज्ञा० ४७०| संहननः-अस्थिसंचयः। सम० १५० समुदायः। जीवा० १६०, २२७।
संहननं-शरीर-सामर्थ्यहेतुः वज्रऋभनाराचादि। उत्त. संघट्ट-सङ्घट्टः-परस्परं संघर्षः। व्यव० १३० आ। सङ्घट्टः- २३५॥ संहननं-अस्थिनिचयः। जीवा. १५॥ संहननंजंघार्धप्रमाणे उदकसंस्पर्श सङ्घटः नाभिप्रमाणे
अस्थिसंचयः। भग०७२। संहननं-अस्थिसञ्चयः। स्था. उदकसंस्पर्शे। व्यव. २५आ। जंघा अर्द्ध बूडति स ३५७। संहननं-वपर्दृढीकारकारणास्थिनिचयात्मकम्। सङ्घट्टः। बृह. १६१ अ। अत्थ तले पादतलातो आर- जम्बू०७०/ संहननं-अस्थिसञ्चयविशेषः। भग० १२१ भेऊणं जाव सक्क जंघाए अद्धं छुट्ठति एस संघट्टो संहननः। आव० ४२० भन्नति। निशी० ७८ आ। सङ्घट्टयेत्-चालयेत्। ओघ० | संघरिससमुट्ठिय- सङ्घर्षसमुत्थितः११२। जङ्घार्द्धमात्रप्रमाणा जलं सङ्घट्टः। ओघ० ३२॥ अरण्यादिकाष्ठनिर्मन-समझतः तेजस्कायिकः। सङ्घट्टः-जङ्घार्धमुदकम्। आव० ६५६॥ वल्लीविशेषः। प्रज्ञा० २९ प्रज्ञा० ३२
संघसिज्ज-संघर्षम्। आचा० ३४४। संघट्टए-सङ्घट्टयेत्-स्पृशेत्। दशवै. २२८॥
संघाइए- सङ्घातयति-निष्पादयति। सम०७५ संघट्टण- सङ्घट्टनं-अविधिना स्पर्शनम्। आव० १७४। संघाइम- संघातिमं, यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन सङ्घट्टनं-सम्मनम्। पिण्ड० १६१।
संयो-ज्यते। जम्बू० १०४| संघात्यं कञ्चकादि। दशवै. संघट्टिओ- सङ्घट्टितः-मनाक् स्पृष्टः। आव० ५७४। ८७ संङ्घातितः-अन्योन्यं गात्रैरेकत्र लगितः। आव० संघट्टिज्ज-सङ्घट्टम्। आचा० ३४४।
५७४। सङ्घातिमं-यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संघट्टिय-सङ्घट्टितं-परस्परं घर्षयक्तम्। जीवा. १९२२ संयोज्यते। जीवा. २६७। सङ्घातिम-संघातेन निष्पन्नं, संघट्टिया-सङ्घट्टश्चाक्रमणभेदोऽत आक्रान्तानां
इतरेतरनिवे-शित-नालपुष्पमालावत्। प्रश्न० १६० पृथिव्यादीनां यादृशी वेदना भवति तत् प्ररूपणा। भग० सङ्घातिमं-यत्पर-स्परतो नालसङ्घातेन सङ्घात्यते। ७६६]
जीवा० २५३। सङ्घातिमं
मुनि दीपरत्नसागरजी रचित
[14]
"आगम-सागर-कोषः" [५]