________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
।
२८३
संगए-परिचितः सङ्गतं विदयते यस्यासौ साङ्गतिकः। सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति। स्था० स्था० २४५१
१५२। संगृह्यते इति सङ्ग्रहः-वर्षाकल्पादिः। उत्त. संगएइ-सागतिकः, सङ्गतिमात्रघटितः। जम्बू. १२३। ५२७। सङ्ग्रहः-समुदायः। स्था० २२३। सङ्ग्रहःसंगकर-सङ्गकरः-प्रतिबन्धोत्पादकः। उत्त० ३९० शिष्याणां श्रुतोपादानम्। स्था० ३५०| सङ्ग्रहःसंगतं-सङ्गतं-मैत्रीगतं गमनं-सविलासं चकमणम्। समुदायः। दशवै०७ सूर्य. २९४१
संगहकाओ-संग्रहकायः-प्रभूता अपि यत्रैकवचनेन संगतिकपात्र- पात्रविशेषः। बृह. १०६ अ।
दिश्यन्तो गृह्यन्ते स सङ्ग्रहः, तत्सम्बन्धी कायः। संगंथ- सङ्ग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशा- आव०७३७
लादिः। आचा० १०० सङ्ग्रन्थः-स्वजस्यापि स्वजनः संगहकाय-सङ्ग्रहकायःपितृव्यपुत्रशालादिः। जम्बू. १४९।
सङ्ग्रहैकशब्दवाच्यस्त्रिकटकादि-वत्। दशवै० १३५१ संगम- नदीमीलकः। ज्ञाता० ३३॥ सङ्गमः-नदीमिलकः। | संगहठ्ठय- सगृहीतः-शिष्यीकृतः। स्था० ३५० ज्ञाता०६३।
संगहपरिन्ना-संग्रहपरिज्ञा अष्टमीपरिज्ञा। व्यव० ३९१ संगमओ- सङ्गमकः। आव० २१९। सङ्गमकःसौधर्मकल्प-वासीदेवः, अभवसिद्धिकः। आव २१६) संगहिअ- सम्यग् गृहीत-उपात्तः सगृहीतः पिण्डित संगमकः-कण-यितचतुर्थभङ्गे दृष्टान्तः। व्यव. २०६ एकजातिमापन्नोऽथो विषयः। अनुयो० २६४। आ।
संगहिओ- ज्ञानादिभिः सङ्गृहीतः। आव० ७९३। संगमथेर-सङ्गमस्थविरः, नित्यवासी आचार्यविशेषः।। संगहिय- आभिमुख्येन गृहीतः, उपात्तः संगृहीतः। आव.
आव० ५३५। सङ्गमस्थविरः-कुल्लयरनगरवास्तव्य आचार्यः। उत्त० १०८सङ्गमस्थविरः-नित्यवासी संगाणपरिणा- सड़गपरिज्ञा, योगसङ्ग्रहे त्रिंशत्तमो आचार्यविशेषः। आव० ५३८ आयरिया। निशी. ९५आ। योगः। आव०६६४१ संगय-सङ्गतः-सर्वकामविरक्तताविषये
संगाम- सङ्ग्रामः-तृतीयवासुदेवनिदानकारणम्। आव० देवलासुतराजस्य दासः। आव०७१४१ सङ्गतं
१६३ सृष्टिम्। जीवा०२७६। सङ्ग-उपपत्तिभिरबाधितम्। संगामरह- सङ्ग्रामरथः, सङ्ग्रामार्थं रथः। जीवा० २८१। प्रश्न. १२० सङ्गतः-उचितः। ज्ञाता०१३। सङ्गतः- संगामसीस- सङ्ग्रामशीर्षः-युद्धप्रकर्षः। उत्त० ४८६) देहप्रमाणोचितः। जीवा. २७१। सङ्गतः-अनुगतः संगामिया- कृष्णवसुदेवस्य द्वितीया भेरी। बृह. ५६ अ। सदृशः। प्रश्न० ८४
सनामिकी-देवतापरिगृहीता गोशीर्षचन्दनमयी भेरी। संगलिया- फलिका मुद्रा भाषाश्च। अनुत्त०४१
आव. ९७। संगह-सङ्ग्रहणं भेदानां सङ्ग्रह्णाति वा भेदान्
संगार-सङ्गारः-संकेतः प्रथग्भावकाले कर्तव्यः। ओघ. सगृह्यन्ते वा भेदा येन स सङ्ग्रहः। स्था० ३९० १७ सकेतः आव० ३६७। सकेतस्तस्माद्या सा सामान्यप्रतिपादनपरः मूलनयः। स्था० ३९०
सङ्घारप्रव-ज्या, मेतार्यादीनामिवेति। स्था० १२९। सङ्ग्रह्णातीति सङ्ग्रहः। ओघ० २०७। दशविधदाने सङ्गारः-सकेतः। सूत्र० १११ सङ्गारः। ओघ०७३। द्वितीयो भेदः, व्यसनादौ सहायकरणं-तदर्थं दानम्। सङ्गारः- सङ्केतः। स्था० २४५। सङ्केतः। आव० १६५ स्था० ४९६। सङ्ग्रहः-शिष्यादिसङ्ग्रहणम्। प्रश्न. १२६। | सङ्गारः। ओघ०१७। संकेतः। ब्रह. ३७ । सङ्केतः। सङ्ग्रहः-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं ज्ञाता०९१सङ्गारः-सङ्केतः। व्यव० १३० अ। सङ्ग्रहः। सूत्र० ४२६। नयविशेषः। प्रज्ञा० ३२७। सङ्ग्रहः- | संगारदिण्णओ- दत्तसङ्केतः। आव० ९५१ शिष्याणांसङ्ग्रहणम्। व्यव० १७२ अ। सङ्ग्राहकः। संगिण्ह-संगृह्णात-स्वीकृरुत। भग० २१९। व्यव. २४७। संग्रहण भेदानां कगृह्यन्ते वा येन स, | संगिल्लं- समुदायम्। व्यव० ३१ अ।
मनि दीपरत्नसागरजी रचित
[13]
"आगम-सागर-कोषः" [१]