Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
शङ्खपालकः अन्ययूथिकः । भग० ३२३ |
आजीवकोपाशकः। भग० ३७०१
संखसमए - साङ्ख्यसमयः साङ्ख्यसमाचारः । ज्ञाता० १०५ |
संखसिला शङ्खशिला मुक्तशैलादिका शिला सूत्र
२९२
संखा सम्यक् ख्यायते प्रकाश्यतेऽनयेति संख्या प्रज्ञा । आचा० २५१। वीन्द्रियविशेषः शङ्खः समुद्रोद्भवः । प्रज्ञा० ४१। साङ्ख्यतम् । ज्ञाता० १०५ ॥ संख्यायन्ते - परिच्छिद्यन्ते जीवादयः पदार्थों येन तज्ज्ञानं
आगम - सागर - कोषः ( भाग : - ५ )
सङ्ख्या। सूत्र० २३५। स्था० ८०| साङ्ङ्खा ब्राह्मणपरिव्राजकः । औप. ९९१। सङ्ख्या व्यवस्था । सूत्र० ४१३५
संखाइआ- सङ्ख्यानं सङ्ख्या तामतीताः सङ्ख्या असङ्ख्येया इत्यर्थः। ओघ० २७|
संखाण- सङ्ख्यानं गणितम् । स्था० ४५२ | भगवत्यां दृष्टान्तः । भग० ९७४ | सङ्ख्यानं गणितस्कन्धः । भग० ११४ |
संखादत्तिए भिक्षाचर्याया भेदः । भगः ९२१ सङ्ख्या
प्रधानाः पञ्चषादयो दत्तयोर्भिक्षाविशेषाः । भग० ९२४५ संखादत्तिय सङ्ख्याप्रधानाभिर्दत्तिभिश्चरति यः सः सख्यादत्तिकः । प्रश्न. १०६१ संखाय सङ्ख्याय अवधार्य आचा० २५८ ल संखायण- साङ्ख्यायानं श्रवणगोत्रम् । जम्बू० ५०० संखायणसगोत्त श्रवणनक्षत्रगोत्रम् सूर्य. १५०)
संखार- संस्कारः । बृह० २५५आ । संखारा तुन्नाकविशेषः । प्रज्ञा० १६ | संखालग शङ्खवन्तौ च शङ्खयोः । अक्षिप्रत्यासन्नावयववि-शेषयोः संलग्नोसम्बद्धावित्येके । ज्ञाता० १३३ | संखावत्ता शङ्खावर्त्ता शङ्खस्येवावात्त यस्यां सा स्था॰ १२२| शङ्ङ्खस्येवावर्तो यस्याः सा शङ्खावर्त्ता, मनुष्ययोनौ द्वितीयो भेदः । प्रज्ञा० २२७ संखिआ शखिका लघुशङ्खरूपा, तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवाति यम्भीरः । जम्बू॰
१०१ |
संखिगा शाहखि ह्रस्वः शङ्खः । भग० २१६|
मुनि दीपरत्नसागरजी रचित
[12]
[Type text]
संखिज्ज- सङ्ख्येयः-वर्षसहस्रात्परः नन्दी० ९४। संखित्त संक्षिप्त स्तोकावगाहनम्। भग० २६६॥ संखिद- शङ्खकं, चन्दनगर्भशङ्खहस्तः,
माङ्गल्यकारिणः शङ्खध्मा जम्बू. १४ संखिय- चन्दनगर्भशङ्खहस्तः शङ्खवादकः भग० ४८PI संखिया शंखिका लघुशङ्खरूपा जीवा० २६६। ह्रस्वशङ्खो जात्यन्तरात्मकः शङ्खिका । राज० ४९ । संखुन्न- सङ्क्षन्नं- सङ्कुचितम्। बृह॰ २६४आ। संखेज्जइभाग- सङ्ख्येयभागः । अनुयो० १६३। संखेज्जक- सङ्ख्यातक-सङ्ख्यातवर्षसहस्रलक्षणम्।
प्रश्न० २४|
संखेज्जजीवित सङ्ख्यातजीविकः सङ्ख्यातजीवःवनस्पतिकाये प्रथमो भेदः । स्था० १२स संखेज्जलीविया वृक्षजीवितव्ये प्रथमो भेदः । भग० ३६४५ संखेज्जवित्थड सङ्ख्येयविस्तृत सङ्ख्येययोजनप्रमाणं
विस्तृतं विस्तारो यस्य स जीवा० १०६ ॥ संखेव सक्षेप सङ्ग्रहः । स्था० ५०३ सङ्क्षेपणं
सङ्क्षेपः । आव० ३६४ | सङ्क्षेपः- सङ्ग्रहः । स्था० ५०४ | संखेवरुई- सङ्क्षेपरुचिः सङ्क्षेपः- सङ्ग्रहस्तस्मिन् रुचिर्यस्य स उत्त० १६३१ सक्षेप सङ्ग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स सङ्क्षेपरुचिः । प्रज्ञा० ५६। सङ्क्षेपः संग्रहः तत्र रुचिः सङ्क्षेपरुचिः चिलातिपुत्रवत्। स्था० ५०३१
संखोभिज्जमाणी- सङ्क्षोभ्यमाना अधो निमज्जनतः तद्ग-तलोकक्षोभोत्पादात्। ज्ञाता० १५६। संखोभयपुव्व कायेनापरस्य चरकादेः कायः सङ्क्षोभित। पूर्वः । आचा० ३३२
संग सङ्गः यस्य महामुनेरवगतसंसारमोक्षकारणस्येयं
-
सङ्गः- आरम्भः । आचा० २५८। सङ्गः
भावतोऽभिष्वङ्गः, स्नेहगुणतो रागः आव• ७२३३ सङ्गः सम्बन्धः शब्दादि वाऽभिष्वङ्गविषयः। उत्तः १८३। सङ्ग-अष्टाविधं कर्म विषयसङ्गः । आचा० ७९ | संगइ सङ्गतिः नियतिः । सू० ३१॥ संगइय- स्वाङ्गिकं परिभुक्तप्रायम्। दातुः स्वाइङ्गिकं परिभक्त प्रायम् आवा० ४००| नियतिः । सूत्र० २८९ यस्मिन् दिवसे यद्वाहयते तत्सङ्गतिकम्। बृह० १०६
आ।
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 169