Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] ११०| संकरिसण- आगभिन्यामुत्सर्पिण्यां नवमवासुदेवः। सम० | | संकितगणणोवगा- शड़कितगणनोपगा शड़किता चासौ १५४१ गणना च शकितगणना तां संकला- शृङ्खला। आव० २५०| शकितगणनामुपगच्छति या प्रत्युपेक्षणा सा। ओघ. संकलिआ-सङ्कलिका। ओघ०७९ संकलियं- श्रृंखला। महाप०। संकिन्न- सकिर्णः-स्वपक्षपरपक्षव्याकुलः। भग० ९१९) संकसमाण- सम्-एकीभावेन कसन्-गच्छन् संकसमानः। संकिय-शकितं सम्भाविताधाकर्मादिदोषम, प्रथम जीवा० १२३। कवलप्रक्षेपं कुर्वन्तः। अथवा एषणादोषः। पिण्ड. १४७ आस्वादयन्तः। निशी. ५१ अ। संकिलि-सङ्कल्पय। बृह. ९१ अ। संकया- सङ्कथा-वार्तालापः-आव० ६६५। सङ्कथा। संकिलेस-असमाधिः। स्था०४८९। सङ्क्लेशः-तीव्राउत्त० १९२ शुभपरिणामः। आव०६६१। संका-संकणं शंका-अनिरपेक्षाध्यवसायः। निशी. ९९ अ। | संकिलिस्समाण-सक्लिश्यमानकं, तत्तूपशमश्रेणितः शङ्का-विकल्पः। आचा० १९७। शङ्कनं शङ्का-संशय- प्रच्यवमानस्य। प्रज्ञा०६८५ करणम्। आव०८११ संकु- शङ्कप्रमाणः। जीवा. १८९| संकाइय- साङ्कयिकं-भारोदवहनयन्त्रं साकायिकम्। संकुइअ- सङ्कचितं अशुभकायव्यापारपरित्यागात्। भग० ५२०१ आव० १५४। संकामणे- सङ्क्रामणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रभेयस्य | संकुइय-संकुचितं-वलीभृतम्। बृह० २४४ आ। प्रवेशनं, प्रमेयान्तरगमनमित्यर्थः, अथवा संकुचिअपसारिअ- सङ्कचितप्रसारितं दिव्यनाट्यविधिः, प्रतिवादितमते आत्मनः सङ्क्रामणं सङ्कोचनेन सङ्कचितं प्रसारणेन च प्रसारितम्। ४१२। परमाताभ्यनुज्ञानमित्यर्थः। अष्टमदोषः। स्था० ४९३ | संकुचिय- सङ्कचितं गात्रसङ्कोचकरणम्। दशवै० १३१] संकामिओ- सङ्कामितो दत्तः। बृह० ७९ । स्वस्थानात् | संकुडण- सङ्कोचनम्। ओघ० १७८५ परं स्थानं नीतः सङ्क्रामितः। आव० ५७४। संकुडा- सङ्कवा सङ्कचिता। सूर्य०६७) संकामिय-सङ्क्रामितं विभक्तिवचनाद्यन्तरतया संकुडिअ-सकटितं सङ्कचितम्। जम्बू. १७०| परिणामितं तदनुयोगः। स्था० ४९५। संकुडिय- सङ्कटितम्। भग० ३०८। संकास-सङ्काशः-सदृशः। उत्त० ३५९। सङ्काशं-सदृशम्। | संकुला- सङ्कटा। प्रश्न. १६ उत्त०८४| संकाशः-छायाविशेषः। आव०१८६। संकुलिकन्नदीव- लवणसमुद्रे विदिक्षु संकासा- सकासा-सदृशी। उत्त०६५२| चतुर्थोऽन्तरद्वीपः। स्था० २२६। संकिए- शङ्कितः-सजातशङ्कः। भग० ११४१ | संकुलिकन्ना- सङ्कुलिकर्णद्वीपे मनुष्याः। स्था० २२६। संकिओ- शकितः-भिक्षादोषविशेषः। आव० ५७५१ | संकये- केतनं-केतं-चिह्नमङ्गुष्ठमुष्ठिग्रन्थिगृहादिकं स संकिट्ठा-संकृष्टा-विलिखिता। ज्ञाता०१। संक्लिष्टा-अति- | एव केतकः सह केतकेन सकेतक ग्रन्थादिसहितम्। सङ्कटा। व्यव० १८१ आ। नवमं प्रत्याख्यानम्। स्था० ४९८ सङ्कतं केतं सचिह्न, संकिण्ण- सङ्कीर्णः-शबलीकृतचारित्रः। बृह. १९ अ। अङ्गुष्ठादिचिह्नसहितम्। आव० ८४० संकित- एषणेऽप्यनेषणीयतया शङ्कितः। स्था० ४८४ । संकोए- सङ्कोचनं जानुसदंशकादेः। ओघ० २१४। शकितः-यस्य त्रीणी स्थानान्यहितादित्वाय भवन्ति संकोडणा- सङ्कोटता गात्रसङ्कोचनम्। प्रश्न. ५६) स शकितः-देशतः सर्वतो वा संशयवान्। स्था० १७६। संकोधिय-संक्रोधिकम्। सूत्र० ३२८१ शकितः-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान्। संकोय-सङ्कोचः। भग० २३६| ज्ञाता०९४| शकितः-एकभावविषयसंशययुक्तः। स्था० | संख्यावत्त- ललाटः। निशी० ३४७ अ। २४७ संक्रम- अनेकेष्टकादिनिर्मितः। ओघ. ३१| मुनि दीपरत्नसागरजी रचित [10] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 169