Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
।
२८३
संगए-परिचितः सङ्गतं विदयते यस्यासौ साङ्गतिकः। सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति। स्था० स्था० २४५१
१५२। संगृह्यते इति सङ्ग्रहः-वर्षाकल्पादिः। उत्त. संगएइ-सागतिकः, सङ्गतिमात्रघटितः। जम्बू. १२३। ५२७। सङ्ग्रहः-समुदायः। स्था० २२३। सङ्ग्रहःसंगकर-सङ्गकरः-प्रतिबन्धोत्पादकः। उत्त० ३९० शिष्याणां श्रुतोपादानम्। स्था० ३५०| सङ्ग्रहःसंगतं-सङ्गतं-मैत्रीगतं गमनं-सविलासं चकमणम्। समुदायः। दशवै०७ सूर्य. २९४१
संगहकाओ-संग्रहकायः-प्रभूता अपि यत्रैकवचनेन संगतिकपात्र- पात्रविशेषः। बृह. १०६ अ।
दिश्यन्तो गृह्यन्ते स सङ्ग्रहः, तत्सम्बन्धी कायः। संगंथ- सङ्ग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशा- आव०७३७
लादिः। आचा० १०० सङ्ग्रन्थः-स्वजस्यापि स्वजनः संगहकाय-सङ्ग्रहकायःपितृव्यपुत्रशालादिः। जम्बू. १४९।
सङ्ग्रहैकशब्दवाच्यस्त्रिकटकादि-वत्। दशवै० १३५१ संगम- नदीमीलकः। ज्ञाता० ३३॥ सङ्गमः-नदीमिलकः। | संगहठ्ठय- सगृहीतः-शिष्यीकृतः। स्था० ३५० ज्ञाता०६३।
संगहपरिन्ना-संग्रहपरिज्ञा अष्टमीपरिज्ञा। व्यव० ३९१ संगमओ- सङ्गमकः। आव० २१९। सङ्गमकःसौधर्मकल्प-वासीदेवः, अभवसिद्धिकः। आव २१६) संगहिअ- सम्यग् गृहीत-उपात्तः सगृहीतः पिण्डित संगमकः-कण-यितचतुर्थभङ्गे दृष्टान्तः। व्यव. २०६ एकजातिमापन्नोऽथो विषयः। अनुयो० २६४। आ।
संगहिओ- ज्ञानादिभिः सङ्गृहीतः। आव० ७९३। संगमथेर-सङ्गमस्थविरः, नित्यवासी आचार्यविशेषः।। संगहिय- आभिमुख्येन गृहीतः, उपात्तः संगृहीतः। आव.
आव० ५३५। सङ्गमस्थविरः-कुल्लयरनगरवास्तव्य आचार्यः। उत्त० १०८सङ्गमस्थविरः-नित्यवासी संगाणपरिणा- सड़गपरिज्ञा, योगसङ्ग्रहे त्रिंशत्तमो आचार्यविशेषः। आव० ५३८ आयरिया। निशी. ९५आ। योगः। आव०६६४१ संगय-सङ्गतः-सर्वकामविरक्तताविषये
संगाम- सङ्ग्रामः-तृतीयवासुदेवनिदानकारणम्। आव० देवलासुतराजस्य दासः। आव०७१४१ सङ्गतं
१६३ सृष्टिम्। जीवा०२७६। सङ्ग-उपपत्तिभिरबाधितम्। संगामरह- सङ्ग्रामरथः, सङ्ग्रामार्थं रथः। जीवा० २८१। प्रश्न. १२० सङ्गतः-उचितः। ज्ञाता०१३। सङ्गतः- संगामसीस- सङ्ग्रामशीर्षः-युद्धप्रकर्षः। उत्त० ४८६) देहप्रमाणोचितः। जीवा. २७१। सङ्गतः-अनुगतः संगामिया- कृष्णवसुदेवस्य द्वितीया भेरी। बृह. ५६ अ। सदृशः। प्रश्न० ८४
सनामिकी-देवतापरिगृहीता गोशीर्षचन्दनमयी भेरी। संगलिया- फलिका मुद्रा भाषाश्च। अनुत्त०४१
आव. ९७। संगह-सङ्ग्रहणं भेदानां सङ्ग्रह्णाति वा भेदान्
संगार-सङ्गारः-संकेतः प्रथग्भावकाले कर्तव्यः। ओघ. सगृह्यन्ते वा भेदा येन स सङ्ग्रहः। स्था० ३९० १७ सकेतः आव० ३६७। सकेतस्तस्माद्या सा सामान्यप्रतिपादनपरः मूलनयः। स्था० ३९०
सङ्घारप्रव-ज्या, मेतार्यादीनामिवेति। स्था० १२९। सङ्ग्रह्णातीति सङ्ग्रहः। ओघ० २०७। दशविधदाने सङ्गारः-सकेतः। सूत्र० १११ सङ्गारः। ओघ०७३। द्वितीयो भेदः, व्यसनादौ सहायकरणं-तदर्थं दानम्। सङ्गारः- सङ्केतः। स्था० २४५। सङ्केतः। आव० १६५ स्था० ४९६। सङ्ग्रहः-शिष्यादिसङ्ग्रहणम्। प्रश्न. १२६। | सङ्गारः। ओघ०१७। संकेतः। ब्रह. ३७ । सङ्केतः। सङ्ग्रहः-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं ज्ञाता०९१सङ्गारः-सङ्केतः। व्यव० १३० अ। सङ्ग्रहः। सूत्र० ४२६। नयविशेषः। प्रज्ञा० ३२७। सङ्ग्रहः- | संगारदिण्णओ- दत्तसङ्केतः। आव० ९५१ शिष्याणांसङ्ग्रहणम्। व्यव० १७२ अ। सङ्ग्राहकः। संगिण्ह-संगृह्णात-स्वीकृरुत। भग० २१९। व्यव. २४७। संग्रहण भेदानां कगृह्यन्ते वा येन स, | संगिल्लं- समुदायम्। व्यव० ३१ अ।
मनि दीपरत्नसागरजी रचित
[13]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 169