Book Title: Agam Sagar Kosh Part 05 Author(s): Deepratnasagar, Dipratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text]] श्रीखण्ड- मलयम्। जीवा. २४४१ श्रीखण्डं-सुरभिगन्धप- सिद्धिः। आव० ५३३। श्रेणिकः-श्रद्धावान्। आचा. २४९। रिणतः। प्रज्ञा० १०॥ श्रेणिस्वस्तिक-नाट्यविशेषः। जम्बू०४१४। श्रीजयसिंहसूरि-निःसङ्गचूडामणिराचार्यः। अनुयो. २७१। | श्रेणीव्यवहारादि-व्यवहारः- पाटीगणितप्रसिद्धोऽनेकधा। श्रीदामगण्डक- जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितम्। स्था० ४९७ स्था०४०११ श्रेयान- परमप्रशस्यः । जीवा० ३८६। श्रीदामराजसुत- मथुरायां नृपतिः। स्था० ५०८। श्रेयांस- जातिस्मरणरूपविज्ञानवान। आचा० २११ श्रेयांसःश्रीदेवी- श्रीदेवीसमाश्रयमध्ययनम्। स्था० ५१२। येन भगवद्दर्शनाद् सामायिकं अवाप्तम्। आव० ३४७। श्रीनिलय- नगरविशेषः, आधानमोदनायां श्रेष्ठी- श्रीदेवताध्यासितसौवर्णविभूषितोत्तमाङ्गः। गुणचन्द्रराजधानी। पिण्ड०४९। राज०१२११ श्रीपर्णीफल- कासवनालीयम्। आचा० ३४९। लक्षणः-सूक्ष्मः। जीवा० २३४१ लक्षणः-लक्ष्णपगलश्रीमती- गोचरविषयोपयुक्ततायां सागरदत्तश्रेष्ठिवधूः। स्कन्ध निष्पन्नम्। जीवा० १६०| पिण्ड०७८१ लक्ष्णमत्स्य- मत्स्यभेदः। सम० १३५१ श्रीयक-स्थूलभदहस्वामिलघुभ्राता। बृह. १०० अ। श्लाघा- श्लोकः भग०६७३। श्रीवत्स- शुभनाम। भग० २८२। श्लीपद- रोगविशेषः। बृह. १७० अ। श्रीस्थलक- भानुराजनगरम्। पिण्ड० ३३ श्लेषणता- आचा० २५५ श्रुतं- शोभनमाकर्णितम्। व्यव० ४४० अ। श्लोक-लाघा। आव० ४७२। श्रुतकेवलिता- चतुर्दशपूर्वी। भग० १२। श्वपता- चाण्डाला ये शुनः पचन्ति तन्त्रीश्च श्रुतजिन- विशिष्ट श्रुतधरः। आव० ५०१। विक्रीणतीति। व्यव. २८५ अ। श्रुतज्ञानलाभ- भावदीपः। सूत्र. १८५) श्वयथु-रोगविशेषः। बृह. १७०ण। श्रुतनिश्रित- यत्पूर्वमेव कृतश्रुतोपकारं इदानीं श्वेतपट- अर्हत्पुत्रकः। नन्दी० १५२। पुनस्तदनपेक्ष-मेवानप्रवर्तते तद् अवग्रहादिलक्षणं श्वेतविका- यत्रार्याषाढः। विशे०९५२। श्रुतनिश्रितम्। आव०९। -x-x-x-x षकारः श्रुतभेद- सूत्रार्थोभयविषयः। स्था० ३८११ श्रुतव्यवहारिणः- अवशेषपूर्वधरा एकादशाङ्गधारिणः। षट्परिक्षेपा- षड्जातीयाः परिक्षेपाः। जम्बू. २८६। षड्जीवनिकायः- दशवैकालिके चर्थमध्ययनम्। आव० व्यव० ५। ५६३। श्रुतसम्पत्- बहु श्रुततादिचतुर्भेदभिन्नं सम्पत्। उत्त. षण्णवतिछेदनकदायी-यो राशिरर्द्धनार्द्धन छिदयमानः ३९ श्रुतसमाधिप्रतिमा- समाधिप्रतिमायां प्रथमो भेदः। सम० षष्णवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं ९६। समाधिप्रतिमायां प्रथमो भेदः। स्था०६५) पर्यवसितं भवति स राशिः। प्रज्ञा. २८१। श्रेणी:- पकिः । राज०९६| षर्द्ध-सागरियं। निशी० ३३ अ। श्रेणिक- नन्दपतिः। नन्दी. १५०श्रेणिकः नन्दिषेणपिता षष्टितन्त्र- कुशास्त्रविशेषः। नन्दी. २४९। राजा। नन्दी. १६६। श्रेणिकः-क्षायिके दृष्टान्तः। आव. षोडशीकला- चन्द्रमण्डलं बुदध्या दवाषष्ठिसइख्यैर्भागेः परिकल्प्यते, परिकल्प्य च तेषां भागानां ३८२ श्रेणिकः-चारित्रमोहनीयकर्मोदये दृष्टान्तः। उत्त. पञ्चदशभिर्भागो ह्रियते लब्धाश्चत्वारो दवाषष्ठिभागाः १८५ श्रेणिकः-आत्मोपक्रमे मृत्वा नरकोत्पन्ने दृष्टान्तः। भग० ७९६। श्रेणिकः-केवलसम्यग्दर्शनी शेषौ दवौ भागौ तिष्ठतः तौ च सदाऽनावृतौ एषा किल व्यक्तिविशेषः। आव० ८०५ श्रेणिकः षोडशी कला। सूर्य. १४८१ क्षायिकसम्यग्दृष्टिवतोऽपि चरणक-रणरहितस्य न षोलिका- काञ्चनकोशी। जम्बू. ५२८१ -x-x-x-x मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [५]Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 169