________________
[Type text]
नाम | प्रश्न० ९२
संचयकृत्स्नं अशीतं मासाशतं ततः परस्य संचयस्याभावात्। व्यव० ११८ आ
संचयया होड़- सञ्चयपराभवन्ति अनागतमेव चिन्तयति। ओघ० १००|
संचरणं- उपयोगगमनम्। उत्त॰ १६६।
संचाएइ- शक्नोति। भग० ११२ | शक्नोति । स्था० १४३ |
शक्नोति । आचा० ३३१ |
संचारति- शक्नुवति। स्था० ३१२
संचाएज्जा- शक्नुयात्। प्रज्ञा० ३९९।
संचार सञ्चार:
·
आगम - सागर - कोषः ( भाग : - ५ )
सञ्चारिमकीटिकामत्कोटादिसत्त्वव्याघातः । पिण्ड०
१६२ |
संचारसम- सञ्चारसम
वंशतन्त्र्यादिभिर्यदङ्गुलसञ्चारसमं गीयते तत् । स्था० ३९६। वंशतन्त्र्यादिष्वेवाङ्गलीसञ्चार समं यद्गीयते तत् सञ्चारसमम्। अनुयो० १३३ |
संचालेति संचालयति संचारयतीति पर्यालोचयतीत्यर्थः ।
ज्ञाता० २४|
संचितित संसुवितम्। आक० १८९१
संचिक्ख संतिष्ठति। ओघ० ४०%
चिक्ख- सन्तिष्ठते। आचा० २४२ प्रतीक्ष्यते,
कार्याद्वि-रमति। आव ०७५५ |
संचिक्खमाण- समतया ईक्षमाणः पश्यत् । उत्त० ४०६ । संचिक्खाविज्जति संरक्ष्यते । आव० ८३८ |
संचिक्खावे प्रतिपालयति। ओघ १ta संचिक्खावेत्ता प्रतीक्ष्य आजझ ६४९|
संचिक्खे- निरूपयति। ओघ० १६७ । संतिष्ठेत् । ओघ० ५९ । समाधिना तिष्ठेत् । न कुजनर्करायितादि कुर्यात्त् । उत्त० १२०॥ संतिष्ठति । ओघ० ४०
संचिक्खेड़- परिभावयति व्यव० २५७ अ संचित्रण संस्थानं अवस्थितिक्रिया भग- ४७% संचिणा कायस्थितिः । जीवा० ६९ । अवस्थानम् । जीवा. ६१| सातत्येनावस्थानम् जीवा• ७८१ कायस्थितिः । जीवा० ४०६, ४२८
संचिनोति बघ्नाधाति । उत्त० २४६२
संचिय- आबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यता
मुनि दीपरत्नसागरजी रचित
[16]
[Type text )
निषि-क्तम् । प्रज्ञा० ४५९ |
संच्छिन्न- व्याप्तः । ज्ञाता० ७८ |
संच्छोभ- संक्रामणम् । बृह० ३०१ आ ।
संछण्णं संछन्नं जलेनान्तरितम्। जम्बू० १२३, २९१। संचणपत्तभिसमुणाल- समून्नपत्रबिंशमृणालः। आव०
८१९|
संछन्न- जलेनान्तरितम् । जम्बू० ४२ ।
संछोभ प्रक्षेपकम् बृह० २६५ अ प्रक्षेपः व्यव० ३४२
अ
-
संजइज्ज- उत्तराध्ययनेषु अष्टादशममध्ययन् । सम.
६४ |
संजइत्त संयतीसत्कः व्यव० ३१ अ
संजईज्ज संयतीयं- उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त० ९।
संज- सम्यग् यतः संयतः असद्व्यापारेभ्य उपरतः । उत्त० ३६० |
संजए संयतः रागद्वेषावपाकृत्यः स्थितः । दश. १७८ संजणित संजनितः उत्पादितः । ज्ञाता० ३१| संजतासंजत संयतासंयत देशविरतः । प्रज्ञा० ३९२॥ संजत्ता सङ्गता यात्रा देशान्तरगमनं संयात्रा ज्ञाता० १३२|
संजत्ताणावावाणियया सङ्गता यात्रा - देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजकाः-पोतवणिजा-संयात्रान वाणिजकाः । ज्ञाता० १३२ |
संजम संयमनं संयमः पापोपरमः । स्था० ३२३ | संयमःप्रत्त्युपेक्षादिः। भग० ७५९। संयमः-मूलगुणरूपः। अनुयो० २६५ | संयमः -संवरः । ज्ञाता० ८| संयमःसंयमवान्, साधुः । उत्त० ३१५ | संयमःप्राणातिपाताद्यकरणम् स्था० १५६। संयमः प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणः । स्था० ३६० । संयमः
अनवद्यानुष्ठानलक्षः आव० ३४१ संयमः - हिंसात उपरमः अहिंसायाश्चत्त्वारिंशत्तमं नाम । प्रश्न० ९९| संयमः पञ्चाश्रवनिरोधादिलक्षणः सूर्यः ५ संयमःपृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलः। प्रश्न. १०२ | संयमः रक्षा | भग० १२२ संयमःप्रज्ञापनाया द्वित्रिंशत्तमं पदम् । प्रज्ञा० ६ संवरः । भग० १३ संयमः प्रतिपन्नचारित्रः । भग० ४३३| संयमः
"आगम- सागर-कोषः " (५)