Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 23
________________ [Type text] आगम- सागर - कोषः (भाग:-२ ) उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः । स्था० ३९९ । कप्परुक्खग– चैत्यवृक्षः । स्था० १४५ । कप्पडिंसियाओ - उपाङ्गानां पञ्चमवर्गे द्वितीयम् । निर० ३ | कप्पविमाणोववत्तिआकल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि, देवावासविशेषाः, अथवा कल्पाश्च सौधर्मादयो विमानानि च तदुपरिवर्तिग्रैवेयकादीनि कल्पविमानानि तेषु उपपत्तिः- उपपातो - जन्म यस्याः सकाशात् सा कल्पविमा-नोपपत्तिका स्था० ९८१ कप्पा- कल्पा । कल्पनीया । प्रश्न० ५१| कप्पागं- दण्डम् । आव० ७०० कल्पार्क-सूत्रतोऽर्थतश्च प्राप्तं भिक्षुम्। व्यव० ५९ आ कप्पातीत- जिनकल्पस्थविरकल्पाभ्यामन्यत्र । मुनि दीपरत्नसागरजी रचित कल्पाकल्पम् । नन्दी० २०४ कप्पिओ- कल्पितः। विपा० ३८ कल्पितो-भेदवान्। कल्पिकः- उचितः । विपा० ४७| कल्पितः वस्त्रवत्। खण्डितः । उत्त० ४६० | कल्पितः कल्पनीभिर्वस्त्रवखण्डितः। उत्त० ४६०१ कप्पिते-कल्पिकं [Type text] तीर्थकरः । भग० ८९४ | कप्पायं- कल्पः- उचितो य आयः - प्रजातो द्रव्यलाभः स कल्पायः। विपा० ५७। कल्पाकः- शिरोजबन्धकल्पज्ञः । औप० ७०% कप्पासहिमिंजिया कर्पासास्थिमिञ्जिकात्रीन्द्रियजन्तुविशेषः । जीवा० ३२ ७०२ कप्पासिअ - त्रीन्द्रियजीवविशेषः । उत्त० ६९५ | कप्पासिए - कार्पासिकः । अनुयो० १४९१ कप्पासिया - कर्मार्यभेदविशेषः । प्रज्ञा० ५६ | कप्पोववण्णे कल्पेषु सौधर्मादिषु उपपन्नः जीवा० ३४६ ॥ कप्पोववन्नगा - सौधर्मादिदेवलोकोत्पन्नाः । स्था० ५७ । कप्पोववन्ने- कल्पेषु - सौधर्मादिषु उपपन्नः कल्पोपपन्नः | सूर्य० २८१ | कप्पासो - पोंडा वमणी तस्स फलं पम्हा कच्चणिज्जा सणो वणस्सति जाती, तस्स वग्गो कप्पणिज्जो कप्पासो भण्णति । एला लाडाणं गड्डरा भण्णंति तस्स रोमा कच्चणिज्जा कप्पासो भण्णति । निशी. १९१ आ कप्पिअ- कल्प्यम् । आव० ११५ | कल्पितं स्वबुद्धिकल्पना-शिल्पनिर्मितम् । दश ३४॥ कल्पितःयथास्थानं विन्यस्तः । जम्बू० १८९| कल्पिकं, एषणीयम्। दशवै॰ १६८। कल्पिकः-सूत्रादिवादशविधः । बृह० ६२आ । कबंध- कबन्धं- शिरोरहितकडेवरम्। प्रश्नः ५०| कब्बड - क्षुल्लप्राकारवेष्टितं कर्बटम् । प्रज्ञा० ४८० आचा २८५ | राज० ११४| जीवा० ४०, २७९ । कुनगरम् । भग ३६ प्रश्र्न० ६९, ३९, ४२१ सूत्र- ३०९ स्था० २९४ अनुयो० १४२२ औफ ७४ निशी० २२९ अ कुनगरं, जत्थ जलथलसमुब्भवविचित्तभंडविणियोगो णत्थि । दश १५७। कर्बटं–पांशुप्राकारनिबद्धं क्षुल्लकप्राकारवेष्टितम्। व्यव० १६८ अ दशकै १६३] कर्बटानि क्षुल्लकप्राकारवेष्टितानि अभितः पर्वतावृतानि वा जम्बू. १२१ कर्बट :- महाक्षुद्रसन्निवेशः। दशवै० २७५॥ कब्बडए - अष्टाशीत्यां षोडशमहाग्रहः । स्थापन । कप्पिआ कल्पिका याः सौधर्म्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्ताः कल्पिकाः । नन्दी० २०७ कप्पिआकप्पिअं- कल्पाकल्पप्रतिपदिकमध्ययनं [23] कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि स्था० २९८८ कप्पियं- कल्पितं - इष्टं, रचितं वा । औप० ५९ | कप्पिया- कल्पिता-व्यथस्थिताः । आचा० ३०५ | कप्पियारं-कल्पिकं । बृह• २०७ आ । कल्पितारं मार्गदर्शकः । बृह० १२१ आ कप्पूरं तंबोलपत्तसहिया खायइ निशी. ६० अ कर्पूर: घनसारः । प्रश्न० १६२ | कप्पूरपुड- गन्धद्रव्यः । ज्ञाता० २३२ | कप्पेऊणं- कल्पयित्वा प्रक्षाल्य ओघ० २२२ कप्पेति- कल्पयति-छिन्दति । आव० १२३ | कप्पमाणे- कल्पयन्–कुर्वाणः । ज्ञाता० २३८ कप्पोवगा - कल्प्यन्ते इन्द्रसामानिकत्रायस्त्रिंशादिदशप्र - कारत्वेन देवा एतेष्विति कल्पाः देवलोकास्तानुपगच्छन्ति उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः । उत्तः - "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200