Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जंतिओ- यन्त्रितः। आव० २२७।
३१५ जंतुगं-जन्तुकं-जलाशयजं तृणविशेषं पर्णमित्यर्थः। जंबूद्दीवे-जम्बूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपः। अनुयो. प्रश्न०१२
९०| जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः। जंतुगा- वनस्पतिविशेषः। सूत्र० ३०७।
स्था० ३५। सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती द्वीपः। जंतुयं-जन्तुकं-तृणविशेषोत्पन्नम्। आचा० ३७२। प्रज्ञा० ३०७। जम्ब्वाजंदिg- यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति। सुदर्शनापरनाम्नाऽनादृतदेवावासभूतयोपलक्षितो द्वीपः भग. ९१९। स्था०४८४१
जम्बू-द्वीपः। जम्बू०४१ जंनतो-यज्ञयाजिनः। निर० २५४
जंबूद्वीपप्रज्ञप्ति-जम्ब्वाजंपानं- युगम्। अनुयो० १५९|
सुदर्शनापरनाम्न्याऽनादृतदेवावास-भूतयोपलक्षितो जंपियं-जल्पितं-मन्मनोल्लापादि। उत्त०६२६।
द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-निःशेषकुतीजंबवइ-जाम्बवती, अन्तकृद्दशानां पञ्चमवर्गस्य र्थिकसार्थागम्य यथावस्थितस्वरूपनिरूपणलक्षणेन षष्ठमध्ययनम्। अन्त०१५)
ज्ञप्तिः- ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिर्ज्ञान वा यस्याः जंबवई-जम्बूमती। अन्त०१८
सकाशात् सा, अथवा जम्बूद्वीप प्रान्ति पूरयन्ति जंबवती-जाम्बूमती, कृष्णवासुदेवराज्ञी। अन्त०१८ स्वस्थित्येति जम्बूदवीपप्राः जगतीवर्षवर्षधरादयास्तेषां जंबालः- कईमः। स्था० १४५१
ज्ञप्तिर्यस्याः सकाशात् सा। जम्बू०४१ जंबुडालं-जम्बूशाखा। आव० ३१८१
जंबूपेठे-जम्बूपीठम्। जम्बू० ३३०| जंबुद्दीवे-नवमशतके जम्बूदवीपवक्तव्यताविषयः जंबूफलं-जम्बूफलं फलविशेषः। प्रज्ञा० ३६० प्रथमोद्देशकः। भग०४२५। जम्ब्वपलक्षितस्तत्प्रधानो वा | जंबूफलकलिका-रिष्ठाभा या मदिरा सा। जम्बू. १०० द्वीपो जम्बूद्वीपः। आव०७८८1
जंबूफलकालिवरप्रसन्ना-सुराविशेषः। जीवा० ३५१| जंबुफलकालिया-जम्बूफलवत् कालेव कालिका जंबुवई-जम्बूवती। आव० ९५१ जम्बूफल-कालिका। प्रज्ञा० ३६४१
जंबूवणं- जम्बूवनं-जम्बूवृक्षा एव समूहभावेन यत्र जंबुवत्-सुग्रीवराजस्य मन्त्री। प्रश्न० ८९।
स्थिता-स्तत्। जम्बू. १४० जंबुवती-नारायणराज्ञी। बृह. ३० आ।
जंबूसंड-जम्बूखण्डं-ग्रामविशेषः। आव० २०७१ जंबू-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः। जंभका-जम्भकाः तिर्यग्लोकवासिनो देवविशेषः। प्रश्न स्था० ४३७। सुधर्मस्वामिनः शिष्यः। सूत्र०७२। प्रज्ञा० । ११६ २२ जम्बूः-अपरनामसुदर्शना, वृक्षविशेषः। उत्त० ३५२। | जंभगो-जृम्भकः-व्यन्तरः। आव० १८० जम्बूः -उत्तमतरुविशेषः। प्रश्न. १३६। स्थविरः। बृह० जंभया-जम्भन्ते विज़म्भन्ते स्वच्छन्दचारितया १६६अ। सत्पुरुषत्वे दृष्टान्तः। बृह. २३० अ।
चेष्टन्ते ये ते जम्भकाः-तिर्यग्लोकवासिनो सुहम्मस्स सिस्सो। निशी० २४३ अ। जम्बुणामेण व्यन्तरदेवाः। भग०६५४| पितापव्वा-वितो। निशी. २९ आ। एकास्थिवृक्षविशेषः। जंभा-ज़म्भा मत्स्यबन्धविशेषः। विपा० ८१ प्रज्ञा० ३१। भग० ८०३। ज्ञाता० ११
जंभाइए-जृम्भितं-विवृतवदनस्य प्रबलपवननिर्गमः। जंबूणय- जाम्बूनदं-रक्तसुवर्णम्। जम्बू० ३७४। सुवर्णम्। आव० ७७९। जम्बू०५९।
जंभायंतं-विज़म्भमाणं-शरीरचेष्टाविशेषं विदधानम्। जंबूणया-जम्बूनदं-ईषद्रक्तस्वर्णम्, सिरिनिलयम्। ज्ञाता०१६| जम्बू० २८४।
जंभियगाम-जृम्भिकाग्रामम्। आव० २२६, २२७ जंबूणयामय- जाम्बूनदमयौ-सुवर्णनिर्वृत्तौ। भग० ४५९। | जंपिय-यापितः-कालान्तरप्रापितः। ज्ञाता० २३१। जंबूदीवंतो-जम्बूद्वीपान्तः-जम्बूद्वीपदिक्। जीवा. जंपियतिलकीडगा-यापिताः कालान्तरप्रापिता ये तिलाः
मुनि दीपरत्नसागरजी रचित
[172]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200