Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 199
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] झूसिया-झूषिताः-क्षीणा वा। जुष्टाः सेवितः। औप० ९६) झोडा-झोड:-पत्रादिशाटनं, तदयोगात्तेऽपिझोडाः। ज्ञाता०१७३। झषिः-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णां मासाना-मुपरि यान् मासानापन्नोऽपराधी तेषां क्षपणं अनारोपणं, प्रस्थे चतुःसेतिकाऽतिरिक्तधान्यस्येव जाटनमित्यर्थः। स्था० ३२५ झोसित्ता-क्षपयित्वा। ज्ञाता० ७७। झोषिताः-क्षपिताः क्षपितदेहाः। स्था०५७। झोसइ-झोषयति-शोषयति, क्षयं नयति। आचा० १६२१ झोसणं-जोषणाः-सेवनाः कारणानि। सम० १२० झोसमाणे-झोषयन्-क्षपयन्। आचा० २०४। झोसिए-झोषितः-क्षपितः। आचा. २०९। झोसिओ-सेवितः। आचा० २०९। क्षपितः। आचा० २२४। झोसेथ- गवेषयत(देशी)। बृह. १६२ आ। -x-x-x। इति द्वितीयो विभागः समाप्तः। मुनि दीपरत्नसागरजी रचित [199] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 197 198 199 200