Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
तज्ज्ञानशुद्धम्। स्था० ३५०
झंपित्ता-झंपयित्वा-अनिष्टवचनावकाशं कृत्वा। सम० ज्ञानसंज्ञा-संज्ञाभेदः। जीवा० १५१
५३ ज्ञानोपसम्पत्-सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं | झगिति-झटिति कृत्वा। भग० १७५१ तथा। विटितसन्धानार्थं तथा प्रथमतो
झडिज्झति-क्लिश्यति। आव. २६२ ग्रहणार्थमुपसम्पद्यते। स्था० ५०१| आव० २७०। झडिति-झटिति। आव०६९० ज्ञापकम- अनुमानम्। नन्दी० १६५
झडियंगा-क्षपिताङ्गः। मरण। ज्येष्ठामूले-ज्येष्ठमास इत्यर्थः। ओघ० १५९। झड्डरविड्डरं-कण्डलविण्टलादि। व्यव० २४६। ज्योतिः-नक्षत्रः। स्था०६६। उदयोतः। ओघ० २०११ झत्ति- झटितीकृत्वा। भग० १७५ झटिति। उत्त. २२३। ___-x-x-x
झय-ध्वजाः-सिंहगरुडादिरूपकोपलक्षिता बृहत्पट्टरूपा।
जम्बू. १८८1 ज्ञाता०२० झंख-झषः-वारंवारं जल्प। पिण्ड० ९२
झयसंठिओ-ध्वजसंस्थितः। जीवा. २७९। झंझकरे- येन तेन गणस्य भेदो भवति तत्तत्करो, येन वा
झया- ध्वजा-गरुडादिध्वजा। प्रश्न. ४८१ विपा० ४६। गणस्य मनोदुःख समुत्पद्यते तद्भाषी,
झरंति-स्वाध्यायं कुर्वन्ति। बृह. १७६अ। अष्टादशमसमाधि-स्थानम्। सम० ३७ झञ्झाकरः-येन
झरए-झरति-परावर्तयति। व्यव० १०८ आ। येन गणस्य भेदो भवति तत्तत्करी, येन च गणस्य
झरओ-स्मारकः। आव० ३०७ मनोदुःखमुत्पद्यते तद्भाषी। प्रश्न० १२५।
झरित-क्षरितः-पतितः। ओघ० २२२ झंझकारी-झञ्झकारी-यो येन तेन गणस्य भेदो भवति ।
झरिय-स्थितसारः। व्यव. २५७। ज्ञातं निश्चितम्। सर्वो वा गणो झञ्झितो वर्तते तादृशं भाषते करोति वा।
मरण। अष्टादश-मसमाधिस्थानम्। आव०६५५१
झलज्झला-उदकशब्दविशेषः। ओघ. १६७। झंझडिया-झंझडिया-रिणे अदिज्जते वणिएहिं
झल्लरि-झल्लरी-चौवनद्धा विस्तीर्णा वलयाकारा। अणेगप्पका-रेहिं व्ययणेहिं झडिया। निशी० ४३ अ।
राज० २५,४९। झल्लरिः-वलयाकारो वाद्यविशेषः। भग. झंझडिया-लतकसादिएहिं वा झडिता। निशी० ४३ अ।
२१७ झल्लरी-चतुरङ्ग्लनालिः करटीसदृशी झंझविओ-झञ्झितः-उद्विग्नः। आव० ६५५
वलयाकारा। जम्बू. १९२। अल्पोच्छया महाम्खा झंझा-झञ्झा -कलहः। आव० ६६२| तृष्णा । सूत्र० ३२६)
चर्मवनद्धा। भग०४७६| क्रोधो माया वा। सूत्र० २३५ माया लोभेच्छा वा। आचा०
झल्लरी-वल्लयाकारा। औप०७३। चर्मावनद्धविस्तीर्ण २१०। कलहः। बृह. १९ । विप्रकीर्णा कोपविशेषाद्व
वलया-कारा आतोद्यविशेषरूपा। प्रज्ञा० ५४२। चनपद्धतिः अणत्थ बहुप्पलावित्तं। भग० ९२४।
चर्मावनद्धा विस्ती-र्णवलयाकारा। जीवा.१०५१ झंझाए- व्याकुलितमतिर्भवेत, व्याकुलतां परित्यजेत्।
चर्मावनद्धाविस्तीर्णा वलयरूपा। जीवा० २४५ चर्मावनद्धा आचा० १७०
विस्तीर्णवलयाकारा आतोदयवि-शेषरूपा। नन्दी०८८1 झंझाकारित्वम्- गणस्य चित्तभेदकारित्वं
चर्मावनद्धा विस्तीर्णवलयाकारा आतोदयविशेषः। आव. मनोदुःखकारिवचन-भाषित्वं वा।
४१। अष्टादशमसमाधिस्थानम्। पञ्चमाधर्मदवारेऽष्टाद
झल्लरीसंठिय-झल्लरीसंस्थितः-आवलिकाबाह्यस्य शमसमाधिस्थानम्। प्रश्न. १४४।
विंशतितमं संस्थानम्। जीवा० १०४। झंझावाए-झञ्झावातः-यः सवृष्टिको वातः,
झवंति-विध्यापयन्ति। बृह. १२ अ। अशुभनिष्ठुरो वा। जीवा० २९। झञ्झावातः
झविया-क्षपिताः-निर्मूलिताः। उत्त० ४३८॥ सवृष्टिरशुभनिष्ठुरः। प्रज्ञा० ३०
झस-झषः-मत्स्यः । ज्ञाता० १६८१ अरुणशिखेनाहतोऽनझंझावाया- झञ्झावाताः-अशुभनिष्ठुरा वाताः। भग०
शनी मत्स्यः । मरण | झषः-मत्स्यविशेषः। प्रश्न.७ १९६|
मुनि दीपरत्नसागरजी रचित
[197]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 195 196 197 198 199 200