Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 195
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] धानोद्धेदपोषणकरणम्। जीवा. २५५ क्षीराश्रवादीलब्धि- सङ्ग्रहणानि योगस-ङ्ग्रहाः। आव० ६६३। योगानां कलापसम्बन्धः। सूत्र०७। दिग्योगः। जम्बू०४९६ प्रशस्तव्यापाराणां सङ्ग्रहाः योगसङ्ग्रहाः। प्रश्न. १४६| मिथ्यात्वादिः। आव० ४७८1 द्रव्योपचारः। आव० १६९। योगसंग्रहः। दशवै० १०७। योग-सङ्ग्रहःमनोवाक्कायव्यापारलक्षणः धर्मशक्लध्यानलक्षणो वा। मनोवाक्कायव्यापारसङ्ग्रहः। आव०६६३। आव० ५८२। औदारिकादिशरीरसंयोगसमुत्थ जोगसंलीणया-योगसंलीनता-अपसत्थाण निरोहो आत्मपरिणामविशेष-व्यापारः। आव० ५८३। जोगाण-मुदीरणं च कुसलाणं| कज्जंमि य विहिगमणं ज्ञानादिभावनाव्यापारः, सत्त्वसू-त्रतपः प्रभृतिर्वा। आव. जोए संलीणया भणिआ ||१|| दशवै. २९। ५९३। मनःप्रभृति। आव०६०७५ मनोयोगादीनामकुशलानां निरोधः - प्रत्युपेक्षणादिरूपसंयमयोगः। पिण्ड० १६७। कुशलानामुदीरणमित्येवंभूता योगसंलीनता। दशवै. २९। भावाध्ययन-चिन्तनादिशभव्यापारः। उत्त०८ जोगसच्च-योगसत्यं नाम छत्रयोगाच्छत्री मनोवाक्कायव्यापारः। प्रज्ञा० ३८२ किरिया। निशी० ७९ | दण्डयोगाद्दण्डी-त्येवमादि। दशवै. २०९। आ। दो घयपला मधुपलं दहियस्स य आढयं मिरियवासा | जोगसच्चा-पर्याप्तिकसत्यभाषाया नवमो भेदः। योगः खंडगुलदभागास-डसालूनि च, विद्देसणवसीकरणाणि सम्बन्धः तस्मात् सत्या योगसत्या। प्रज्ञा० २५६। वा। दशर्के १२६। श्रुताध्ययननिबन्धनतपोविशेषः। बृह० | जोगहाणी-योगहानिः-प्रत्युपेक्षणादिरूपसंयमयोगभ्रंशः। ११८ पिण्ड० १६७ जोगच्छेयपलिभागा-योगः-मनोवाक्कायविषयं वीर्य | जोगहीणं- योगहीनं-योगरहितं-सम्यग्कृतयोगोपचारम्। तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागाः आव० ७३१| योगच्छेद-प्रतिभागाः। अनुयो० २४०। जोगा-योगाः-आवश्यकव्यापाराः। बृह. १४६ आ। जोगजुंजणा-योगयोजनाः-वशीकरणादि योगाः। प्रज्ञा० दुगमादिदव्वनियरा विद्देसणवसीकरणउच्छादण ९५ रोगावण-यणकरा व जोगा। निशी० ४४ अ। योगा:जोगजुत्तया-योगयुक्तता-संयमयोगयुक्तता। वशीक-रणादिप्रयोजनाः। प्रश्न. ११६) पंचविंशतितमोऽ-नगारगुणः। आव० ६६०/ जोगाणुजोगे- वशीकरणादियोगाभिधायकानि जोगधूवधूविओ- योगधूपधूपितः। आव० ११६। हरमेखलादि-शास्त्राणि। सम०४९। जोगपरिवुड्ढी- योगपरिवृद्धिः-अभिगृहीतेतरतपसोवृद्धिः। | जोगाणुभावजणियं- योगानुभावजनितं-मनोयोगादिगुणबृह० १५० । प्रभवम्। आव०५६८1 जोगपरिव्वाइया-योगपरिव्राजिका-समाधिप्रधानवतिनी- | जोगियं-यौगिकं-यदेतेषामेव दवयादिसंयोगवत्। प्रश्न. विशेषः। ज्ञाता०१५८१ ११७ जोगभूमी-विरायणजोगभूमीए विजे केति दिवसा सेसा जोगी-वेज्जो। निशी. १३९ अ। जोग-भूमयन्तो भण्णति। निशी. १९७ आ। जोग्गं- यग्य-गोल्कदेशप्रसिद्धो दविहस्तप्रमाणो जोगवड्ढी-जाव दिणे दिणे आहारेओ जोगवढीए इमा वेदिकोपशो-भितो जम्पानविशेषः। प्रश्न 1 जोगवड्ढी। निशी. ३४२। जोग्गा-योग्या-मण्डलीकरणाभ्यासः। जम्बू. २३५ जोगवहणं-योगवहनम्। दशवै. १०८1 योग्या। पिण्ड. ३३| गणनिका। औप०६५ जोगवाही- योगवाही। आव०८५४| जोणए-जोनकः-म्लेच्छविशेषः। जम्बू. २२० जोगविही-योगविधिः। ओघ. १७८ जोणगं-योनकम्। आव. १४७ जोगसंगहा- युज्यन्त इति योगाः-मनोवाक्कायव्यापाराः, | जोणि-योनिः-गर्भनिर्गमनद्वारम्। भग० २९८, ४९६| ते चाशुभप्रतिक्रमणात्प्रशस्ता एव गृह्यन्ते, तेषां | जोणिप्पमूहं- योनिप्रमुखं-योनिप्रवाहम्। जीवा० ३७२। शिष्याचार्यगता-नामालोचनानिरपलापादिना प्रकारेण अविध्वस्तयोनि, प्ररोहसमर्थम्। जागण मुनि दीपरत्नसागरजी रचित [195] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200