Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 194
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] आव० २५५, ३१२। शिक्षायोगदृष्टान्ते हैहयकुलसम्भूत- जोइसामयणं-ज्योतिषामयनं-ज्योतिः शास्त्रम। औप. वैशालिकचेटकपञ्चमी पुत्री। आव०६७६। ९३३ जेहानक्खत्ते-ज्येष्ठानक्षत्रम्। सूर्य. १३० जोइसि-ज्योतीषि-विमानानि। देवाः सूर्यादयः। प्रज्ञा. जेवामूल-जेष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स | ७| ज्योतीषि ज्योतिष्का देवास्त एव ज्योतिषिकाः। जेष्ठामूलः जेष्ठ इति। औप० ९५ जेष्ठः। ज्ञाता०६७। जम्बू. १०३ जेहमौली-ज्येष्ठामौली। सूर्य. ११९। जोइसिअ-ज्योतिषिकः-सूर्यः। जम्बू. १०३। जेट्ठोग्गहो-ठवणा। वासावासास् चत्तारि मासा तम्हा । जोइसिआ-ज्योतिष्काः-योतयन्ति-प्रकाशयन्ति उदुब-द्धियाओ वासे उठगहो जेठो भवति। निशी० ३३६ जगदिति ज्योतीषि विमानानि, तेष भवा ज्योतिष्काः। आ। यदिवा दयोतयन्ति-शिरोमकोटोपगहिभिः जेण-यया। उत्त.१३४। प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति जेणेव-येनेति यस्मिन्नित्यर्थे। सूर्य.६। ज्योतिषो-देवाः सूर्यादयः। प्रज्ञा०६९। ज्योतिषिका नाम जेमण-जेमनम्। ओघ. १६३। जेमनानि द्रुमगणाः। जम्बू. १०३ वटकपूरणादीनि। उपा०५ जोइसिया-ज्योतिषिकः-द्रमविशेषः। जीवा. २६७। जेमणिगा-भोजनम्। निशी. १०७ अ। जोई-योगः-धर्मशुक्लध्यानलक्षणः स येषां विदयत इति जेमेंतो-जेमन्। आव० ३०३। योगिनः साधवः। आव० ५८२ योगिनःजेया-जितः। आव० १५७ अध्यात्मशास्त्रानु-ष्ठायिनः। औप०९१| जोइ-ज्योतिः-शरावायाधारो ज्वलन्नग्निः। नन्दी०८४१ | जोईरसं-ज्योतीरसं-रत्नविशेषः। जीवा० १८० ज्योतिः-अग्निः । सम० १८ भग० ३१३ दशवै०११७ | जोईसर-योगेश्वरः-युजयन्त इति योगाः-मनोवाक्काय वहिः । भग. ३०७। देवविशेषाणामालयः। आव०१८४।। व्यापारलक्षणास्तैरीश्वरः-प्रधानः। आव० ५८२। जोइक्कं-ज्योतिष्कं-ज्योतिश्चक्रम्। जीवा. १७५ योगीश्वरः-युज्यते वाऽनेन केवलज्ञानादिना आत्मेति ज्योति-ष्कदेवविमानरूपम्। सूर्य २७४। योगः-धर्मशक्ल-ध्यानलक्षणः स येषां विद्यत इति जोइक्खं-ज्योतिः। आव०६२१। ज्योतिष्कम्। आव. योगिनः-साधवस्तैरीश्वरः। आव० ५८२ योगिस्मर्यः८४५। ज्योतिष्कस्पर्शः। ओघ. २०४। योगिचिन्त्यः योगिध्येयो वा। आव० ५८२। जोइक्खे-दीपः। छाइल्लयं दीवं मुणेज्जाहि। व्यव० जोएइ-(देशी०) निरुपयति। व्यव. २० आ। २५४१ जोएति-पश्यति। निशी. २०५आ। जोइजसा-ज्योतिर्यशा-आर्जवोदाहरणे वत्सपालिका। | जोएमि- गवेषयामि। निशी. १७८ अ। आव० ७०४१ जोएह-पश्यत। आव. ९८१ पश्य। ओघ. १६१ जोइयं- दृष्टम्। आव. ५६१। अवलोकितम्। दशवै. ९९। । | जोक्कारो-जोत्कारः। आव. ९० जोइरसा-ज्योतिरसं नाम रत्नम्। जम्बू. २३। ज्ञाता०३४१ | जोगंधरायणो-योगन्धरायणः, शिक्षायोगदृष्टान्ते जोइस-ज्योतिष-ज्योतिश्चकम्। सम० २११ प्रश्न. ९५० प्रद्योतराज्ञो मन्त्री। आव० ६७४। जीवा० ३७७ नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रम्। जोग-योगः-सम्बन्धः। उपायोपेयभावलक्षणः। अवसरलप्रश्न. १०९। ज्योतिषदेवविमानरूपम्। जीवा० ३३६) क्षणः। योग्यः। स्था० ११ योगो-लब्धस्य परिपालनम्। ज्योत्सनः-शुक्लः। जीवा० ३३९। ज्योतिः-चन्द्रः। उत्त. ज्ञाता० १०३। सम्बन्धः-अवसरः। जम्बू० ३। योगः१५०| ज्योतिष्कशब्देन तारकाः। प्रश्न. १६ नवमशतके सामर्थ्यम्। दशवै० २३१। वशीकरणादि। दशवै० २३६। ज्योति-ष्कविषयो दवितीय उद्देशः। भग०४२५। ज्योतिः- सम्बन्धः। प्रज्ञा०२५८१ स्था० ४८९। व्यापारः। निशी. अग्निः। जम्बू०७४। द्योतयन्तीति ज्योतीषि ९११ जोगः- आकाशगमनादिफलो द्रव्यसङ्घातः। पिण्ड. विमानानि। उत्त०७०१॥ २११ योगः- अन्तःकरणादिः। दशवै०१७। बीजा मुनि दीपरत्नसागरजी रचित [194] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200