Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 192
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गन्त्रिकादि। आचा० ६०| युग्यं पुरुषोत्क्षिप्तमाकाशयानं नीतिदक्षत्वव्यवसायशरीरारोग्यरूपम्। उत्त. १४३। जम्पानमित्यर्थः। जम्बू० १२३॥ युग्यानि जुद्ध- युद्धं-बाहुयुद्धादिकं लावकादीनां वा तत्। आव० १२९। गोल्लविषयप्रसिद्धानि दविहस्त-प्रमाणानि अड्डयपच्छडियादिकरणेहिं जुद्धं । निशी० ७१ अ। युद्धं चतुरस्रवेदिकायुतानि जम्पानानि। जम्बू. ३० कुर्कुटानामिव। जम्बू० १३९। युद्धं-आयुधयुद्धम्। ज्ञाता० जुग्गछिड्डं-युगछिद्रम्। आव० ३४५ २२० जुग्गायरिय-युग्यस्य चर्या वहनं गमनमित्यर्थः। जुद्धणिजुद्धं- पव्वं जुद्धेण द्धि पच्छा संधी युग्याचार्यः। स्था० २४०। विक्खोहिज्जति जत्थ तं जुद्धणिजुद्धं। निशी० ७१ अ। जुज्जसि- युज्यसे-अर्हसि। ज्ञाता० १६७) जुद्धसज्जा- युद्धसज्जाः युद्धप्रागुणाः। ज्ञाता० ५९। जुण्णंतेपुरं-ण्हसिय जोव्वणाओ अपरिभज्जमाणीओ | जुद्धातिजुद्धं- युद्धातियुद्धं-खड्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र अञ्छति एयं जुण्णतेपुरं। निशी० २७१ आ। प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात्। जम्बू. १३९। जुण्णकुमारी- शरीरजरणाद् वृद्धा सैव जुद्धिक्कओ- युद्धीयः। आव० ७१९।। जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी। ज्ञाता० २५०। जुन्नइत्तो-जीर्णवान्। आव० ४१८। जुण्णथेरी-जीर्णस्थविरा। आव० ३४२॥ जुन्ना-जीर्णा इव जीर्णाः। ज्ञाता०१७२ जूर्णानि जुण्णा-जीर्णा-चिरकालप्रव्रजिता। व्यव. २४८। जूर्णाः- पुराणानि। ओघ० १३८१ जीर्णाः। ओघ०७१। स्थविरा। बृह. २५४ आ। जीर्णा- जुम्मपएसिए- समसङ्ख्यप्रदेशनिष्पन्नम्। भग० ८६१। शरीरजरणादवृद्धेत्यर्थः। ज्ञाता० २५० जुम्मपएसे- समसङ्ख्यप्रदेशः। भग० ८६०| जुण्णो-जीर्णः। आव० १०१। जुम्मा-सज्ञाशब्दत्वाद्राशिविशेषाः। भग० ८७३। गणितजुत्त-धर्माविरुद्धम्। निशी० ३२७ अ। युक्तम्। भग० । परिभाषया समो-राशियुग्मम्। भग०७४४। ३२२। ओघ० १४१। परस्परसम्बन्धः । भग० १९४। थोवं।। | जुम्मो-युग्मः-समः। सूर्य. १५६| निशी० २२० । युक्तः-युक्त्युपपन्नः। सूत्र०७) जयंतकरभूमी-इह युगानि-कालमानविशेषास्तानि च देशकालोपपन्नः। सूर्य. २९४। सेवकगणोपेततयोचितः। क्रम-वर्तीनि तत्साधादये क्रमवर्तिनो परस्परं बद्धो न बृहदन्तरालः। जीवा. २६० ज्ञाता०१८५ | गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः जुत्तगती-मिगती न शीघ्रं गच्छतीति। निशी. ३८ अ। | प्रमिताऽन्तकरभूमिः युगान्तकर-भूमिः। ज्ञाता० १५४। जुत्तपालिया- युक्तपालिका-निरन्तरमण्डलीकाः। जुय- यूपः-युगम्। प्रश्न० ८५ भग०१९४। युक्तः-सेवकगुणोपेततयोचिताः, परस्परं | जुयगं-पृथक्। आव० ७९९, ८१३। बद्धा न तु बृहदन्त-राला पालिर्येषां ते युक्तपालिकाः। जयगो-सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः। जीवा. २६० स्था० ४७६। जुत्तफुसिएणं-उचितबिन्दुपातेन। सम०६१। जुययं-घरं कथां सा सूर्णत्ति। दशवै० २३॥ जुत्ति- युक्तिः -मीलनम्। जम्बू. १००। जुयलं-युगलं-बालवृद्धरूपम्। बृह० १०० अ। युगलं। आव० जुत्तिलेवो- युक्तिलेपः। बृह० ८२ अ। ३०५ युगल-द्वयम्। ज्ञाता० २२१। जत्तिसेणं- एरवते अष्टमः तीर्थंकरनाम। सम० १५३ | जुवरज्जे-जुवरायाणां णाभिसिंचति ताव तं। निशी. ११ जुत्ती-युक्तिः -मीलनम्। युक्तिसुवर्णम्। दशवै० २६३। जीवा० २६५। योजन-समविषमविभागनीतिर्वा। उत्त. जुवराइ-युवराजः। आव०७०२। ३०| चतुर्थ-वर्गस्य षष्ठमध्ययनम्। निर० ३९। जुवराए-अनभिषिक्तयुवराजपदं राज्यम्। नाभिषिक्तो जुत्तीया- युक्त्या आकाशसंयोगेन। ज्ञाता० २७०/ राजा। बृह० ८२। जुद्धंग- युद्धाङ्गम्। उत्त० १४३॥ जुवराय- युवराजः-राज्यचिन्ताकारी राजप्रतिशरीरम। यानावरणप्रहरणयुद्धकुशलत्व प्रज्ञा० ३२७। उत्थिताशनः। जीवा० २८० मुनि दीपरत्नसागरजी रचित [192] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200