Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जीवा० २७०
झामवन्ना-ध्यामवर्णाः-अनज्ज्वलवर्णाः। भग० ३०८। झसोदरो-झषो-मत्स्यस्तदरमिव तदाकारतयोदरं झामिअं-ध्मातम्। आव० ९११ यस्या सौ झषोदरः। उत्त० ४९०
झामिता-दग्धा। आव० ३४५ झाइ-ध्यायति-प्रज्वलयति। ब्रह. २०१ अ।
झामिया-दड्ढा। निशी० ११० अ| ध्माता-दग्धा। उत्त. झाएज्ज-प्रज्वलेत्। बृह. ११३ आ।
१५० झाटनं-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णां झामेह-ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत। मासानुपरि-यान् मासानापन्नोऽपराधी तेषां क्षपणं- अग्निसंस्कृतानि कुरुत। जम्बू० १६२१ अनोरोपणं, प्रस्थे चतुःसेतिकातिरिक्तधान्यस्येव। स्था० | झावण-ध्यापनं दाहः-भस्मसात्करणमिन्धनैः। आचा. ३२६॥
६११ झाटयन-प्रस्फोटनं कारयन्। स्था० ३२९।
झावणया-प्रदीपनकम्। ओघ० ११२ झाणं-अभ्यन्तरतपभेदः। भग. ९२२। ध्यानं-एकाग्रतया झावणा- घ्मापना-अग्निसंस्कारः। आव. १२९। करणम्। बृह. १४७आ। ध्यानं-दृढमध्यवसानं, झिंखिता-झिखित्वा-प्रभाष्य। आव. ५५ एकाग्रस्य चिन्तानिरोधश्च। दशवै. १४
झिंगिरा-त्रीन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। जीवा० ३२१ ध्यातिानमिति भावसाधनः। आव० ५८१। चित्त- | झिंगिरिडा- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२ निरोधलक्षणं धर्मध्याना-धिकम्। सूत्र. १७५। चित्त- झिंझिए-बुभुक्षातः। बृह. १५६ आ। निरोधरूपम्। प्रश्न. १०७| चित्तनिरोधः। प्रश्न. १२८ झिज्जिए-क्षितः क्षीणशरीरः। जीवा० १२२१ एकाग्रतालक्षणम्। आतरौद्रध-र्मशुक्लाभिधानकम्।। झिज्झिरी-वल्लीपलाशः। आचा० ३४८१ प्रश्न.१४३
झिमियं- जाड्यता सर्वशरीरावयवानामवशित्वमिति। झाणंतरिआ-अन्तरस्य-विच्छेदस्य करणमन्तरिका, आचा० २३५ अथवा अन्तरमेवान्तर्य, ध्यानस्यान्तरिका
झियाइ-ध्यायति-चिन्तयति। भग. १७५१ ध्यानान्तरिका-आरब्ध-ध्यानस्य
झियायंति-ध्यायन्ति इन्धनैर्दीप्यन्त इति। स्था० ४२० समाप्तिरपूर्वस्यानारम्भणम्। जम्बू. १५०|
झियायमाण-ध्यायमानः, ध्मायन वा दह्यमान इत्यर्थः। झाणंतरिया-ध्यानान्तरिका। आव. २२७।
भग०१२१ आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणम्। जम्बू० झिल्लिया-त्रीन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। जीवा. ३२१ १५१| अन्तरस्य, विच्छेदस्य करणमन्तरिका
झिल्लिरी-मत्स्यबन्धनविशेषः। विपा. ८१| ध्यानस्यान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य झिल्ली- झिल्लिका-वनस्पतिविशेषरूपा। प्रज्ञा० ३७ समाप्तिरपूर्वस्यानारम्भणमित्यर्थः। भग. २२१। | झुंझिय- बुभुक्षितः। प्रश्न. ५२ झाणणिग्गहो-ध्याननिग्रहः। उत्त० ३३२
| झुसिर- झुषेःशोषस्य दानात् शुषिरम्। भग० ७७६। झाणसंताणो-ध्यानसन्तानः-ध्यानप्रवाहः। आव० ५८४। शुषिरम्। आव० ६२५। शुषिरं-शुषिरशतकलितम्। जीवा. झाणसंवरजोगे- ध्यानमेव संवरयोगः ध्यानसंवरयोगः। ११४। वादित्रविशेषः। जम्बू० ४१२। शुषिरं
द्वात्रिं-शद्योगसङ्ग्रहेऽष्टाविंशतितमो योगः। आव. अन्तःसाररहितम्। दशवै० १७५ पलालादिच्छन्नम्। ६६४।
ओघ० १२३। शुषिरं-वंशादिकम्। भग० २१७। शुषिरःझात्कारं-झल्लरीशब्दः। नन्दी० १७१।
असारकायः। प्रश्न० ४१। शुषिरं-वंशादिकम्। जम्बू० झाप-ध्यायं-स्वाध्यायम्। बृह. १४५ आ।
१०२। शुषिरः। गच्छा। झाम-ध्याम-दग्धच्छायम्। जीवा० ११४। दग्धम्। आचा. | झूसणं-जोषणं-सेवनम्। आव० ८४० ३२२| ध्यामः-अनुज्ज्वलच्छायः। प्रश्न०४१।
झूसणा-जोषणा-सेवणा। उपा० १२ झामल-ध्यामलम्। आव०१४९।
| झूसिए-जुष्ठः-सेवितः। झूषितः-क्षपितः। जम्बू० २८०
मुनि दीपरत्नसागरजी रचित
[198]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 196 197 198 199 200