Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 191
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] आव०४६६। (। शोचो।)दाहरणे वासुदेवः। आव० ७०६। झुंजुति- युञ्जति-परिसमापयन्ति। सूर्य. १७२। जुगमच्छो- युगमत्स्यः , मत्स्यविशेषः। जीवा. ३६] झुंजुकं-तृणविशेषः। उत्त० ६९२ जुगमाया- युगमात्रा दृष्टिः। भग० ७५४] जुजे- युज्यात्-सङ्घट्टयेत्। उत्त०५४ जुगयं-पृथक्। दशवै.४७ जुअणद्धे-युगनद्धः-युगमिव नद्धो-योगः, यथा युगं वृषभ- जुगलं-युगलं-द्वन्द्व म्। जीवा० १९९। स्कन्धयोरारोपितं वर्तते तदवत् योगोऽपि यः प्रतिभाति सजातीयविजातीययो-लतयोवन्द्वम्। जीवा० १८२। स युगनद्ध इत्युच्यते। सूर्य० २३३। जुगलजीहो-युग्मजिह्वःजुअल-युगलं-सजातीयविजातिययोर्लतयोवन्द्वम्। आत्मोत्कर्षपराभिभवजिह्वाद्वययुक्तः। आव० ५६६) जम्बू० २५ जुगवं-युगं-कालविशेषः तत्प्रशस्तमस्यास्तीति युगवान्। जुआणा- जुवाणा। निशी० २५८ अ। उपा० ४६। युगं-सुषमादुष्षमादिकालः स स्वेन रूपेण जुइ- युतिः, मेलः। जम्बू. १९२१ यस्यास्ति न दोषदुष्टः स युगवान्। राज० २२। युगं जुई-युक्तिः इष्ट परिवारादियोगः। उपा० २६। शरीरगता सुषम-दुष्षमादिकालः सोऽदुष्टो निरूपद्रवो आभरणगता च। जीवा० २१७ युतिः-इष्टार्थसंयोगः। विशिष्टबलहेतुर्यस्या-स्त्यसौ युगवान्। अनुयो० १७५१ भग० १३२ शरीराभरणाश्रिता। सूर्य २५८१ जुगसंवच्छरे-पञ्चसंवत्सरात्मकं युगं तदेकभुदेशभूतो विवक्षितार्थयोगः। औप० ५०| शरीराभरणविषया। सूर्य वक्ष्यमा-णलक्षणश्चन्द्रादियुगसंवत्सरः। स्था० ३४४॥ २८६। प्रज्ञा० ६००। युतिः-आन्तरं तेजः। ज्ञाता० १४० युगं-पञ्चवर्षा-त्मकं तत्पूरकः संवत्सरो युगसंवत्सरः। जुइए- आभरणादिसम्बन्धिन्या युक्त्या वा उचितेषु सूर्य. १५३ वस्तुघटना लक्षणया। विपा. ८६। युतिः-शरीरगता | जगसन्निभ-युगसन्निभः-वत्ततया आयततया च आभरणगता च। जम्बू०६२। दतिः-दीप्तिः यूपतुल्यः । जीवा० २७१। शरीराभरणादिसम्पत् तस्याः-युतिर्वा जुगाति- युगानि-पञ्चसंवत्सराणि। स्था०८६) इष्टपरिवारादिसंयोगलक्षणा तस्याः। जम्बू. २०२। जुगुछितो-कोलिगजातिभेदो। निशी० ४३ आ। जुउ-पृथक् । निशी० २४३ अ। जुगुप्सना-परिस्थापना। उत्त० ४७८। जुए- युगं-पञ्चसंवत्सरमानम्। भग० २११। जुगुप्समानः- निन्दन्परिहरन्। आचा० ११४१ जुगंतरं- यूपप्रमाणभूभागः युगान्तरं। प्रश्न० ११० | जुगुप्से- निन्दामि। आव० ४५६। जुगं- बदिल्लाणखंधे आरोविज्जति। निशी० ११७ आ। | जुगुप्सितानि- चर्मकारकुलादीनि। आचा० ३२७। युगं-यूपः। भग० १४०। प्रश्न० ८१विपा० ३७। सुषमदु- | जुगेइ- षण्णवतिरङ्गुलानि युगम्। जम्बू. ९४१ ष्षमादिकालः। जीवा० १२१। य्गम्। आव० ३४५। चन्द्रा- | जुग्ग- युग्यं-गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं दिसंवत्सरपञ्चात्मकम्। सूर्य ९१। युगः-कालः। व्यव० वेदिकोपशोभितं जम्पानम्। औप.४ जीवा. १८९। २५६ आ। शरीरम्। दशवै ७४| चतुर्हस्तम्। अनुयो. गोल्लविषयप्रसिद्धं दविहस्तप्रमाणं १५४। पञ्चसंवत्सरिकम्। जम्बू० ९१, ४९५/ चतुरस्रवेदिकोपशोभितं जम्पानम्। जीवा० २८१। अन्यो। पञ्चसंवत्स-रम्। जीवा० ३४४। सम. ९८। भग० ८८८1 १५१। पुरुषोत्क्षिप्तमाकाशयानम्। सूत्र०३३०| वाहनं, यूपः। स्था० ४५० युगानि पञ्चवर्षमानानि गोल्लदेशप्रसिद्धजम्पानविशेषः। प्रश्न. ९१। वाहनमात्रं, कालविशेषाः। लोक प्रसिद्धानि वा कृतयुगादीनि। गोल्लकदेशप्रसिद्धो वा जम्पानविशेषः। प्रश्न. १५२१ पट्टपद्धतिपुरुषाः। जम्बू० १५५ वाहनं-गोल्लदेशप्रसिद्धं वा जम्पानम्। भग० ५४७ प्रश्न जुगप्पहाण- युगप्रधानः। आव० ३०२। निशी० ३४०। १६१| योग्यं-सर्वोपाधिशुद्धम्। अनुरूपम्। आव० ४७० जुगबाहु-सुविधिनाथस्य पूर्वभवनाम। सम० १५१। समनु-रूपम्। आव० ५२४। यग्यं-गोल्लविषय प्रसिद्ध जुगबाहू-युगबाहः-महाविदेहे तीर्थकरः। विपा० ९४। सत्यो | जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितम्। भग० १८७ मुनि दीपरत्नसागरजी रचित [191] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200