Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 189
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] जीर्णः- हानिगतदेहः। भग० ७०५। जीवजीवक-जीवजीवकः-पक्षिविशेषः। प्रश्न० ८५ जीर्णकर्पटः-कुचेलः। औप०७४। जीवणं-जीवन-तथैवाजन्मापि प्रवृत्तिः। प्रश्न. १०६। जीवंजीवा-चर्मपक्षिविशेषः। प्रज्ञा०४९। जीवदय-जीवनं जीवो जीवजीवेण-जीवजीवेन-जीवबलेन गच्छति न शरीरबले- भावप्राणधारणममरणधर्मत्वमित्यर्थस्तं दयत इति नेत्यर्थः। भग० २१६। ज्ञाता०७६। जीववीर्येण न तु जीवदयो, जीवेष वा दयः यस्य स जीवदयः। सम०४| शरीर-वीर्येणेत्यर्थः। अनुत्त०७ जीवदिहिया-अश्वादिदर्शनार्थं गच्छतः या सा जीवंजीवेन-जीवबलेन न शरीरबलेनेत्यर्थः। अन्त० २७।। जीवदृष्टिका। स्था० ४२ जीवंजीवी-चर्मपक्षिविशेषः। जीवा० ४११ | जीवनं- स्थितिः-आयः कर्मानभतिरिति। प्रज्ञा. १६९। जीवंतिया- अजीविष्यत्। आव० ३६८१ जीवनिव्वत्ती-निर्वतनं जीव-आय:प्राणादिमान्। अन्यो० २४२। जीवितवान् निर्वत्तिनिष्पत्तिर्जीवस्यैकेन्द्रियादि तया निर्वत्तिः जीवति जीविष्यति चेति जीवः-प्राण-धारणधर्मा आत्मा। जीवनिर्वृत्तिः। भग० ७७२ स्था. १९। जीवसामान्यम्। जीवनिति प्राणान् जीवनेसत्थिया- राजादिसमादेशाद्यद्दकस्य धारयनित्यर्थः। जीवनपर्यायविशिष्टः। जीवा. १४० यन्त्रादिभिर्नि-सर्जनं सा जीवनैसृष्टिकी। स्था० ४३। प्राणो भूतः सत्त्वो विज्ञो वेदयिता। भग०१९२१ जीवपएसा-जीवः प्रदेशा एव येषां ते जीवप्रदेशाः। स्था. जीवाप्रत्यञ्चा। जम्बू. २०१। प्राणधारणम्। स्था० ११९। ४१० जीवः-प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः। जीतम्। व्यव० ३६३आ। जीवः। भग. २२९। औप० १०६ ज्ञानाद्युपयोगः। भग० ३२५। जीवाः जीवपतेसिता-जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव गर्भव्युत्क्रान्तिकसम्मूर्छनजौपपातिक-पंचेन्द्रियाः। जीवप्रादेशिकाः, अथवा जीवप्रदेशो जीवाभ्युपगतो आचा०७१। विद्यते येषां ते, चरमप्रदेशजीवप्ररूपिणः। स्था० ४१०। जीवअजीवमीसग-जीवाजीवमिश्रा-सत्यामृषाभाषाभेदः। | जीवपरिणामे-जीवस्य-परिणामो जीवपरिणामः। प्रज्ञा. दशवै० २०९ ૨૮૪) जीवअपच्चक्खाणकिरिया-जीवविषये जीवपाउसिया-जीवे प्रवेषाज्जीवप्रादवेषिकी। स्था०४१। प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवपाओगिअं-जीवप्रायोगिकं जीवप्रयोगेन निर्वृत्तं जीवाप्रत्याख्यानक्रिया। स्था०४१। प्रायोगि-कप्रथमभेदः। आव०४५७ जीवआरंभिया– यज्जीवानारभमाणस्य-उपमृग्दतः जीवपाओसिया-जीवस्य-आत्मपरतद्भयरूपस्योपरि कर्मबन्धनं सा जीवारम्भिकी। स्था० ४१। प्रवेषाद्या क्रिया प्रवेषकरणमेव वा जीवप्रवेषिका। जीवइ- गुच्छाविशेषः। प्रज्ञा० ३२ भग०१८२ जीवकप्पो-बहुशोऽनेकवारं प्रवृत्तः महाजनेन जीवपारिग्गहिया-जीवान् परिगृह्णाति जीवपारिग्रहिकी, वानुवर्तित एष पञ्चमको जीतकल्पः। व्यव० ४४१ । । पारि-ग्रहिकी क्रियायाः प्रथमो भेदः। आव० ६१२। जीवकिरिया-जीवस्य क्रिया-व्यापारो जीवक्रिया। स्था० | जीवफुडा-जीवेनस्पृष्टानि-व्याप्तानि जीवस्पृष्टानि। ४०१ स्था० २५० जीवगाहो-जीवग्राहम्। उत्त. ५११ जीवभावं-जीवभावः-जीवत्वं, चैतन्यम्। भग० १४९। जीवग्गाहो गिण्हंति-जीवतीति जीवस्तं जीवन्तं जीवमीसए-जीवविषयं मिश्रं सत्यासत्यं जीवमिश्रम्। गृहनान्ति। ज्ञाता०८७ स्था०४९० जीवघणो-जीवघनः-निचितीभतजीवप्रदेशरूपः। प्रज्ञा० जीवमीसग-जीवमिश्रा सत्यामृषाभाषाभेदः। दशवै० २०९। ६१० जीवमीस्सिया-प्रभूतानां जीवतां स्तोकानां च मतानां जीवजढं-आहाकम्म। बृह. १०६अ। शङ्ख-शङ्खनकादीनामेकत्र राशौ दृष्टे यदा कश्चिदेवं मुनि दीपरत्नसागरजी रचित [189] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200