Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 187
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] महाचन्द्राभिधकुमारस्य सुतः। विपा. ९५ पञ्चधनुःशतानि जघन्यतः सप्तहस्ताः। जीवा. २२८। जिणदेवो- जिनदेवः-भावप्रणिधिविषये भृगकच्छे जिण्णकवो-जीर्णकपः। आव० १५२॥ आचार्यः। आव०७१ जिण्णुज्जाणे-जीर्णोद्यानम्। ज्ञाता० ७८। आत्मदोषोपहारविषयेऽहमित्रवेष्ठित्रः। आव०७१४१ जितं- परावर्तनं कर्व्वतः परेण वा क्वचित् पृष्टस्य मूलगुणप्रत्याख्याने कोटीवर्षे श्रावकः। आव०७१५१ यच्छीघ्रमा-गच्छति तज्जितम्। अनुयो० १५ सङ्गपरिहरणविषये चम्पायां सार्थवाहः श्रावकः। जितशत्रुः- छत्रानगर्यां नृपः। आव० १७७। मिथिलानगर्या आव०७२३ राजा। सूर्य २ सहसम्मत्यादिदृष्टान्ते वसन्तपुरे राजा। जिणधम्म-कांचनपुरश्रेष्ठी यत्पृष्ठि स्थालीदग्धा आचा. २११ विमासपर्यायः। मरण| जितसत्तू-जितशत्रुः-पञ्चालजनपदे राजा जिणपडिमा-जिनप्रतिमा। जीवा. २२८। काम्पिल्यनगर-नायक इति। स्था० ४०१। जितशत्रु:जिणपसत्थं-जिनप्रशस्तं-जिनप्रशासितम्। प्रश्न. १४७ भद्दिलपुराधिपतिः। अन्त०४१ बृह. २३१ अ। जितशत्रु:जिणपालिए-चंपायां माकन्दीभद्रायाः पुत्र। ज्ञाता० १५६। कौशाम्बीनपतिः। उत्त. २८७| चम्पायां नरपतिः। जिणमय-जिनाः-तीर्थकरास्तेषां आगमरूप प्रवचनम्। ज्ञाता० १७३। आव० ५८८ आगमः। दश. २५५५ जितारो- आनन्दपुरनगरे राजा। बृह० १०७ आ। जिणरक्खिरा-चंपायां माकन्दीभद्रायाः पुत्रः। ज्ञाता० जितारीराया-आनंदपुरे राया। निशी० ४२ अ। १५६| जिनकल्पिकः-साधुभेदविशेषः। भग०४| जिणलिंग-अचेलकत्वम्। बृह. ५५ आ। जिनकल्पिकादिसमाचारः- कल्पः। भग०६१। जिणवयणं-जिनवचनं जिनदत्तः-आधासम्भवदृष्टान्ते सङ्लग्रामे श्रावकः। वाच्यवाचकयोरभेदोपचाराज्जिनवच पिण्ड०६३ नाभिहितमनुष्ठानम्। उत्त०७०८ जिनदासः-आच्छेदयदवारविवरणे वसन्तपुरे श्रावकः। जिणवयणबाहिरो-जिनवचनबाह्यः पिण्ड० ११११ यथावस्थितागमपरिज्ञा-नरहितः। आव. ५३३| जिनप्रभसूरिः-आचार्यविशेषः। जम्बू० ५४३। जिणसकहा- जिनसकथा-जिनसक्थीनि। जम्बू. ५३३। जिनमतिः-आधोसम्भवदृष्टान्ते सङ्लग्रामे जिणसकहाओ-जिनसक्थीनि-जिनास्थिनि। भग० ५०५ | जिनदत्तभार्या। पिण्ड० ६३। जिनसक्थीनि-तीर्थकराणां मनजलोकनिर्वतानां जिनमुद्राः- मुद्राभेदः। भग. १७४१ सक्थीनि अस्थीनि। सम०६४। जिनाः- जिनकल्पिकादयः। ओघ. १६७। जिणसासण-जिनशासनं-जिनागमम्। उत्त०८८ जिन- | गच्छनिर्गतसाधु-विशेषाः। स्था० १६९। शासनं। क्रोधविपाकप्रतिपादकं वीतरागवचनम्। दशवै. | जिनेश्वरः-अभयदेवसूरीणां गुरुः। औप. ११९। ज्ञाता० २३ २१४१ जिणा-रागदवेषमोहान् जयन्तीति जिनाः-सर्वज्ञाः। स्था० | जिब्भाडं-अतीवगिद्धो। निशी. १३५आ। १७४। ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः। बृह. २२९ | जिभिंदिए-जिह्वेन्द्रियम्। प्रज्ञा० २९३। आ। जिनकल्पिकाः। ओघ० २०८ गच्छनिर्गताः साधु- | जिभिआ-जिविका, प्रणाला। जम्बू० २९१। विशेषाः। बृह० २५१ ।। जिमिंत-जिमत्। आव० ३५३। जिणित्ता-जित्वा। उत्त० ३१३। जिम्मइ-जिम्यते। आव० १५० जिणियव्वं-जेतव्ययम्। आव० ३४२। जिम्ह-माया। व्यव० २४६ आ। जिणियाइओ-जितवान्। आव० ५०२। जिम्ह-लज्जनीयं। निशी. २९६ अ। बह ७३ आ। जिणुस्सेहो-जिनोत्सेधः-जिनानां उत्कर्षतः परवञ्चनाभिप्रायेण। भग० ५७३ जिमः। स्था०२७०। मुनि दीपरत्नसागरजी रचित [187] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200