Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 185
________________ [Type text] जायाहि- याचस्व | उत्त० ५३२ | जार - जारः - नाय्यविशेषः । जम्बू०४१४ | मणिलक्षणविशेषः । जीवा. १८९| जम्बू० ३९| निशी० आगम-सागर-कोषः (भाग - २) | जीवा० ३७९॥ जाला - सुभूमचक्रवर्त्तिनः माता सम० १५२ ज्वालाछिन्न- मूलानङ्गारप्रतिबद्धा आचा० ४९| महापद्ममाता। आव० १६१ | ज्वाला-अनलसंबद्धा । जीवा. १०७। अनलसंबद्धा दीपशिखा वा जीवा० २९| ज्वालाजाज्वल्यमानखादि-रादिज्वाला अनलसंबद्धा दीपशिखा । प्रज्ञा० २९| ज्वाला-अग्निशिखा । स्था० ३३६ | छिन्नमूला-ज्वलनशिखा। उत्त॰ ६९४। ज्वालाइन्धनच्छिन्ना । ज्ञाता० २०४ | जालाउया- द्वीन्द्रियजन्तुविशेषः । प्रज्ञा- ४१। जालाणि बन्धनविशेषरूपाण्यात्मनोनर्थहेतून्। उत्तः २९६अ। जारु अनन्तकायवनस्पतिविशेषः । भग ८०४१ जारेकण्हा– वाशिष्ठगोत्रस्यावशेषः । स्था० ३९० | जालं - आनायम् । उत्त० ४०७ जालं - मत्स्यबन्धनम् । प्रश्न० १३ | मत्स्यबन्धनविशेषः । विपा० ८१| जालकम् । प्रज्ञा० ९९| सूर्य० २६४| जीवा० १७५ जालंधर- गोत्रविशेषः । आचा. ४२११ जाल जालं सच्छिद्रो गवाक्षविशेषः । ज्ञाता० १४१ जाल:गवाक्षः । जम्बू. १८८१ मूलाग्निप्रतिबद्धा ज्वाला दशकै. १५४१] जालः समूहः । उत्त० ४६०१ जालकडए– जालानि-जालकानि भवनभित्तिषु प्रसिद्धानि तेषां कटकः समूहः जालकटकः, जालकाकीर्णा रम्यसंस्थानप्र-देशविशेषपङ्क्तिः । जीवा० १७८ । जालकडगा - जालकाकीर्णो रम्यसंस्थानौ, प्रदेशविशेषौ । जम्बू. परा जालकिड्डगंतरेण- जालकटकान्तरे आव० ६३ | जालगं- जालकं चरणाभरणविशेषः । औप० पपा जालगंठिया - जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका-जालिका । भग० २१४। सङ्कलिकामात्रम् | भग० २१५ | जालगा- द्वीन्द्रियजीवभेदः। उत्त० ६९५| जालघरगं- जालगृहं-जालकान्वितम्। ज्ञाता० ९५| जालगृ-हकं-जालकयुक्तं ग्रहम् । जीवा० २००| दार्वादिमयजालक-प्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु वहिः स्थितैदृश्यते ज्ञाता० १२९| जालघरगा - जालयुक्तानि गृहकाणि जम्बू. ४% जालपंजर - जालपञ्जरं गवाक्षम् । जीवा० २०५, ३६० गवाक्षः जम्बू. ४९॥ गवाक्षापरपर्यायाणि राज० ६२ जालयं जालकं-छिद्रान्वितो गृहावयवविशेषः प्रश्नः जालवंदं- जालवृन्दं-गवाक्षसमूहः। जीवा० २६९। जालविंद - जालवृन्दः- गवाक्षसमूहः । जम्बू० १०७ जालांतररयणं- जालानि जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररत्नम् मुनि दीपरत्नसागरजी रचित ४०७ | जालायुसा- द्वीन्द्रियजीवविशेषः । जीवा० ३१ | जालि - वंशसमूहः । नन्दी० १५५| जालिः-अन्तकृद्दशानां चतुर्थवर्गस्य प्रथममध्ययनम् । अन्तः १४ अनुत्तरोपपातिकदशानां प्रथमवर्गस्य प्रथममध्ययनम् | अनुत्त० १। जालिग जालिकं-देशकथाविशेषः आव. ५८१। जालिया - जालिका लोहकञ्चुकः प्रश्नः ४७॥ जाली - जाली । आव० ४२१ | जालो- जाल:- विच्छत्तिच्छिद्रोपेतगृहावयवविशेषः । औप०६५। [Type text] जावं- यावत्-अवधिवाचकः । जम्बू० ३८९। जावंतिया - यावन्तो भिक्षाचरा आगमिष्यन्ति तावतां दातव्य इति अभिप्रायेण यस्यां दीयते सा यावन्तिका । बृह० १४० अ । यावद्भिक्षुकाणां दानाय संखडी । बृह० १४० अ जावंते यावान्-भगवत्याः प्रथमशतके षष्ठ उद्देशः । भग० ६। जाव यावत् ऐदम्पर्यार्थः भग. २४९। यावत्-सम्पूर्णः । जम्बू. २४३ यावच्छब्दो न संग्राहकः किन्त्ववधिमात्रसूचकः। जम्बू० ३३८। यावच्छब्दो न गर्भगतसंग्रहसूचकः संग्राहापदाभावात्, किन्तु सजातीयभवनपतिसूचकः। जम्बू. १६१। जावई कन्दविशेषः । उत्त० ६९९ । जावऊसासो यावदुच्छ्वास यावदायुः आव• ८४३ जाव- यापयति वादिनः कालयापनां करोति । स्था० २६१ | [185] C "आगम- सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200