Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 183
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] जाणग-ज्ञापकः-तीर्थकृत्। आचा० २२० परिकरो यस्या न पुत्र-लक्षणः। सा जानुकूर्परमात्रा। जाणगसरीरं- ज्ञायकस्तस्य शरीरं ज्ञायकशरीरम्। सो वा | ज्ञाता०८०| जानुकूर्परमाता। आव. २१० तस्य शरीरं ज्ञशरीरम्। उत्त०७२। जाणुयपुत्ता- ज्ञायकपुत्रः-केवलशास्त्रकुशलपुत्रः। विपा० जाणणा- ज्ञानशुद्धिः, प्रत्याख्यानशुद्ध्या द्वितीयो भेदः। ४०१ आव०८४७ जाणुया-ज्ञायकाः-शास्त्रानध्यायिनोऽपि जाणरहो-यानाथ रथो यानरथः। जीवा. २८१। शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूपतः चिकित्सावेदिनः। जाणवए-जानपदः-जनपदभवास्तत्रायाताः सन्तो यत्र ज्ञाता० १८० तत्। भग०७ जाणू-जानुनी-अष्ठीवन्तौ। जीवा० २७०| गदिता। स्था० जाणवत्तं-यानपत्रम्। आव० २९७) १७४ जाणवया-जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो | जाणूक-जानु-बाहुजङ्घासन्धिरूपोऽवयवः। जम्बू० २३४॥ यत्र सा जानपदाः। सूर्य २ जानपदाः-जनपदभावाः। जात-प्रकारवाचकः। निशी० १५१ अ। भेदवाचकः। जम्बू०७५। जानपदाः। औप० २१ जानपदाः निशी० ८४ आ। प्रकारवाची। उप्पण्णवाची। निशी० ९३ जनपदभवास्तत्रा-याताः। ज्ञाता० १। जानपदाः अ। उत्पत्तिधर्मकं, व्यक्तिवस्तु। स्था० १८४१ प्रकारः। विषयलोकाः। आव० २२९। जानपदा जनपदे भवा आव. २६१। सणिसेज्ज रयोहरणं महपोत्तिया चोलपट्टो जानपदाः-अनार्याऽऽचरिणो लोकाः। आचा० ३१० य। निशी० ४६ आ। जाणविमाण-यानानि-शकटविशेषाः विमानानि जातकम्म-जातकर्म-प्रसवकर्म ज्योतिष्क-वैमानिकदेवसम्बन्धिगृहाणि। नालच्छेदननिखननादिकम्। ज्ञाता०४१। निर० ३२ यानविमानानि-पुष्पकपालका-दीनि। प्रश्न. ९५ यान जाततेए-जाततेजाः-वह्निः । प्रश्न. १५८१ विमानम्। आव० १२११ जातयः- वर्णनीयवस्तुरूपवर्णनानि। सम०६४। जाणविही- गमनविधिः। बृह. २३३ अ। जातरूपं-स्वर्णम्। उत्त० ५२७। रूप्यम्। उत्त०६६६। जाणसंठिया-यानसंस्थिता। आव० ३९८ जातरूवे-जातरूपकाण्डं-जातरूपाणां विशिष्टो भूभागः। जाणसण्णा- ज्ञानसंज्ञाः-मत्याद्याः। आचा० १२१ जीवा० ८९। जाणसाला- यानशाला। आव० ५७८। रथादिगृहम्। प्रश्न. | जातविम्हयं-जातविस्मयः। आव० ३५९। १२७ जाति-तिर्यग्जातिः। जीवा० १३४। आसन्नलब्धप्रतिभो जाणसालिओ-यानशालिकः। आव०८९/ जातिः। दशवै०६। आर्यभेदः। सम० १३५ जाणा- यानानि-शकटादीनि। ज्ञाता०४३। जातिआसीविसा-जातित आशीविषा जात्याशीविषाःजाणाइ- शकटादीनि। भग. १४७। यानानि-गन्त्र्यादीनि। वृश्चिकादयः। स्था० २६५ जम्बू० १२३ जातिकथा-जातेः प्रशंसनं दवेषणं वा। स्त्रीकथायाः जाणियं-ज्ञातम्। आव० १४६| प्रथमभेदः। आव० ५८१] जाणुओ-ज्ञायकः-केवलशास्त्रकुशलः। विपा० ४० जातिकहा-जातिकथा-ब्राह्मणादिजातिसम्बन्धेन कथा। जाणुकोप्परे- जानुकूर्परः। उत्त० ११८१ प्रश्न. १३९ जाणुकोप्परमाता-जानुकूर्पराणामेव माता-जननी जातिकुम्भी- यस्य सागरिकं भ्रातृद्वयं वा वातदोषेण जानुकूर्पर-माता। निर० ३०१ शूनं महा-प्रमाणं भवति स जातिकुम्भी। बृह० १०० अ। जाणकोप्परमाया-जानकर्पराणामेव माता-जननी जान- | जातितः-जातितो वृश्चिकमण्ड-कोरगमनष्यजातयः। कूर्पर-माता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ आव.४८१ स्पृशन्ति नापत्यमित्यर्थः। अथवा जानकर्पराण्येव जातिथेरा-जातिस्थविराः-षष्ठिवर्षप्रमाणजन्मपर्यायाः। मात्रापरप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा । स्था० ५१६) मुनि दीपरत्नसागरजी रचित [183] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200