Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 186
________________ [Type text) जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञापकः । सम० ४ जावग- यापकः- विकल्पभेदः । दशवै० ५७ | जावज्जीवाए- यावज्जीव- आप्राणोपरमादित्यर्थः । दशवै० १४३ | जावणिज्जा यापनीया यथाशक्तियुक्ता आक० ५४७ आगम-सागर- कोषः ( भाग : - २ ) जावताव- यावद्वयम् । भग० ४६८। जावति - वलयविशेषः । प्रज्ञा० ३३ | जावतियं - आचडाला। निशी० २३० आ । जावसिआ - यावसिका-घासवाहिकाः । ओघ० ९७ | जावसिया- यवसः तत्प्रायोग्यमुद्गमाषादिरूप आहारस्तेन तद्वहनेन चरन्तीति यावसिकाः । बृह० २४७ आ जवस वहति जे ते जावसिया निशी. २०० आ जाविंत यापयन्। आव० ५३८८ जासुमणकुसुमे जपाकुसुमम् । प्रज्ञा० ३६१। जासुमणा जासुमणा नाम वृक्षः। भग० ६५६ | जासुमि (म) णा जपा वनस्पति विशेषस्तस्याः सुमनसः पुष्पाणि। अन्त० ९। जासुवण वल्लीविशेषः । प्रज्ञा० ३२१ जाहओ जाहकः तिर्यग्विशेषः । आव० १०३ | जाहग-जाहकः । व्यव० ३९३ | अ | जाहकाः कण्टकावृतशरीराः । प्रश्न न जाहाडिता - सगर्भाजाता। बृह० २५७ अ जाहिति- भविष्यति । आव० ४२२ । जाहो - भुजपरिसर्पः तिर्यग्योनिकः । जीवा- ४०| जिंघणा- जिघ्रणम् ओघ० १३८१ जिअ - जिता-परिचिता । दशकै० २३५| जिअनिद्द जिता निद्रा-आलस्य येन तत् जितनिद्र त्यक्ता-लस्यम्। जम्बू० २३७ जिअसत्तु - जितशत्रु :- अजितपिता आक० १६१। काकन्दी नगर्यधिपतिः । अनुत्तरा जिइंदिए- जितेन्द्रियः संयमी । भग० १२२ जिच्चं जीयते-हार्यते अतिरौद्रैरिन्द्रियादिभिः आत्मा तदिति ज्ञेयम् जीयेत्-हार्येत। जीयते-हार्यते । उत्त० २८२ जिच्चमाणो जीयमानो हार्यमाणः । उत्त० २८स जिच्चा- जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा । उत्त० ८१| जिज्जूहइ - निष्काश्यते । बृह० ४ मुनि दीपरत्नसागरजी रचित [Type text] जिज्झगारा- तुन्नाकविशेषः, शिल्पार्यभेदः । प्रज्ञा० ५६ । जिद्वयं ज्येष्ठकं अतिशयप्रशस्यमतिवृद्धं वा उत्त ४९० | जिट्ठा ज्येष्ठा सुदर्शना, अनवद्याङ्गी निशी ४६ अ जिट्ठामूले ज्येष्ठामूलः ज्येष्ठः । उत्त० ५३७ । जिणंतस्स - जयतः - अभिभवतः । दशवै० १६०| जिणंदासे- जिनदास:- विपाकदशानां द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम्। विपा० ८९ जिण- जिनः रागादिजेता | भग० ६७ | जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिनः । रागादिजयः । भग० ९॥ रागादीनां जेता, यद्वा मनः पर्यवज्ञानी जम्बू० १३६ | जिनः तीर्थङ्करः आव० ६६२॥ हिताप्त्यनिवर्त्तकयोगसिद्धो गणधारी । जीवा० ३ | हिताप्त्य निवर्त्तकयोगः, हितप्रवृत्त. गोत्र विशुद्धोपायाभिमुखापायविमुखादिको वा । गोत्र विशुद्धो- पायाभुमुखहितप्रवृत्तादिभेदः । जीवा० ४ जयति-निराकरोति रागद्वेषादिरुपानरातीनिति जिनः । सम• ४ सयोगी केवली स्था० २०२१ विशिष्ट श्रुतधरः, श्रुतजिनः अवधिजिन, मनः पर्यायज्ञानजिनः, छद्मस्थवीतरागश्च आव० ५०१। जिणड़- जयति । आव० ५०११ जिणकप्पद्विति- जिना:- गच्छनिर्गतसाधुविशेषास्तेषां कल्प- स्थितिः जिनकल्पस्थितिः । स्था० १६९, ३७४१ जिणकप्पिय - जिनकल्पिकः । आव० ३२३| जिणकप्पिया- कल्पिकविशेषः । निशी० ३३८ आ । जिणति - जयति । आव० ३४२| जिणदत्त - जिनदत्तः चम्पायां सुश्रावकः दशकै ४७ लोभो-दाहरणे पाटलीपुत्रे श्रावकः। आव. ३९७ परलोकनमस्कारफलविषये मथुरायां श्रावकः । आव० ४५४| इहलोके कायोत्सर्गफलमितिदृष्टान्ते श्रेष्ठी सुभद्रापिता आव० ७९९ | चम्पायां सार्थवाहः । ज्ञाता २००१ जिणदत्तपुत्त- जम्पायां सार्थवाहपुत्रः । ज्ञाता० ९१। जिणदासो- जिनदासः मनोगुप्तिदृष्टान्ते श्रेष्ठीसुतः श्रावकः। आव० ५७८| महेश्र्वरविशेषः । आव० ३९६ । मथुरायां श्राद्धविशेषः आव-१९७३ परलोकफलविषये कुलपुत्रमित्रम् आ० ८६३| रायपुरे श्रावकविशेषः । [186] "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200