Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 184
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] जातिपत्रं-पत्रविशेषः। जीवा० १३६। जायणावत्थं-जं मग्गिज्जइ कस्सेयंति अपुच्छिय कस्स जातिपुष्पं- पुष्पविशेषः। प्रज्ञा० ३७ छट्ठा कडंति अगवेसिय। निशी. १६२ अ। जातिफलं-फलविशेषः। जीवा० १३६) जायणि-असत्यामृषाभाषाभेदः। दशवै० २१० जातिवंझा-जातेः-जन्मत आरभ्य वन्ध्या-निर्बीजा जायणिया-याचना। आव०६७७ जाति-वन्ध्या । स्था० ३१३॥ जायणी- याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं, जातिसंपन्ने- उत्तममातृकपक्षयुक्तः। ज्ञाता०७) असत्या मृषाभाषायास्तृतीयो भेदः। प्रज्ञा० २५६। जातिस्मरण-आभिनिबोधिकविशेषः। आचा० २० मति- | जायतेअ-जाततेजः-अग्निः । दशवै. २०१। विशेषः। प्रज्ञा०५१॥ जायतेय-वह्निः । भग०१८४१ जातिहिंगुले-जात्यः-प्रधानो हिङ्गलकः जात्यहिंगलकः। जायधामे-जातस्थामा-अङ्गीकृतमहाव्रतभारोदवहने प्रज्ञा० ३६१। जात-सामर्थ्यः। प्रश्न०१५८१ जाती- याति-प्रवर्तते-अवबुध्यते। बृह. १९७ अ। जायमाण-यान्-गच्छन्। भग० १८६। गन्धद्रव्यविशेषः। जीवा० १९११ जायनिंदुया-जातानि उत्पन्नान्यपत्यानि निर्वृतानिजातीगुम्मा-जातिगुल्माः। जम्बू. ९८१ निर्यातानि मृतानि यस्याः सा जातनिर्वृता। विपा० ५१। जातीसरणं-जातिस्मरणं-मतिज्ञानभेदः। आव. ११० जायभेदे-जातभेदः-उपचितचतुर्थधातुः। उत्त० २७३। जात्यसुवर्णमय-सुवर्णविशेषः। नन्दी० १५७। जायरूव-जातरूपं-सुवर्णम्। भग. १३५ जीवा. २०४, जात्यहिंगुलकः- पुष्पविशेषः। जीवा० १९१। २२८। रूप्यम्। जम्बू. ३२४। जातरूपः-सुवर्णविशेषः। जानाति-अवायधारणापेक्षयाऽवबुध्यते। भग. ३५७। जम्बू० २३। जातरूपं-सुवर्णम्। स्था० ४२२। जम्बू०६२। जानु-अङ्गविशेषः। आचा० ३८१ जायरुववडिंसए-जातरूपावतंसकः-उत्तरस्यामवतंसकः। जामा- याम्या-दक्षिणदिक्। आव. २१५) जीवा० ३९१| भग० २०३। जामि-यामि। आव. २९९। जायसड्ढे-जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः। जामेय-यामेव। सूर्य ३। ज्ञाता०९। जाय-बीयाणि चेव यवीभूयाणि। दशवै०६९। यागं-पूजाम् | जायसूयग-जातसूतकं नाम जन्मानन्तरदशानि यावत् | ज्ञाता०८३। यागं-पूजा यात्रा वा। विपा० ७७ यातं- । व्यव० ७ आ। अपगतम्। आव०८४४| जातं-प्रकारः। प्रश्न १२४जातः | जाया-हे पूत्र। ज्ञाता०५० जाता-अभियोगकृता विषकृता पुत्रः। उत्त० ३९९। जातः-प्रवृत्तः। सूर्य जातं-जातिः च। व्यव० ३१५आ। जाता-मूलगुणैः प्राणातिपातादिप्रकारो वा। ठाणां०४९२१ भिरशुद्धा। ओघ० १९३। चमरासुरेन्द्रस्य बाह्या पर्षत्। जायइ-जायते-कल्पते। आचा. १४० जीवा० १६४। यात्रा-संयमनिर्वहणनिमित्तम्। उत्त. जायकुंभी- वायदोषेण जस्स सागारियं वसणं वा सुज्जति २९४| जाता-प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां सो जायकुंभी रोगीत्यर्थः। निशी० ३३ अ। जातत्वा-ज्जाता, चमरस्य तृतीया पर्षत्। भग० २०२। जायकोउहल्ले-जातं कुतूहलं यस्य स जातकुतूहलः- शक्रदेवेन्द्रस्य बाह्या पर्षद्। जीवा० ३९० या जातौ-त्सुक्यः। राज० ५८१ ज्ञाता०१। दोषात्परित्यागार्हाहारविषया सा जाता। आव०६४१| जायक्खंधे-जातः-अत्यन्तोपचितीभूतः स्कन्ध यात्रा-संयमयात्रा। भग० १२२ चमरेन्द्रस्य बाह्या पर्षत्। एवास्येति जातस्कन्धः। उत्त० ३४९। स्था.१२७ जायणं-यातनं-कदर्थनम्। प्रश्न. ३७ जायाइ-अवश्यं यायजीति यायाजी। उत्त० ५२२ जाताः। जायणजीविणो-याचनेन जीवनं-प्राणधारणमस्येति आचा० ३४८१ याचन-जीवनम्। उत्त० ३६०| जायामायावित्ती-संयमयात्रामात्रार्थ वृत्तिः-भक्तग्रहणंजायणा-याचनं-मार्गणम्, चतुर्दशः परीषहः। आव०६५६| | यात्रा-मात्रावृत्तिः । औप० ३७| मुनि दीपरत्नसागरजी रचित [184] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200