Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 193
________________ [Type text] जुवराया आस्थानिकामध्यगतः सन् कार्याणि प्रेक्षते चिन्तयति स युवराजः । व्यव० १६९ आ । जुवलं- बालवुड्ढा निशी. १०१ आ । जुवलगं युग्मम् । आव० ४२३३ जुवलय युगलम् । आव० ३४९। युगलतया तत्तरुणां संजातत्वेन युगलितम् । भग. २७ युगलितया स्थितः । औप० ७ जुवाणो- युवा-यौवनस्थः प्राप्तवया एव इत्येवं अतिव्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः । अनुयो० १७७| जुसिए- प्रीते स्था० ३४२ जुसिय- जूषितः क्षपितः । भग. १२७| जुहि युधि। आव० ४०७ जुहिगपुप्फा- पुष्पविशेषः। निशी. १४१ आ जुहिडिलो - युधिष्ठिरः। आक ३६५ जुहिडिल्ल युधिष्ठिरः । ज्ञाता० २०८१ जुहुणामि - जुहोमि- अन्येभ्यो ददामि। स्था० ३८१| जुहोमि आसेवाम्यनुतिष्ठामि। स्था• ३८२| जूइगारो - द्युतकारः । उत्त० २१८ | आगम-सागर- कोषः ( भाग :- २) जूईकरा - द्यूतकराः । प्रश्र्न० ४६ | जूए यूप: द्विपृष्ठवासुदेवनिदानकारणम् आव० १६३ | भग० २७५ | जूतं द्यूतम् । आव० ३४२ जूतिकरो यूतकारः आव० ४२११ जय- यूतम् । आव० ५०२१ द्यूतम् । उत्तः १४७। यूप:यज्ञस्तम्भः। जम्बू० १८३ | यूपः -युगम्। प्रश्र्न० ५६ | जूयए- सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत्। स्था० ४७६ । जयक- पातालकलशविशेषः । स्था० ४८० | जूयखलयाणि यूतखलकानि-यूतस्थण्डिलानि । ज्ञाता०८१| जयगो-यूपकः । जीवा २८३ जूयपसंगी- द्यूतप्रसङ्गी-यूतासक्तः। ज्ञाता० ८१। जूया - पासंतादी। निशी० ७१ अ । त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२१ यूका अष्टलक्षाप्रमाणा। भग० २७डत जूयारो द्यूतकारः आव. ४१७ । जूरणं- वयोहानिरूपम् । सूत्र० ३६८० मुनि दीपरत्नसागरजी रचित [Type text] जूरति - जूरयति-गर्हति । सूत्र० ३२५| जूरह - कदर्थयथ । सूत्र० ९७ । जूरावणा शोकातिरेकाच्छरीरजीर्णता प्रापणा। भग १८४ | जूवए- पातालकलशविशेषः । स्था० २२६ । जूवगो-यूपकः सन्ध्याप्रभा चन्द्रप्रभा च येन युगपद्भवतः, अमोघो वा आव० ४३५ संज्झप्पभा चंदप्पभा य जेण जुगवं भवंति तेण जुवगो निशी. ७० । अ। जूवय- जुवयं णाम चौडं, पाणियपरिक्खित्तं निशी. १९ अ शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यैः सन्ध्याछेदा आनीयन्ते ते यूपकाः । भग० १९६३ जूस जूषो मुद्गतन्दुलजीरककटुभाण्डादिरसः स्था० ११८\ प्रश्र्न० १६३। जूषः । औघ ०६७। यूषः मुद्गतण्डुलजीरककडुभाण्डादिरसः । सूर्य० २९३ ॥ जूसणा- जोषणा सेवा तल्लक्षणधर्म इत्यर्थः स्था० १७ जोषणा सेवानालक्षणो यो धर्मः । स्था० २३७ | सेवा | भगο १२७| क्षपणा सेवना । सूत्र. ४२११ जूसिते- जुष्टः सेवितः क्षपितः स्था० २३७॥ जूसिया सेविताः तद्युक्ताः स्था०५७। । जूह- युथः वानरादिसम्बन्धिः । जाता० ३६ | जूहवई- युथपतिः तत्स्वामी ज्ञाता०६७। जूहवतित्तं यूथपतित्वम् । आव० ३४८ ॥ – जूहाहिवती यूथस्य गवां समूहस्याधिपतिः स्वामी यूथा. धिपतिः । उत्त० ३४९। यूथस्य [193] साध्वादिसमूहस्याधिपति आचार्यपदवीं गतः यूथाधिपतिः । उत्त० ३४९ ॥ जूहिआगुम्मा यूथिकागुल्माः। जम्बू. ९८८ जूहिया- गुल्मविशेषः प्रजा० ३२ जे निपातः । प्रश्न. १२४, १२८, १४१ पादपूर्ती आव. ६१७। निपातः सर्वत्र पूरणे। उत्त० ४५७। जे ज्येष्ठ इति प्रथमः सूर्य- ४1 परियायजाइसुण घेत्तव्वो, सुणेत्ताण जो गहणधारणाजुत्तो समत्ते वक्खाणे जो भासती, पडिभणतीत्यर्थः सो जेहो। निशी. ८१ अ जे महाजण जेष्ठार्यसमुदायः । बृह० २३८ आ जेडा षोडशो नक्षत्रः । स्था० ७७॥ ज्येष्ठा-स्वामिदुहित्ता । "आगम- सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200