Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 190
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text]] ४३ वदति अहो ! महान् जीवराशिरयमिति तदा सा जीविऊसविए-जीवितमुत्सूते-प्रसूति इति जीवितोत्सवः जीवमिश्रिता। प्रज्ञा०२५६) स एव जीवितोत्सविकः। जीवितविषये वा उत्सवो-महः जीवलोग-जीवलोक-ब्रह्माण्डम्। जम्बू. २०६। जीवलोकः | स इव यः स जीवितोत्सविकः। भग०४६८५ -जीवाधार:-क्षेत्रम्। प्रश्न. ११५ जीविए-असमयजीवितः। उत्त. २९६। आचा० १०७, जीवविप्पजढं-आत्मना विप्रमुक्तम्। ज्ञाता०८५, १९८१ १२३। यद्यस्य स्वकार्यं साधनं प्रति समर्थं रूपं तत्तस्य जीववेयारणिया-जीवं विदारयति-स्फोटयतीति, अथवा । जीवितमिति रूढम्। उत्त. २२९। जीवं पुरुषं वितारयति-प्रतारयति वञ्चयतीत्यर्थः। स्था० | जीवियंतकरणो-जीवितान्तकरणः प्राणवधस्य दवाविंशतितमः पर्यायः। प्रश्न.६। जीवसामंतोवणिवाइया-जीवसामन्तोपनिपातिकी- जीविय-असंयमाख्यः। आचा. २५१। जीवितम्-कर्मणो समन्ताद-नपततीति सामन्तोपनिपातिकीक्रिया, तस्याः | दीर्घा स्थितिः। भग. २८९। जीविकायै। उत्त०४७८ प्रथमो भेदः। आव०६१३ जीवियकारणं-जीवितकारणं-असंयमजीवितहेतः। जीवसाहत्थिया- यत् स्वहस्तगृहीतेन जीवेन जीवं दशवै.९६। मारयति सा जीवस्वाहस्तिकी। स्था०४२ जीवियकिच्छ-कृच्छजीविता। बृह. २४२ अ। जीवा-जीविता इत्यर्थः। व्यव० १६२ । प्राणधारणम्। जीवियरसहे-साधारण बादर वनस्पतिविशेषः। प्रज्ञा० उपा०४। जीवाः-जीवन्ति जीविष्यन्ति जीवितवन्त ३४१ इति। अनुयो०७४। पञ्चेन्द्रियाः। ज्ञाता०६१। प्रज्ञा. जीवियववरोवणं-जीवितव्यपरोपणम। ओघ. १५६। १०७ स्था० १३६। जम्बू. ५३९। जीवन्ति जीविष्यन्ति जीविया-जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा अजीविरिति जीवाः-नारकतिर्यग्नरामरा जीवात्मा पुरुषः, जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, लक्षणाश्चतुर्गतिकाः। आचा०१७९। प्रत्यञ्चा जीवस्यैव स्वरूपम्। भग०७२४१ दवरिकेत्यर्थः। सूर्य. २१, २३३। उत्त० ३११। जीवाऋज्वी जीवियाइओ-जीवितवान्। बृह. २८ अ। सर्वान्तिमप्रदेशपङ्क्तिः । जम्बू०६८ जीवियारिहं-आजन्मनिर्वाहयोग्यम्। ज्ञाता०२४। जीवाओ- जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां जीवियासंसप्पओगे-जीवितं-प्राणधारणं वर्षधाराणां ऋज्वीसीमा जीवोच्यते। सम०४३। तत्राभिलाषप्रयोगः-यदि बहकालं जीवेयमिति जीवाजीवमिस्सिया-मृतजीवतिजीवराशौ एतावन्तोऽत्र जीविताशंसाप्रयोगः। आव०८३९। जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो | जीव-जीवेत-अविकृत आस्ते। सत्र. २७८1 जीविते। स्था० विसंवादे जीवाजी-वमिश्रिता। प्रज्ञा० २५६। ५२०१ जीवाजीवमीसए-जीवाजीवविषयं मिश्रकं जीवेजीव-जीवेजीवे-इह एकेन जीव शब्देन जीव एव जीवाजीवमिश्रकम्। स्था० ४९० गृह्यते द्वितीयेन च चैतन्यम्। भग. २८५ जीवाजीवविभत्ति-जीवाजीवविभक्तिः-उत्तराध्ययनेष जीवो-जीवनं जीवः-भावप्राणधारणं, षट्त्रिं-शत्तममध्ययनम्। उत्त०९। अमरणधर्मत्वमित्यर्थः। औप० १५१ जीवाजीवविभत्ती-उत्तराध्ययनेषु षट् जीहा-जिह्वा-रसना। जीवा० २७३। त्रिंशत्तममध्ययनम्। सम०६४। जंगमच्छा-मत्स्यविशेषः। प्रज्ञा० ४४। जीवानां-संयमजीवितेन जीवतां जिजीविषणां च। आचा• | जंगिओ-जात्यङ्गहीनः। स्था० १६५ २५६। जुगियंग-जुगिताडं-कत्तितहस्तपादाद्यवयवः। पिण्ड. जीवाभिगमे-जीवानां ज्ञेयानां अवध्यादिनैवाभिगमो १३१| व्यङ्गितः। स्था० ३४२। जीवा-भिगमः। स्था० १३३ जंजक-तृणविशेषः। जीवा. २६। जीविआरिहं-जीविताह-आजीविकायोग्यम्। जम्बू. १८८1 | जुजणाकरणं-योजनाकरणं मनःप्रभृतीनां व्यापारकृतिः। मुनि दीपरत्नसागरजी रचित [190] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200