________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जंतिओ- यन्त्रितः। आव० २२७।
३१५ जंतुगं-जन्तुकं-जलाशयजं तृणविशेषं पर्णमित्यर्थः। जंबूद्दीवे-जम्बूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपः। अनुयो. प्रश्न०१२
९०| जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः। जंतुगा- वनस्पतिविशेषः। सूत्र० ३०७।
स्था० ३५। सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती द्वीपः। जंतुयं-जन्तुकं-तृणविशेषोत्पन्नम्। आचा० ३७२। प्रज्ञा० ३०७। जम्ब्वाजंदिg- यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति। सुदर्शनापरनाम्नाऽनादृतदेवावासभूतयोपलक्षितो द्वीपः भग. ९१९। स्था०४८४१
जम्बू-द्वीपः। जम्बू०४१ जंनतो-यज्ञयाजिनः। निर० २५४
जंबूद्वीपप्रज्ञप्ति-जम्ब्वाजंपानं- युगम्। अनुयो० १५९|
सुदर्शनापरनाम्न्याऽनादृतदेवावास-भूतयोपलक्षितो जंपियं-जल्पितं-मन्मनोल्लापादि। उत्त०६२६।
द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-निःशेषकुतीजंबवइ-जाम्बवती, अन्तकृद्दशानां पञ्चमवर्गस्य र्थिकसार्थागम्य यथावस्थितस्वरूपनिरूपणलक्षणेन षष्ठमध्ययनम्। अन्त०१५)
ज्ञप्तिः- ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिर्ज्ञान वा यस्याः जंबवई-जम्बूमती। अन्त०१८
सकाशात् सा, अथवा जम्बूद्वीप प्रान्ति पूरयन्ति जंबवती-जाम्बूमती, कृष्णवासुदेवराज्ञी। अन्त०१८ स्वस्थित्येति जम्बूदवीपप्राः जगतीवर्षवर्षधरादयास्तेषां जंबालः- कईमः। स्था० १४५१
ज्ञप्तिर्यस्याः सकाशात् सा। जम्बू०४१ जंबुडालं-जम्बूशाखा। आव० ३१८१
जंबूपेठे-जम्बूपीठम्। जम्बू० ३३०| जंबुद्दीवे-नवमशतके जम्बूदवीपवक्तव्यताविषयः जंबूफलं-जम्बूफलं फलविशेषः। प्रज्ञा० ३६० प्रथमोद्देशकः। भग०४२५। जम्ब्वपलक्षितस्तत्प्रधानो वा | जंबूफलकलिका-रिष्ठाभा या मदिरा सा। जम्बू. १०० द्वीपो जम्बूद्वीपः। आव०७८८1
जंबूफलकालिवरप्रसन्ना-सुराविशेषः। जीवा० ३५१| जंबुफलकालिया-जम्बूफलवत् कालेव कालिका जंबुवई-जम्बूवती। आव० ९५१ जम्बूफल-कालिका। प्रज्ञा० ३६४१
जंबूवणं- जम्बूवनं-जम्बूवृक्षा एव समूहभावेन यत्र जंबुवत्-सुग्रीवराजस्य मन्त्री। प्रश्न० ८९।
स्थिता-स्तत्। जम्बू. १४० जंबुवती-नारायणराज्ञी। बृह. ३० आ।
जंबूसंड-जम्बूखण्डं-ग्रामविशेषः। आव० २०७१ जंबू-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः। जंभका-जम्भकाः तिर्यग्लोकवासिनो देवविशेषः। प्रश्न स्था० ४३७। सुधर्मस्वामिनः शिष्यः। सूत्र०७२। प्रज्ञा० । ११६ २२ जम्बूः-अपरनामसुदर्शना, वृक्षविशेषः। उत्त० ३५२। | जंभगो-जृम्भकः-व्यन्तरः। आव० १८० जम्बूः -उत्तमतरुविशेषः। प्रश्न. १३६। स्थविरः। बृह० जंभया-जम्भन्ते विज़म्भन्ते स्वच्छन्दचारितया १६६अ। सत्पुरुषत्वे दृष्टान्तः। बृह. २३० अ।
चेष्टन्ते ये ते जम्भकाः-तिर्यग्लोकवासिनो सुहम्मस्स सिस्सो। निशी० २४३ अ। जम्बुणामेण व्यन्तरदेवाः। भग०६५४| पितापव्वा-वितो। निशी. २९ आ। एकास्थिवृक्षविशेषः। जंभा-ज़म्भा मत्स्यबन्धविशेषः। विपा० ८१ प्रज्ञा० ३१। भग० ८०३। ज्ञाता० ११
जंभाइए-जृम्भितं-विवृतवदनस्य प्रबलपवननिर्गमः। जंबूणय- जाम्बूनदं-रक्तसुवर्णम्। जम्बू० ३७४। सुवर्णम्। आव० ७७९। जम्बू०५९।
जंभायंतं-विज़म्भमाणं-शरीरचेष्टाविशेषं विदधानम्। जंबूणया-जम्बूनदं-ईषद्रक्तस्वर्णम्, सिरिनिलयम्। ज्ञाता०१६| जम्बू० २८४।
जंभियगाम-जृम्भिकाग्रामम्। आव० २२६, २२७ जंबूणयामय- जाम्बूनदमयौ-सुवर्णनिर्वृत्तौ। भग० ४५९। | जंपिय-यापितः-कालान्तरप्रापितः। ज्ञाता० २३१। जंबूदीवंतो-जम्बूद्वीपान्तः-जम्बूद्वीपदिक्। जीवा. जंपियतिलकीडगा-यापिताः कालान्तरप्रापिता ये तिलाः
मुनि दीपरत्नसागरजी रचित
[172]
"आगम-सागर-कोषः" [२]