________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
छोभयं-अपमानम्। दशवै.४७ छोभवंदणं-आरभट्या छोभवन्दनं क्रियते। आव०५२४। छोभिय-क्षोभितः कद कृतः। दशवै० ५८॥ छोभो- निस्सहायः क्षोभणीयो वा। प्रश्न०६४। छोय-छोकः लघुः। भग० ३१८१ छोल्लेति-निस्तषीकरोति। ज्ञाता०११६]
-x-x-x
जं- यत् उद्देशवचनम्। आव० ४३८। यदा। आव० ३५८। जंकयसुकया- यदेव कृतं शोभनमशोभनं वा तदेव सष्ठकृत-मित्यभिमन्यते पितपौरादिभिर्यस्याः सा यत्कृतसुकृता। अन्त०१९। जंकिंचिमिच्छखेलसिंघानाविधिनिसर्गाभोगानाभोगसहसाकारादयसंयमस्वरूपं यत्किञ्चिन्मिथ्या-असम्यक् तद्विषयं मिथ्येदमित्येव प्रतिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्या प्रतिक्रमणमिति। स्था० ३८० जंकिंचिमिच्छा-यत्किञ्चिन्मिथ्या-यत्किञ्चिदाश्रित्य मिथ्या। आव० ५४८१ जंकिंचिमिच्छामि- यत्किञ्चनानुचितं तन्मिथ्याविपरीतं दुष्ठ मे-मम इत्येवं वासनागर्भवचनरूपा एकाऽन्या गरे। स्था० २१५) जंगंध-यगन्ध-यादृशगन्धवत्। ओघ. २२३। जंगल-निर्जलः। बृह० १७५ आ। जंगला-जङ्गलाः-जनपदविशेषः। प्रज्ञा० ५५ जंगिते-जगमाः-त्रसास्तदवयवनिष्पन्नं जाङ्गमिकंकम्ब-लादि। स्था० ३३८। जंगमजमौर्णिकादि। स्था० १३८ जंगियं-जङ्गमोष्ट्रादयुर्णानिष्पन्नम्। आचा० ३९३। वसावयव-निष्पन्नं वस्त्रम्। बृह० २०१ अ। जंगोलं-विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्वं तद्धि सर्पकीटलतादष्टविनाशार्थ विविधविषसंयोगोपशमनार्थं चेति आयुर्वेदपञ्चमाङ्गम् | विपा०७५ जंगोली- विषविघाततन्त्रमगदतन्त्रमित्यर्थः। स्था० ४२७। जंघा-अङ्गविशेषः। आचा० ३८॥ संपूर्णजंघाच्छादकं चर्म। बृह० २२२ आ। जान्वधोवर्ती खुरावधिरवयवः। जं०२३४॥ जंघाचारणा-अतिशयचरणाच्चारणाच्चारणाः
विशिष्टाकाश-गमनलब्धियुक्ताः ते च जङ्गाचारणाः। प्रश्न. १०६। ये चारि-त्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः। प्रज्ञा०४२५। शक्तितः किल रुचकवरद्वीपगमनशक्तिमान्। आव०४७। जङ्घाव्यापारकृतोपकाराश्चारणा जङ्घाचारणाः। भग० ७९३ जंघापरिजिय- मूलद्वारविवरणे साधुः। जंघापरिजितनामा साधुः। पिण्ड० १४४। जंघाबलपरिहीणो- परिक्षीणजङ्घाबलः। आव०५३६। जंजुका- तृणविशेषः। प्रज्ञा० ३० जंत-यन्त्रम्। उत्त०११६। प्रपञ्चः । जीवा. १९९। ३५९। उच्चाटनादयाक्षरलेखनप्रकारः, जलसङ्ग्रामादियन्त्रं वा। प्रश्न० ३८ यन्त्रं-अरघट्टादि। प्रश्न० ८ नानाप्रकारम् । जीवा० १६० अरकोपरिफलकचक्रवालम्। जीवा० १९२ पाषाणक्षेपयन्त्रादि। औप०१२ यन्त्रशाला गुडादिपाकार्था। यन्त्रशालासु गुडादिनामुत्सेचनार्थमलाबूनि धार्यन्ते। बृह. २४६ अ। यन्त्रं-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपम्। जम्बू० २९२। चारकोपरि फलकचक्रवालः। जम्बू. ३७। यन्त्रंकोल्हकादिघाणकविषयम्। पिण्ड० ११३। यन्त्रिकाः।
ओघ०७५ यन्त्र-व्रीह्यादिदलनोपकरणम्। पिण्ड. १०९। गच्छन्। आव०४२० जंतकम्म-यन्त्रकर्म-बन्धनक्रिया। भग० ३२२॥ जंतग-मट्टियादी। दशवै० ७९| यातः-यायी। आव० ४३१| जंतणा-यन्त्रणा-पीडा। आव. २३४। जंतपत्थर-यन्त्रप्रस्तरः-घरट्टादिपाषाणः, यन्त्रमुक्तपाषाणो वा। प्रश्न. २०| गोफणादिपाषाणः। प्रश्न. ४८१ जंतपासय-यन्त्रपाशकः। आव० ३४२ जंतपीलग-श्रेणिविशेषः। जम्ब० १९४| जंतपीलणकम्म- यन्त्रपीडनकर्म। आव० ८२९। जंतलट्ठी-यन्त्रयष्टि-कषिकर्मोपयक्ता। दशवै० २१८ जंतवाडचुल्ली- इक्षुयन्त्रपाटचुल्ली। स्था० ४१९। यन्त्रपाट-चल्ली-इक्षुपीडनयन्त्रं तत्प्रधानः पाटकस्तस्मिन् चुल्ली। जीवा० १०४। जंताणि-पाषाणक्षेपणयन्त्राणि। सम० १३८1
मुनि दीपरत्नसागरजी रचित
[171]
"आगम-सागर-कोषः" [२]