________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
धान्यविशेषास्तेषां ये कीटकाः-जीवविशेषास्तदवद ये जकारमकारादि-असभ्यम्। आव०५८८ वर्ण-साधर्म्यात ते तथा तांश्च यापिततिलकीटकाः। जक्ख-श्र्वानः। निशी. ९९ अ। ज्ञाता० २३०
जक्खकद्दमो-यक्षकर्दमो नाम जं समयं- यस्मिन् समये। जीवा. १४३।
कुड्कमागुरुकर्पूरकस्तूरिकाच-न्दनमेलापकः। जीवा. जइ-यतिः उत्तमाश्रमी प्रयत्नवान् वा। दशवै० २६२। ३१४१ जइच्छा-यदृच्छा-अनभिसन्धिपूर्विकाऽर्थप्राप्तिः। प्रश्न | जक्खगाह- यक्षग्रहः-उन्मत्तताहेतुः। भग० १९८। जीवा० ३५
૨૮૪) जइण-जयिनी जयित्री। भग. १६७।
जक्खघरमंडविया- यक्षगृहमण्डपिका। आव० १९५४ गमनान्तरजयवतीज-विनी वा वेगवती। औप०७०| जक्खदिन्ना-यक्षदत्ता-कल्पकवंशप्रसूतशकटालस्य जविनं-शीघ्रम्। भग०६३१। अनयो० १७७। जयिनः-शीघ्रो | दवितीया पुत्री। आव०६९३ वेगवतां मध्येऽतिशीघ्रः। औप० ६८1 जविनी-वेगवती।। | जक्खदीत्तगं- यक्षदीप्तकं-नभसि दृश्यमानाग्निसहितः ज्ञाता० २३२
पिशाचः। जीवा० २८३ जइणतरो-जवनतरः-शीघ्रतरः। आव०६०२।
जक्खभद्दो- यक्षभद्रः-यक्षे दवीपे पूर्वार्द्धाधिपतिर्देवः। जइणवेगं-जयी-शेषवेगवदवेगजयी वेगो यस्य तत्। जीवा० ३७० भग०१७५
जक्खभूय-यक्षो भूतश्च व्यन्तरविशेषौ। ज्ञाता०४६| जड़णवायाम-जविनव्यायामः-शीघ्रव्यापारः। उपा०४७। जक्खमह-यक्षमह-व्यन्तरविशेषस्य प्रतिनियत जइत-जयिकः-राजादीनां विजयकारिः शक्नः। ज्ञाता० दिवसभावी उत्सवः। जीवा. २८१। आचा० ३२८। १२५
जक्खमहाभद्दो- यक्षमहाभद्रः-यक्षे जइत्तो- जित्वा, याजयित्वा। उत्त० ३१४|
द्वीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३७०| जइत्थ-जितवान्। भग० ३१७
जक्खमहावरो-यक्षमहावरः-यक्षे। जइयव्वं- प्राप्तेष संयमयोगेष प्रयत्नः कार्यः। भग०४८४ | समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३७०| जइया- यदा च दुर्भिक्षादौ। आव० ५३९)
जक्खरुवं- यक्षरूपं-श्वाकृतिः। पिण्ड० १३१| जउ- जतु-लाक्षादारुमृतिके प्रसिद्ध इति। स्था० २७२। जक्खवरो-यक्षवरः-यक्षे समद्रे पूर्वार्धादिपतिर्देवः। जीवा. जउण- यमुनः योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते ३७० द्रव्यापद्वान् मथुरायां राजा। आव० ६६७
जक्खसिरि-चंपायां सोमभूतीमाता ब्राह्मणस्य भार्या। जउणराया-मथुराए राया। निशी० ४१ अ।
ज्ञाता० १९६| जउणा-नदीविशेषः। स्था० ४७७।
जक्खहरिलो-यक्षहरिलः-ब्रह्मदत्तपत्नीनां जउणावक-यमुनावकं मथुरायामुद्यानविशेषः। आव. नागदत्ताऽऽदिकानां पिता। उत्त० ३७९|
जक्खा- व्यन्तरभेदविशेषः। प्रज्ञा०६९। यक्षा-कल्पकवंश जए-जयः-विमलजिनप्रथमभिक्षादाता। आव. १४७ प्रसूतशकटालस्याद्या पुत्री। आव० ६९३। जयः -सामान्यो विघ्नादिविषयः। औप० २३।। जक्खादित्तं- यक्षोद्दीप्तमाकाशे भवति। आव० ७३५। परैरनभिभूयमानता प्रतापवृद्धिश्च। राज० २३। जीवा. जक्खालितं- यक्षाद्दीप्तमाकाशे भवति एतेष स्वाध्यायं २४३। जयः-परानभिभ-वनीयत्वरूपः। जम्बू. १८७ कुर्वता क्षुद्रदेवता छलनां करोति। स्था० ४७६) जगत् जीवसमूहः जङ्गमाभि-धानः। भग०५७५ जक्खालित्तया- यक्षोदीप्तानि आकाशे जओ-यतः यत्नवान्। उत्त० ५५)
व्यन्तरकृतज्वलनानि। भग. १९६] जकारचकारादिभिः- अपरैः प्रकारैः प्रकथ्य निन्दा जक्खिणी-यक्षिणी। अन्त०१७ सम० १५२ विधत्ते। आचा०२४२
| जक्खीए- यक्ष्या-अशुच्या (शुल्या)। बृह. २४० अ।
मुनि दीपरत्नसागरजी रचित
[173]
"आगम-सागर-कोषः" [२]