________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जक्खो- यक्षः-द्वीपविशेषः समुद्रविशेषश्च। जीवा० ३२१, | जग्गावइ-जागरयति-कुशलानुष्ठाने प्रवर्तयति। ३७०यक्षः। दशवै. ९८1 इज्यते पूज्यत इति, याति वा आचा०३०७ तथाविधर्द्धिनमुदयेऽपि क्षयमिति यक्षः। उत्त.१८७ जघन्यं-अधमम्। आव० ५८५ जग-यकम्। बृह० १४६ अ। जगत्-औदारिकजन्तुग्रामः। | जघन्यः-नैश्चयिकः। आव० ११| सूत्र०५१। यकृत्-दक्षिणकुक्षौ मांसग्रन्थिः । प्रश्न. ८1 जघन्यस्थितिका-जघन्या-जघन्यसङ्ख्या समयापेक्षया जगन्ति-प्राणिनः। दशवै. १७६। जगः-जन्तुः। सूत्र-१६२ | स्थितिर्येषा ते-एकसमयस्थितिकाः। स्था० ३५॥ जगच्छब्देन सकलचराचरपरिग्रहः, सकलचराचररूपः, जच्च-जात्यः-प्रधानः। ज्ञाता०२६। जीवा० २७१। जात्यः सकलप्राणीगणपरिग्रहः। नन्दी०१३। जगच्छब्देन उत्कृष्टः। आव० १८३। जात्यः-काम्बोजादिदेशोद्भवः। सज्ञिपञ्चे-न्द्रियपरिग्रहः। नन्दी०१२
ज्ञाता०५८ लोकालोकात्मकम्। नन्दी० २३॥ जगद्
जच्चकणगं- जात्यकनकं-षोडशवर्णककाञ्चनम्। जम्बू. धर्माधर्माकाशपुद्गलास्तिकायरूपम्। नन्दी० २३। १४८१ जगह-जगती-जम्बूद्वीपकोट्टम्। जम्बू. ३०३। जजुव्वेद-यजुर्वेदः-चतुर्णां वेदानां द्वितीयः। भग० ११२। जगई-जगती-प्राकारकल्पा। जम्बू. २८४१
जज्जरिते- झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादि जगईपव्वया- पर्वतविशेषाः। जम्बू०४४।
वाद्यशब्दवत्। स्था० ४७१। जगच्चन्द्राः-आचार्यविशेषाः। जम्बू. ५४३
जज्जियं- यावज्जीवम्। व्यव० २५१। जगढभासी-जगदर्थभाषी-जगत्यर्था-जगदा ये यस्य | जज्जीवं-यावज्जीव-जीवितपर्यन्तम्। पिण्ड० १४५। व्य-वस्थिताः पदार्थास्तानाभाषितुं शीलमस्येति। यावज्जीवम्। व्यव० २८ आ। कुष्ठिनं कुष्ठी-त्यादि यो यस्य दोषस्तं तेन खरपरुष । जट्ठि-प्रहारविशेषः। निशी. ३२अ। ब्रूयात् यः सो वा। जयार्थभाषी यथैवाऽऽत्मनो जयो जडालो-जटालः-अष्टाशीतौ महाग्रहे त्रयपञ्चाशत्तमः। भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलश्च-येन जम्बू०५३५ केनचित्प्रकारेणासदर्थभाषणेनाप्या-त्मनो
जडिज्जइ-बध्यते। आव०६२११ जयमिच्छतीति। सूत्र० २३४।
जडियाइल्लए-अष्टाशीतौ महाग्रहे पञ्चपञ्चाशत्तमः। जगडिज्जंता-कदर्थ्यमाना। गच्छा० ।
स्था०७९। जगडितो- प्रेरितो। निशी. ७७ अ।
जडिल-जटावती-वलितोदवलिता। भग०७०५। जगती-जम्बूद्वीपस्य प्राकारकल्पा पालीति। सम० १४।। | जडिलए- जटिलकः-पञ्चदशभेदेषु कृष्णपुद्गलेषु वेदिकाधारभूता पाली। स्था० ४३९।
द्वितीयभेदः। सूर्य २८७। राहदेवस्य द्वितीयनाम। जगतीपव्वयं-जगतीपर्वतकः-पर्वतविशेषः। जीवा. २०० सूर्य २८७ जगतीसमिया-जगत्याः समा-समाना सैव
जडी-जटित्वम्। उत्त० २५० जगतीसमिका। जीवा० १८०
जड्ड-स्वहितपरिज्ञानशून्यत्वात् जड्डः। आव० ९१७। जगनिस्सिए-जगन्निश्रितः-चराचरसंरक्षणप्रतिबद्धः। हस्ती । बृह. २४७ आ। बृह. १०६ । बृह० २३९ आ। दशवै. २३१।
पिण्ड० ११५ हत्थी। निशी०४७ आ। निशी० २०० आ। जगय- यकृतः-दक्षिणकुक्षिगतोदरावयवविशेषः। भग० निशी० १०६ आ। ओघ० ९७। ५००
जड्डतरी-बहलतरी। निशी० १४१ अ। जगारमगारं-जन्ममर्मकर्म। गच्छा।
जड्ढो- शून्यः। महाप०। जगारि- | बृह. २५७ ।
जढं-रहितम्। व्यव. २४९ आ। परित्यक्तः । ओघ० ८४ जग्गण-जागरणं-रात्रौ प्रहरकप्रदानम्। बृह. २९० अ।
बृह. १४४ आ। जग्गहो- यद्ग्रहः। आव० २२३।
जढा-त्यक्ताः । ओघ० ४९, १७८१ परित्यक्ताः । दशवै.
मुनि दीपरत्नसागरजी रचित
[174]
"आगम-सागर-कोषः" [२]