________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२०५। बृह. २१३॥
जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकतया व्यवहाजण-जनः-सामान्यो जनः। दशवै०८३। लोकः। उत्त. रहेतुत्वात् सत्या जनपदसत्या। प्रज्ञा० २५६| १९३। जायत इति जनः-लोकः। उत्त० २४४। नगरीवा- जणवह-जनवधः जनव्यथा वा। भग० ३२२॥ स्तव्यलोकः। ज्ञाता० ११ औप. राजायत इति जनः। | जणवाए-जनवादः-जनानां परस्परेण वस्विचारणम्। आव०४९। नन्दी. ११११ जनः-नगरीवास्तव्यो लोकः। । औप०५७ सूर्य. श परिजनः। दशवै. ८६। प्राणी। दशवै०६४ नगर- जणवायं-जनवाद-यूतविशेषम्। जम्बू. १३७ वास्तव्यलोकः। भग०७ जनः-नगरीवास्तव्यलोकः। | जणवूह-जनव्यूहः-चक्राद्याकारः समूहस्तस्य शब्दस्तद् जम्बू०७५
भे-दाज्जनव्यूहः। विपा० ३६| जणक्खया- लोकमरणानि। भग० १९७५
जणसंनिवाए-जनसन्निपातः-अपरापरस्थानेभ्यो जणग-जनकः-मिथिलायामधिपतिः। आव. २२११ जनानां मीलनम्। भग० ११५॥ मिथि-लानगर्यां राजा। प्रश्न. ८६। जायते इति जनः जणसंमद्दे-जनसम्मर्दः उरो निष्पेषः। भग० ११३। लोकः स एव जनकः। सूत्र. १७७)
जणहियाकारणए-जनहितस्याकर्तेत्यर्थः। ज्ञाता०८१| जणगा-जनकाः-मातापित्रादयो जना वा। आचा० २३९। जण्ण-यज्ञः-प्रतिदिवसं स्वस्वेष्टदेवतापूजा। जम्बू० जणजेपणयं-जनहेला। गच्छा।
१२३ जणणी-जनयति-प्रादुर्भावयत्यपत्यमिति जननी। उत्त | जण्णजत्ता- यज्ञयात्रा। आव० ५७८1 ३८1
जण्णजसो- यज्ञयशाः सत्यो (शौचो)दाहरणे जणत्ता-जनता। आव० ५५९।
समुद्रविजयराज्ये उच्छवृत्तिस्तापसः। आव० ७०५। जणवूहे- जनव्यूहः-चक्राद्याकारो जनसमुदायः। भग० जण्णदत्तो-यज्ञदत्तः। उत्त० १११| ११३, ४६३।
जण्णवाडं- यज्ञवाटः, यज्ञपाटः वा। उत्त० ३५८१ जणमणणयणाणंदो-जनमनोनयनानन्दः। आव० ३५८। जण्णिए- यज्ञेन यजति लोकानिति याज्ञिकः। आव. जणमारि-जनमारि। आव०६३।
२४० जणवओ-जनपदः-विशिष्टलोकसमुदायो वा
जण्णुयं-जानु। आव० ६७० ग्रामादिवास्त-व्यजनसमुदायः। बृह. १९९ आ। जण्णू-यज्ञः-नागादिपूजारूपः। आव० १२९। जणवतो-जनपदः-जनवृन्दम्। उत्त० ११३। देशः। आव. जतणं-यजनं-अभयस्य दानं यतनं वा-प्राणिरक्षणं ३१७
प्रयत्नः। अहिंसाया अष्टचत्वारिंशत्तमं नाम। प्रश्न. जणवय-जनपदः-देशः। स्था०४८९। जनपदे भवाः जान- ९९ पदाः-कालप्रष्टादयो राजादयो वा मगधादिजनपदा वा। जति-यतिः-प्रव्रजितः। ओघ. ११६। यतिदोषः-अस्थानआचा० १६३।
विच्छेदः, तदकरणं वा, सूत्रदोषविशेषः। आव. ३७४। जणवयकहा- रम्यो मध्यदेश इत्यादिरूपा जनपदकथा। यतन्ते उत्तरगुणेषु विशेषत इति यतयोदशवै. ११४१
विचित्रद्रव्यायभिग्र-हायुपेताः साधवः। राज०४६। जणवयकुलं-जनपदकुलं-लोकगृहम्। प्रश्न. ५२| जतिणं-जयनीत्वं शेषकूर्मगतिजेतृत्वात्। ज्ञाता० ९९। जणवयवग्ग-जनपदवर्गः-देशसमूहः। भग० १९३। जतिणा-जयिन्या विपक्षजेतृत्वेन। ज्ञाता०३६। जणवयसच्च-जनपदसत्यं
जतुगृह- लाक्षागृहम्। उत्त० ३७८। नानादेशभाषारूपमप्यविप्रतिपत्या
जतो-जयः-अपगमः। व्यव० २२ आ। यदेकार्थप्रत्यायनव्यवहारसमर्थम्। दशवै. २०८१ जत्त-यात्रा-सङ्ग्रामयात्रा। निर०१७। यतः। आचा० ५३| जणवयसच्चा-जनपदसत्या-पर्याप्तिकसत्याभाषायाः यात्रा। आव० १७३। वन्दनके चतुर्थस्थानम्। आव० ५४८॥ प्रथमो भेदः। तं तं
यत्। उत्त०५५
मुनि दीपरत्नसागरजी रचित
[175]
"आगम-सागर-कोषः" [२]