Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
-
जस्ता - यात्रा - तपोनियमादिलक्षणा, क्षायिकमिश्रोपशमिकभा- वलक्षणा वा आव० १४७५ यात्रा-विग्रहार्थं गमनम्। ज्ञाता० १४९। यात्रा । आव० २१९, २२५| संयमयात्रा। उत्त० ५५ | जत्ताभयगो- दसजोयणाणि मम सहाएण एगागिणा वा गंतव्यं एत्तिएण धणेण, ततो परं ते इच्छा, अन्ने उभयं भांति - गंतव्यं कम्मं च से कायव्वंति। निशी० ४४ अ । जत्तासिद्धो यो दवादश वाराः समुद्रमवगाहय कृतकार्य आगच्छति सो। यात्रासिद्धः । आव० ४१४ | जत्यत्यमिए यो यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गा-दिना तिष्ठतीति यत्रास्तमितः । सूत्र. ६५% जन- अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यति इत्यादिकरूपम् स्था० १५२१ तिर्यग्नरामरा एव जायन्त इति जनाः । आचा० २५५ । जनपदाः– जनानां-लोकानां पदानि अवस्थानानि येषु ते जनपदाः-अवन्त्यादयः साधुविहरणयोग्याः अर्द्धषड् विंशति-र्देशाः । आचा० २५४ |
जनाः- जीवाः । नन्दी० १११ |
जनार्दनः- कृष्णः । व्यव० १८८ आ । बृह० २३० आ । जन्न यज्ञः पूजा | बृह० १९९ आ । यज्ञः नगादिपूजा । भग० ४७३ | ज्ञाता० ५६ | प्रश्न० १४० १५५ । भावतो देवपूजा। अहिंसायाः षट्चत्वारिंशत्तमं नाम । प्रश्न.
९९ । यागः । प्रश्र्न० ३९|
जन्नई - यज्ञयाजिनः । भग० ५११ ।
जन्नइज्जं- याज्ञीयं-उत्तराध्ययनेषु पञ्चविंशतितममध्ययनम् । उत्त० ९॥ जन्नई - यज्ञयाजिनः । औप० ९० जन्नतिज्जं उत्तराध्ययनेषु पञ्चविंशतितममध्ययनम्
| सम० ६४ |
जन्नदत्तो यज्ञदत्तः सत्यो (शौचो) दाहरणे यज्ञयशः
-
आगम-सागर- कोषः ( भाग : - २ )
सौमिज्योः पुत्रः । आव ०७०५
जन्नवाड - यज्ञपाटः । आव० २२९| उत्त० ३५८ |
जन्नोवइए यज्ञोपवीतम्। आव० ३०५ जन्म - लोकः । प्रश्न० ८६ । जप-मन्त्र्याद्याभ्यासः । अनुयो० २९ | जपा- गुच्छविशेषः । आचा० पछा जपाकुसुमं पुष्पविशेषः । जीवा० १९१।
मुनि दीपरत्नसागरजी रचित
[Type text]
जप्प - परिगृह्यं सिद्धान्तं प्रमाणंच छलजातिनिग्रहस्थानपरं भाषणं यत्र जल्पः । निशी० २४० अ वाद एव छल जातिनिग्रहस्थानपरो जल्पः । सम• २४॥ सम्यग्हेतु दृष्टान्तैयों वादः सूत्र ९३ वाद एव विजिगीषुणा सार्धं छलजातिनिग्रहस्थानसाधनोपालम्भः । सूत्र० २२६ । जम- यमो दक्षिणदिक्पालः । जम्बू० ७५ | यमाः प्राणातिपातविरमणादयः । ज्ञाता० ११० |
जमईए - यमकीयं- यमकनिबद्धसूत्रम् । सम० ३१ जमईयं यदतीतं सूत्रकृताङ्गाद्यश्रुतस्कन्धे
पञ्चदशमध्ययनम् । आव० ६५१ |
जमकाइय- यमकायिकः । भग० १९७| यमकायिकःदक्षिण- दिक्पालदेवनिकायाश्रितोऽसुरः अम्बादिः ।
प्रश्न० १९ ।
जमग- यमकः शकुनिविशेषः । जीवा० २८६ । जमगपव्वए- पर्वतविशेषः । भग० ६५४ | जमगप्पभं– यमकप्रभं यमकः- शकुनिविशेषस्तत्प्रभं तदाका रम् । जीवा० २८६ |
जमगवरा यमकवरौ निलवद्वर्षधरप्रत्यासन्नो शीताभिधान- महानद्युभयतटवर्तिनो पर्वती प्रश्न. ९६ । जमगसंठाणसंठिआ- यमकौ यमलजातौ भ्रातरो तयोर्यत्सं-स्थानं तेन संस्थितौ परस्परं सदृशसंस्थानों, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितौ । जम्बू. ३१६६
जमगसमग- यमकसमकं युगपत् । विपा० ४०। जम्बू० १९२| यमकसमकं एककालम् । राज० २४ | यौगपद्येनेत्यर्थः। उपा० ३५। युगपत्। ज्ञाता० १४९ जगा-यमकाः शकुनिविशेषाः । जम्बू. ३१९| यमकी। जम्बू० ३१६। यमकौ-उत्तरकुरौ पर्वतविशेषौ । जम्बू० ३१६ | पर्वतविशेषाँ जीवा० २८६ | जमगाणं- यमकदेवाभिलापेन। जम्बू० ३१९। जमतीयं यदतीतं सूत्रकृताङ्गस्य पञ्चदशमध्ययनम् । सूत्र० २५३ |
जमदग्गिओ जामदग्न्यः परशुरामः आव. ३९१॥ जमदग्गिजडा- जमदग्निजटा वालकः । उत्त० १४२१ जमदग्गिसुओ - जमदग्निसुतः- परशुरामः । जीवा० १२१ जमदग्नि परशुरामपिता स सूत्र० १७०, १७८
[176]
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200