Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जल्ल-शरीरमलः। ज्ञाता० २०३। जल्लाः-राज्ञः स्तोत्र- | म्लेच्छविशेषः। प्रज्ञा० ५५ पाठकाः। राज०२। कमढीभूतो। निशी० १०८1
जवणाणिया-लिपिविशेषः। प्रज्ञा०५६। मलथिग्गलं जल्लो। निशी. १९० मलः। भग० ३९० जवणिज्ज-यापनीयम्। आव० २१९। उत्त० ८३। औप० २८१ आव० ४७। स्था० ३४३। जल्लः- जवणिया- यवनिका-तिरस्करिणी। आव० ३९८ अन्तः वरत्राखेलकः, राजस्तोत्रपाठको वा। जीवा० २८१। आव० | पट्टः। आव० ६७४। यवनिका-काण्डपटम्। ज्ञाता०२४। ६१६ औप० ३। वरत्राखेलकः। प्रश्न० १३७, १४१। अनुयो | जवणीदीवं- यवनद्वीपं, द्वीपविशेषम्। जम्बू. २२० ४६। दशवै० ११४। जम्बू० १२३। शुष्क-प्रस्वेदः। सूत्र०८२ | जवनालउ-जवनालकः-कन्याचोलकः, कुमार्या ऊवं चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न.१४॥
सरकञ्चकः। नन्दी०८९। रजोमात्रम्। औप०८६। मलविशेषः। प्रश्न. १३७ याति जवनालका-कुमार्या ऊवं सरकञ्चकः। नन्दी० ८८1 च लगति चेति जल्लः-पृषोदरादित्वान्निष्पत्तिः, कन्या-चोलकम्। प्रज्ञा० ५४२ स्वल्प-प्रयत्नापनेयः। जीवा. २७७। शरीरमलः। प्रश्न. | जवमज्झ-यवस्येव मध्यं मध्यभागो यस्य १०५। जम्बू. २४८ जल्लः -रजोमात्रम्। भग. ३७ विप्लत्वसाधा-त्तद् यवमध्यं यवाकारमित्यर्थः। देहमलः। सम० ११।
भग० ८६०, २७५। अष्टौ यूका एकं यवमध्यम्। जम्बू० जल्लकहा-जल्लकथा-वरत्राखेलकसम्बन्धिनीकथा। ९४। यवमध्या। व्यव० ३५६ आ| निशी० ३०६ आ। दशवै.११४१
जवमज्झा-यवस्येव मध्यं यस्यां सा यवमध्या। औप० जल्लखउरियं-मलकलुषितम्। पिण्ड० ९३।
३१ जल्लगंडो-मलगन्धः। आव० ८१५
जवस-यवसः। आव० ४१६। यवसः-घ्रास। आव० २६१। जल्लपरीसहे- शरीरवस्त्रादिमलस्य परीषहः, अष्टादशः जवसए-गृच्छाविशेषः। प्रज्ञा० ३२१ परी-षहः। सम०४०
जवसजोगासणं- यवसयोगासनम्। उत्त. २२३। जल्लिय-जल्लो-मलः। उत्त०५१७। यल्लितः
जवितं-यावकम्। आव० ३०२। यानलगनधर्मोपेतमलयक्तः। भग० २५४।
जसंसी- यशस्वी-शुद्धपारलौकिकयशोवान्। दशवै० २०७। जल्लूसत-जलोदरः-व्याधिविशेषः। आव० ६११। ख्यातिमन्तः। भग० १३६। जल्लेसाइं-या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि जसंसे-सिद्धार्थराजस्य तृतीयं नाम। आचा० ४२२ यस्या लेश्यायाः सम्बन्धिनीत्यर्थः। भग. १८८1 | जस-यशः-पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः। जव-यवाः-धान्यविशेषः। दशवै. १९३। औषधिविशेषः। आव०४९९ संघट्टनिर्वहणशौर्यलक्षणं यशः। प्रज्ञा० ३३। उज्जेणीनयरे राया। ब्रह. १९१ अ। यवः। सूत्र० १८२पराक्रमकृता सर्वदिग्गामिनी वा आव० ८५५। जवः-वेगः। आव० ६१८। यवराजर्षिः- प्रख्यातिर्यशः। औप० १०५ ख्यातिः। ज्ञाता०२४०। खंडश्लोकाध्येता। भक्त।
जीवा० २१७। प्रज्ञा० ६००| श्लाघा। सूर्य. २५८ जवजव- यवयवः-यवविशेषः। भग० २७४।
यशोहेतुत्वाद्यशः संयमो विनयो वा। उत्त. १८६। यशः जवजवा-औषधिविशेषः। प्रज्ञा० ३३।
पराक्रमकृतं सर्वदिग्गामिनी प्रसि-द्धिर्वा। प्रश्न. १३६| जवजवाइ- यवविशेषः। जम्बू. १२४।
चतुर्दशजिनस्य प्रथमः शिष्यः। सम० १५२ यशः जवण-जवनं-अतिशीघ्रगतिः। जीवा० १२२ यवनः चिला- सर्वदिग्गामी। प्रश्न० ८६। सकलभवनव्यापि। जीवा० तदेशवासी म्लेच्छजातिविशेषः। प्रश्न०१४।
२९९। सर्वदिग्गामिनीप्रसिद्धिः। बृह० ३६ आ। संजमो। जवणहूँ-यापनार्थ-शरीरनिर्वाहणार्थम्। उत्त० २९५) दशवै. ८८ समयपरसमयविसारत्तणेण लोगे लोगत्तरे जवणट्ठया-यापनार्थ-संयमभरोदवाहिशरीरपालनाय। य जसो। निशी. २९० अ। यशो जीवितम्। आव०४८० दशवै २५३
यशः-संयमः। दशवै. १८८ यशः-सर्वदिजवणा-यापना-वन्दके पञ्चमं स्थानम्। आव० ५४८। ग्गामिप्रसिद्धिविशेषः। ज्ञाता० १८१
मुनि दीपरत्नसागरजी रचित
[180]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200