Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 177
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] जमदेवकाइय-यमदेवताकायिकः-यमसत्कदेवतानां जमालिपभवो- जमालिप्रभवः-बहरतः। आव० ३११। सम्बन्धिनः। भग. १९७। जमाली- राजकुमारनाम। निर०४०। अश्रद्धायां दृष्टान्तः। जमलं-सहवति। भग० ६७२। यमलं निशी० १२७ आ। भग० ५४८। जमालिः-भगवद्भा-गिनेयः। समसंस्थिदवयरूपम्। ज्ञाता०श यमलं-समश्रेणिकम्। विपा० ९०। बहुरतविषयो निह्नवः, सुदर्शनासुतः। उत्त. जीवा. १९९, २०७, ३५९। यस्मिन् दवौ दवौ वर्गी १५३। क्षत्रियकुण्डग्रामे कुमारविशेषः। भग० ४६१। समुदितौ एकं तत्। प्रज्ञा० २८० जमिगाओ-यमिके नाम राजधान्यौ। जम्बू. ३१९| जमलजणणीसरिच्छा-यमलजननीसदृशः। ओघ० १८५। | जम-चमरेन्द्रस्य द्वितीयो लोकपालः। स्था० १९७) जमलजुगलं- यमलयुगलं-समश्रेणिकयुगलरूपौ। जीवा. | अहिं-सादिर्यमः। प्रश्न. १३२॥ २७५ जम्बूलए-जम्बूलकाः। उपा०४०। जमलजुगलजीहालो-यमं लाति-आदत्त इति यमला, जम्बूस्वामी- गुरूपर्वक्रमलक्षणसम्बन्धोपदर्शने यमला युग्मजिह्वा यस्य सः यमलयुग्मजिह्वः। आव० सुधर्मस्वामि-शिष्यः। भग० ६। अनन्तरागमवान्। आव० વૃદ્દા . १७। सुधर्म-स्वामिनः शिष्यः। नन्दी० ११४| अनुयो० जमलजुयल- यमलयुगलं-समश्रेणिकं युगलम्। राज० २१९| आचा०२५ २२। जीवा० १२२। यमलयुगलं-द्वयम्। भग० ३१८५ जम्म-जन्म-सम्भूतिलक्षणम्। जीवा०६० जमलज्जुणा- यमलार्जुनौ-कृष्णपितृवैरिणौ जम्मणमहो-जन्ममहः-जन्मोत्सवः। आव० १२१। विकुर्वितवृक्षरूपौ विद्याधरौ। प्रश्न० ७५१ जम्मणसंतिभावं-जन्म-उत्पादः जमलपयं सद्भावश्चविवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र समयपरिभाषयाऽष्टानामष्टानामकस्थानानां यमल- चरणभावेनास्तित्वम्। भग० ८९५ पदमिति सज्ञा। प्रज्ञा० २८०| कालतवा। निशी. ६० जम्मा-यमा। स्था० १३३ आ। जम्मो-यमः तापसपल्ल्यां तापसविशेषः। आव० ३९१। जमलपया-तपःकालयोः सज्ञा। बृह. ९३ आ। जयंत-विमानविशेषः। आचा० २१। जयन्तःजमलपाणिणा-मष्ठिना। भग०७६७। पश्चिमदिग्वर्ति-जम्बुद्वीपस्य द्वारः। यतमानः-उद् जमला-यमं लाति-आदत्त इति यमला। आव०५६६) गमादिदोषपरिहारी। आचा० ३६० सम०८८1 जमलिय-यमलतया समश्रेणितया तत्तरूणां जम्बूद्वीपस्यचतुवारे तृतीयम्। स्था० २२५॥ व्यवस्थितत्वात् संजातयमलत्वेन यमलितम्। भग० भाविप्रथमो विष्णुः। सम० १५४। जयन्तः-अनुत्तर३७। यमलतया समश्रे-णितया व्यवस्थिताः। ज्ञाता०५१ विमानपञ्चके पश्चिमदिग्वर्ति। ज्ञाता० १२४। जमलियाओ-यमलं नाम समानजातीययोर्लतयोर्यग्मं जयंतपवर-जयन्तप्रवरं-जयन्ताभिधानं तत्स-जातमास्विति यमलिताः। जम्बू. २५० प्रवरमनुत्तरविमानम्। ज्ञाता० १४९। जमलोइया- यमलौकिकात्मनः अम्बादयः। सूत्र. जयंतपुरं-मालापहृतद्वारविवरणे नगरम्। पिण्ड० १०८ २२१॥ जयंत-जयन्त पश्चिमदिग्वर्ति जम्बूद्वीपस्य द्वारम्। जमालिः-सम्यक्शास्त्रार्थपरिज्ञानविकलः। ब्रह. २१६ जम्बू० ३०९। आ। निह्नवविशेषः। सूत्र०६८1 आव० ५२३। उत्त. १८१ जयंता-अनुत्तरोपपातिकभेदविशेषः। प्रज्ञा०६९। नन्दी. २४८ मिथ्यादर्शनशल्ये दृष्टान्तः। आव० ५७९। | जयन्ता-उत्तरदिग्भाव्यञ्जनपर्वतस्यापरस्यां प्रथमो निह्नवः। स्था०४१० भग०६१९, ६२० यस्मा- पुष्करिणी। जीवा० ३६४॥ बहरता उत्पन्नाः स आचार्यविशेषः। आव. ३११| | जयंति-जयन्ती पूर्वदिग्रुचकवास्तव्या दिक्कुमारी। प्रथमो निह्नवः। व्यव. १७९ अ। भग०५४८ निर्गमे आव० १२२। नवमी रात्रि नाम। जम्बू० ४९१। सूर्य. १४७। दृष्टान्तः। ज्ञाता०१५२ वल्लीविशेषः। प्रज्ञा० ३२ मुनि दीपरत्नसागरजी रचित [177] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200