Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 171
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text]] छोभयं-अपमानम्। दशवै.४७ छोभवंदणं-आरभट्या छोभवन्दनं क्रियते। आव०५२४। छोभिय-क्षोभितः कद कृतः। दशवै० ५८॥ छोभो- निस्सहायः क्षोभणीयो वा। प्रश्न०६४। छोय-छोकः लघुः। भग० ३१८१ छोल्लेति-निस्तषीकरोति। ज्ञाता०११६] -x-x-x जं- यत् उद्देशवचनम्। आव० ४३८। यदा। आव० ३५८। जंकयसुकया- यदेव कृतं शोभनमशोभनं वा तदेव सष्ठकृत-मित्यभिमन्यते पितपौरादिभिर्यस्याः सा यत्कृतसुकृता। अन्त०१९। जंकिंचिमिच्छखेलसिंघानाविधिनिसर्गाभोगानाभोगसहसाकारादयसंयमस्वरूपं यत्किञ्चिन्मिथ्या-असम्यक् तद्विषयं मिथ्येदमित्येव प्रतिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्या प्रतिक्रमणमिति। स्था० ३८० जंकिंचिमिच्छा-यत्किञ्चिन्मिथ्या-यत्किञ्चिदाश्रित्य मिथ्या। आव० ५४८१ जंकिंचिमिच्छामि- यत्किञ्चनानुचितं तन्मिथ्याविपरीतं दुष्ठ मे-मम इत्येवं वासनागर्भवचनरूपा एकाऽन्या गरे। स्था० २१५) जंगंध-यगन्ध-यादृशगन्धवत्। ओघ. २२३। जंगल-निर्जलः। बृह० १७५ आ। जंगला-जङ्गलाः-जनपदविशेषः। प्रज्ञा० ५५ जंगिते-जगमाः-त्रसास्तदवयवनिष्पन्नं जाङ्गमिकंकम्ब-लादि। स्था० ३३८। जंगमजमौर्णिकादि। स्था० १३८ जंगियं-जङ्गमोष्ट्रादयुर्णानिष्पन्नम्। आचा० ३९३। वसावयव-निष्पन्नं वस्त्रम्। बृह० २०१ अ। जंगोलं-विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्वं तद्धि सर्पकीटलतादष्टविनाशार्थ विविधविषसंयोगोपशमनार्थं चेति आयुर्वेदपञ्चमाङ्गम् | विपा०७५ जंगोली- विषविघाततन्त्रमगदतन्त्रमित्यर्थः। स्था० ४२७। जंघा-अङ्गविशेषः। आचा० ३८॥ संपूर्णजंघाच्छादकं चर्म। बृह० २२२ आ। जान्वधोवर्ती खुरावधिरवयवः। जं०२३४॥ जंघाचारणा-अतिशयचरणाच्चारणाच्चारणाः विशिष्टाकाश-गमनलब्धियुक्ताः ते च जङ्गाचारणाः। प्रश्न. १०६। ये चारि-त्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः। प्रज्ञा०४२५। शक्तितः किल रुचकवरद्वीपगमनशक्तिमान्। आव०४७। जङ्घाव्यापारकृतोपकाराश्चारणा जङ्घाचारणाः। भग० ७९३ जंघापरिजिय- मूलद्वारविवरणे साधुः। जंघापरिजितनामा साधुः। पिण्ड० १४४। जंघाबलपरिहीणो- परिक्षीणजङ्घाबलः। आव०५३६। जंजुका- तृणविशेषः। प्रज्ञा० ३० जंत-यन्त्रम्। उत्त०११६। प्रपञ्चः । जीवा. १९९। ३५९। उच्चाटनादयाक्षरलेखनप्रकारः, जलसङ्ग्रामादियन्त्रं वा। प्रश्न० ३८ यन्त्रं-अरघट्टादि। प्रश्न० ८ नानाप्रकारम् । जीवा० १६० अरकोपरिफलकचक्रवालम्। जीवा० १९२ पाषाणक्षेपयन्त्रादि। औप०१२ यन्त्रशाला गुडादिपाकार्था। यन्त्रशालासु गुडादिनामुत्सेचनार्थमलाबूनि धार्यन्ते। बृह. २४६ अ। यन्त्रं-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपम्। जम्बू० २९२। चारकोपरि फलकचक्रवालः। जम्बू. ३७। यन्त्रंकोल्हकादिघाणकविषयम्। पिण्ड० ११३। यन्त्रिकाः। ओघ०७५ यन्त्र-व्रीह्यादिदलनोपकरणम्। पिण्ड. १०९। गच्छन्। आव०४२० जंतकम्म-यन्त्रकर्म-बन्धनक्रिया। भग० ३२२॥ जंतग-मट्टियादी। दशवै० ७९| यातः-यायी। आव० ४३१| जंतणा-यन्त्रणा-पीडा। आव. २३४। जंतपत्थर-यन्त्रप्रस्तरः-घरट्टादिपाषाणः, यन्त्रमुक्तपाषाणो वा। प्रश्न. २०| गोफणादिपाषाणः। प्रश्न. ४८१ जंतपासय-यन्त्रपाशकः। आव० ३४२ जंतपीलग-श्रेणिविशेषः। जम्ब० १९४| जंतपीलणकम्म- यन्त्रपीडनकर्म। आव० ८२९। जंतलट्ठी-यन्त्रयष्टि-कषिकर्मोपयक्ता। दशवै० २१८ जंतवाडचुल्ली- इक्षुयन्त्रपाटचुल्ली। स्था० ४१९। यन्त्रपाट-चल्ली-इक्षुपीडनयन्त्रं तत्प्रधानः पाटकस्तस्मिन् चुल्ली। जीवा० १०४। जंताणि-पाषाणक्षेपणयन्त्राणि। सम० १३८1 मुनि दीपरत्नसागरजी रचित [171] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200