Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 158
________________ [Type text] चुक्क - विस्मृतम् । बृह० १०२आ। व्यव० ५२अ । मरण०। भ्रष्टः। आव० ३५१ | विस्मृतः । निशी० २९६ । चुक्कड़- भ्रश्यति । आव० ३३०, ८३४ | चुक्कखलिता- अच्चत्थं खरंटेति चुक्कखलिता वा अव-राहपदछिद्दाणि गेण्हति सेय गुरूणं कहेति पच्छते वो मे खरंटेति, अहवा अणाभोगं चुक्कखलिता भति । निशी० ९३अ । चुक्किहिसि - भ्रश्यसि (देशी ०) । आव० २६२, ५०९| चुचूयआमेलगा- चुचुकामेलको स्तनमुखशेखरौ । प्रश्न आगम-सागर-कोषः (भाग - २) ८४ | चुचूया- चुचुकाः-स्तनाग्रभागाः। राज० ९५| चुच्चुआ - चुञ्चुकाः- स्तनाग्रभागाः। जम्बू० ८१ चुच्चुओ- चुञ्चुकः-स्तनाग्रभागः । जीवा० २३४ | चुञ्चुय– चुञ्चुकः-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न ०१४। चुडण - जीर्यन्ते । ओघ० १३१ | वाससां वर्षाकालादर्वागप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः। पिण्ड०१२ | चुडलि- प्रदीप्ततृणपूलिका । भग० ४६६ । चुडली - भूरेखा | निशी० ४० अ। उल्का अग्रभागे ज्वलत्काष्ठम्। बृह० १३ आ । अलातम् । तन्दु०। चुडलीए- चुडिलिका-संस्तारकभूमिः। बृह॰ १३०अ। चुडुलि- चुडली-ज्वलत्पूलिका । उत्त० ३३०। कृतिकर्मणि द्वात्रिंशत्तमो दोषः। आव० ५४४ | डुली - उल्का | जीवा० २९| चुड्डलि– उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते, कृतिकर्मणि द्वात्रिंशत्तमो दोषः । आव० ५४४ | चुड्डली - उल्का । आव० ५६६ । चुड्डल्ली - उल्का । प्रज्ञा० २९| चुढी- अखाताल्पोदकविदरिका। ज्ञाता० ३६। चुण्ण- चौर्णं-अत्थबहुलं महत्थं हेउनिवाओवसग्गभीरं । बहु-पायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं । दशवै. ८७| मोदका-दिखाद्यकचूरिः । बृह० १२९ अ । चूर्णम् । प्रश्र्न॰ ५९। चूर्णः-गन्धद्रव्यसम्बन्धी । भग० २००| चूर्णंरजः। आचा॰ ५९| चूर्णपिण्डः-वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तः। उत्पाद-नायाः चतुर्दशो भेदः । आचा० ३५१। चूर्णो यवादीनाम्। आचा० ३६३। मुनि दीपरत्नसागरजी रचित [Type text] चुण्णघणो- तंदुलादी चुण्णो घणीक्कतो लोलीकृत इत्यर्थः । निशी० १४१ अ चुण्णचंगेरी - चूर्णचङ्गेरी । जीवा० २३४ ॥ चुण्णजोए - द्रव्यचूर्णानां योगः स्तम्भनादिकर्म्मकारी । ज्ञाता० १८८ चुणपडलयं - चूर्णपटलकम् । जीवा० २३४ | चुणा - वसीकरणादिया चुण्णा । निशी० १०२ अ । चुणिओ- चूर्णितः श्लक्ष्णीकृतः। उत्त॰ ४६१। चुण्णियभेदे - चूर्णिकाभेदः - क्षिप्तपिष्टादिकः । प्रश्न० २६७ | चुणियय - चूर्णिकाभेदः- तिलादिचूर्णवत् यो भेदः । भग० २२४ | चुण्णियाभाग– चुर्णिकाभागः - भागभागः । जम्बू० ४४२ | सूर्य० ५६, ११५ - बदरादियाण चुण्णो । निशी० २३अ । चूर्ण:पटवासादिकः । सूर्य० २९३ | चुन्नं- चूर्ण - रजः । प्रज्ञा० ३६ । सौभाग्यादिजनको द्रव्यक्षोदः । पिण्ड० १२१ | चुन्नग - चूर्णः- ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा । भग० ५४८1 चुन्नयं - सन्त्रस्तम्। विपा० ४७। चुन्नवासा - चूर्णवर्षः- गन्धद्रव्यचूर्णवर्षणम्। भग० २००१ चुन्नवुट्ठी - चूर्णवृष्टिः- गन्धद्रव्यवृष्टिः । भग० १९९ चुन्निय- चूर्णितं-चणक इव पिष्टम्। प्रश्र्न० १३४| चुन्निया- चूर्णयित्वा । भग० ६५४ | चुन्नो- गन्धद्रव्यक्षोदैः चूर्णः । प्रश्र्न० १३७ । चुय - च्युतः- जीवनादिक्रियाभ्यो भ्रष्टः । प्रश्न० १५५| च्युतः जीवनादिक्रियाभ्यो भ्रष्टः । मृतः स्वतः परतो वा । प्रश्न॰ १०८\ च्युतः-मृतः। भग० २९३ । कुतोऽप्यनाचारात् स्वपदात् पतितः । ज्ञाता० ११८ | चुलकप्पसुयं - एकमल्पग्रन्थमल्पार्थं च । नन्दी० २०४ | चुलणिसुए - चुलनीसुतः- ब्रह्मदत्तः कौरव्यगोत्रः । जीवा० १२१| चुलणीपिया - उपासकदशानां तृतीयमध्ययनम्। उपा० १ वाणारसीनगर्यां गृहपतिनाम । उपा० ३१। चुलनी - द्रुपदराजपत्नी, द्रौपदीमाता। प्रश्न० ८७ ज्ञाता० २०७ | ब्रह्मराजस्य पट्टराज्ञी। उत्त० ३७६ । [158] “आगम-सागर-कोषः " [२]

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200