Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 160
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] २०६| । जम्बू. १२३। चैत्यं-जिनायतनम्। व्यव० २०३आ। चूलियंग- चतुरशितिर्नयुतशतसहस्राणि एकं चैत्यं-प्रतिमा। राज० १२११ चूलिकाङ्गम्। जीवा० ३४५। चूलिकाङ्गः। सूर्य० ९१।। चेइयक्खंभ- चैत्यस्तम्भः। सम०६४। चैत्यवत् पूज्यः भग० ८८८ स्तम्भः चैत्यस्तम्भः। जम्बू०५३३ चूलिय-चूलिकः-चिलातदेशनिवासी म्लेच्छविशेषः। चेइयघरं- चैत्यगृहम्। औघ०३९। प्रश्न. १४१ चेइयथंभो-चैत्यस्तम्भः। जीवा० २३११ चूलिया- चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानम् | चेइयथूभो- चैत्यस्तूपः। जीवा० २२८१ । सम०७३। दृष्टिवादस्य पञ्चमो भेदः। सम० १२८ चेइयभत्ति-चैत्येषु भक्तिः चैत्यभक्तिः । आव० ५३५ चूलिका। भग. २७५। कालमानविशेषः। भग० २१० चेइयमहो-चैत्यमहः-चैत्यसत्क उत्सवः। जीवा. २८१। चतुरशीतिश्चू-लिकाङ्गशतसहस्राणि एका चूलिका। चेइयरुक्खा-चैत्यवृक्षाः-व्यन्तरदेवानां चैत्यवृक्षाः जीवा० ३४५ तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि चूलियागिह-चूलिकागृह-समुद्रकः। जम्बू०४८॥ सर्वरत्नमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति। चेइअ-चैत्यं-व्यन्तरायतनम्। सम० ११७ चैत्याः- सम० १४| चैत्यवृक्षाः-सुधर्मादिसभानां प्रतिद्वारं पुरतो चित्ता-हलादकाः। जम्बू. १६३। चैत्यः मुखमण्डपप्रेक्षामण्डपचै-त्यवृक्षमहाध्वजादिक्रमतः सन्निवेशविशेषः। आव.१७१। श्रूयन्ते। स्था० ११७। चैत्यवृक्षाचेइअकडं-वृक्षस्याधो व्यन्तरादिस्थलकम्। आचा० ३८२१ मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया चेइअथूभे-चैत्याः-चित्तालादकाः स्तूपाश्चैत्यस्तूपाः।। उपरिच्छत्रध्वजादि-भिरलङ्कृताः सुधर्मादिसभानामग्रतो जम्बू. १६३ ये श्रूयन्ते त एत इति। स्था० ४४३। बद्धपीठवृक्षा चेइए- चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च । येषामधः केवलान्युत्पन्नानीति। सम० १५६। चैत्यसंज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं वृक्षः। जीवा० २२८१ यद्दे-वताया गृहं तदप्युपचाराच्चैत्यमुच्यते। जम्बू. १४१ | चेइयवंदगो-चैत्यवन्दकः। आव० ४२११ चयनं चितिः-इह प्रस्तावात् पत्रपुष्पायुपचयः, तत्र चेइयाई-चैत्यानि-भगवद्बिम्बानि। बृह० १५५ आ। साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि महान्ति कृतानि। आचा० ३६६। भगवबिम्बानि चैत्यं उद्यानम्। उत्त० ३०९। उद्यानम्। उत्त० ४७२।। जिनभव-नानि वा। बृह० ४ अ। चेइज्ज- चेतयेत्-कुर्यात्। आचा० ३६१। चेइयाणि-चैत्यानि-अर्हत्प्रतिमालक्षणानि। उपा० १३। चेइदुम-चैत्यद्रुम-अशोकवृक्षम्। चेइस्सामो-चेतयिष्यामः-संकल्पयिष्यामः, चेइय-चैत्यं-इष्टदेवताप्रतिमा। सूर्य. २६७। देवतायतनम् | निर्वर्तयिष्यामः। आचा० ३५०, ३९५१ | औप.श व्यन्तरायतनम्। विपा० ३३। ज्ञाता०३ चेए-चेतयते-जानाति, चेष्टते, करोति, अभिलषयतीति। औप.५ इष्टदेवप्रतिमा। औप० ५८१ चैत्यम्। आव. ओघ० ११४१ २८७। ज्ञातम्। दशवै. ९८१ चैत्यवृक्षः। प्रश्न. ९५) चेएइ-चेतयते-अनुभवरूपतया विजानाति-वेदयति जिनबिम्बानि। बृह. २६९ । प्रतिमालक्षणम्। आव. करोति वा। आव. २६६। चेतयति-करोति। ज्ञाता० २०६। ७८७ चितेर्ले-प्यादि चयनस्य भावः कर्म वेति चैत्यं- ददाति। आचा० ३२५१ साधवे ददाति। आचा० ३६१। सज्ञाशब्दत्वाद् देवबिम्बं, देवबिम्बाश्रयत्वात्तद् | चेच्चं- च्यूतं विशिष्टं वानमित्यर्थः। जम्बू. ५५। गृहमपि च। भग०६। इष्टदेव-प्रतिमा। भग० ११५ चेच्चा-त्यकत्वा। उत्त०४४८१ चितिः-इष्टकादिचयस्तत्र साधः-योग्यः चित्यः, स एव चेटक-मन्त्रसाधनोपाय शास्त्राणि। सम०४९। राज. चैत्यः-अधोबद्धपीठिके उपरिचोच्छि-पताकः। उत्त. १२११ ३०९। ढौकितम्। बृह. २०० आ। चैत्यं इष्टदेवतायतनम् | चेटिका-मन्त्राधिष्ठितदेवविशेषः। प्रश्न. १०९। मुनि दीपरत्नसागरजी रचित [160] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200