________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२०६|
। जम्बू. १२३। चैत्यं-जिनायतनम्। व्यव० २०३आ। चूलियंग- चतुरशितिर्नयुतशतसहस्राणि एकं
चैत्यं-प्रतिमा। राज० १२११ चूलिकाङ्गम्। जीवा० ३४५। चूलिकाङ्गः। सूर्य० ९१।। चेइयक्खंभ- चैत्यस्तम्भः। सम०६४। चैत्यवत् पूज्यः भग० ८८८
स्तम्भः चैत्यस्तम्भः। जम्बू०५३३ चूलिय-चूलिकः-चिलातदेशनिवासी म्लेच्छविशेषः। चेइयघरं- चैत्यगृहम्। औघ०३९। प्रश्न. १४१
चेइयथंभो-चैत्यस्तम्भः। जीवा० २३११ चूलिया- चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानम् | चेइयथूभो- चैत्यस्तूपः। जीवा० २२८१ । सम०७३। दृष्टिवादस्य पञ्चमो भेदः। सम० १२८ चेइयभत्ति-चैत्येषु भक्तिः चैत्यभक्तिः । आव० ५३५ चूलिका। भग. २७५। कालमानविशेषः। भग० २१० चेइयमहो-चैत्यमहः-चैत्यसत्क उत्सवः। जीवा. २८१। चतुरशीतिश्चू-लिकाङ्गशतसहस्राणि एका चूलिका। चेइयरुक्खा-चैत्यवृक्षाः-व्यन्तरदेवानां चैत्यवृक्षाः जीवा० ३४५
तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि चूलियागिह-चूलिकागृह-समुद्रकः। जम्बू०४८॥ सर्वरत्नमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति। चेइअ-चैत्यं-व्यन्तरायतनम्। सम० ११७ चैत्याः- सम० १४| चैत्यवृक्षाः-सुधर्मादिसभानां प्रतिद्वारं पुरतो चित्ता-हलादकाः। जम्बू. १६३। चैत्यः
मुखमण्डपप्रेक्षामण्डपचै-त्यवृक्षमहाध्वजादिक्रमतः सन्निवेशविशेषः। आव.१७१।
श्रूयन्ते। स्था० ११७। चैत्यवृक्षाचेइअकडं-वृक्षस्याधो व्यन्तरादिस्थलकम्। आचा० ३८२१ मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया चेइअथूभे-चैत्याः-चित्तालादकाः स्तूपाश्चैत्यस्तूपाः।। उपरिच्छत्रध्वजादि-भिरलङ्कृताः सुधर्मादिसभानामग्रतो जम्बू. १६३
ये श्रूयन्ते त एत इति। स्था० ४४३। बद्धपीठवृक्षा चेइए- चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च । येषामधः केवलान्युत्पन्नानीति। सम० १५६। चैत्यसंज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं वृक्षः। जीवा० २२८१ यद्दे-वताया गृहं तदप्युपचाराच्चैत्यमुच्यते। जम्बू. १४१ | चेइयवंदगो-चैत्यवन्दकः। आव० ४२११ चयनं चितिः-इह प्रस्तावात् पत्रपुष्पायुपचयः, तत्र चेइयाई-चैत्यानि-भगवद्बिम्बानि। बृह० १५५ आ। साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि महान्ति कृतानि। आचा० ३६६। भगवबिम्बानि चैत्यं उद्यानम्। उत्त० ३०९। उद्यानम्। उत्त० ४७२।। जिनभव-नानि वा। बृह० ४ अ। चेइज्ज- चेतयेत्-कुर्यात्। आचा० ३६१।
चेइयाणि-चैत्यानि-अर्हत्प्रतिमालक्षणानि। उपा० १३। चेइदुम-चैत्यद्रुम-अशोकवृक्षम्।
चेइस्सामो-चेतयिष्यामः-संकल्पयिष्यामः, चेइय-चैत्यं-इष्टदेवताप्रतिमा। सूर्य. २६७। देवतायतनम् | निर्वर्तयिष्यामः। आचा० ३५०, ३९५१ | औप.श व्यन्तरायतनम्। विपा० ३३। ज्ञाता०३ चेए-चेतयते-जानाति, चेष्टते, करोति, अभिलषयतीति। औप.५ इष्टदेवप्रतिमा। औप० ५८१ चैत्यम्। आव. ओघ० ११४१ २८७। ज्ञातम्। दशवै. ९८१ चैत्यवृक्षः। प्रश्न. ९५) चेएइ-चेतयते-अनुभवरूपतया विजानाति-वेदयति जिनबिम्बानि। बृह. २६९ । प्रतिमालक्षणम्। आव. करोति वा। आव. २६६। चेतयति-करोति। ज्ञाता० २०६। ७८७ चितेर्ले-प्यादि चयनस्य भावः कर्म वेति चैत्यं- ददाति। आचा० ३२५१ साधवे ददाति। आचा० ३६१। सज्ञाशब्दत्वाद् देवबिम्बं, देवबिम्बाश्रयत्वात्तद् | चेच्चं- च्यूतं विशिष्टं वानमित्यर्थः। जम्बू. ५५। गृहमपि च। भग०६। इष्टदेव-प्रतिमा। भग० ११५ चेच्चा-त्यकत्वा। उत्त०४४८१ चितिः-इष्टकादिचयस्तत्र साधः-योग्यः चित्यः, स एव चेटक-मन्त्रसाधनोपाय शास्त्राणि। सम०४९। राज. चैत्यः-अधोबद्धपीठिके उपरिचोच्छि-पताकः। उत्त. १२११ ३०९। ढौकितम्। बृह. २०० आ। चैत्यं इष्टदेवतायतनम् | चेटिका-मन्त्राधिष्ठितदेवविशेषः। प्रश्न. १०९।
मुनि दीपरत्नसागरजी रचित
[160]
"आगम-सागर-कोषः" [२]