SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] चेट्ठा- चेष्टा। आव०७७११ दशवै.१२५ चेद्वियं-चेष्टितं-सकाममङ्गप्रत्यङ्गावयवप्रदर्शनप्रस्सरं | चेरं-चरणं। निशी. १। प्रियस्य पुरतोऽवस्थानम्। सूर्य. २९४१ चेष्टनं चेरो-पव्वावितो। निशी. २८ अ। सकाममङ्गप्रत्यङ्गोप-दर्शनादि। जीवा० २७६। चेल-वस्त्रम्। प्रज्ञा० ३५९| चेलं-वस्त्रम्। दशवै. १५४। हस्तन्यासादि। प्रश्न. १३९। वस्त्राणि। सम०४१। वासांसि। स्था० ३४३। चेड-चेटाः-पादमूलिकाः। राज०१४०। दारिकः। आव. चेलकण्ण-चेलकर्णः-वस्त्रैकदेशः। दशवै.१५४ २१२ चेटकः-बालकः। आव० ९३। चेटाः-पादमूलिकाः। द्रव्यशस्त्र-विशेषः। आचा०७५ भग. ३१८, ४६४। चेलगोलं-वस्त्रात्मकं कन्दुकम्। सूत्र. ११८ चेडओ-चेटकः-शिक्षायोगदृष्टान्ते हैहयक्लसंम्भूतो चेलणा- श्रेणिकराज्ञी। ज्ञाता० २४७। वैशा-लिकः। आव०६७६| चेलपेडा-वस्त्रमञ्जूषा। ज्ञाता०१४। भग०६९४। चेडग-चेटकः-वैशाल्यां राजा। भग. ३१६। वैशालिराजः। चेलमयं- | निशी० १ आ। भग० ५५६। बालकः। नन्दी० १५७। वैशालिनगरे राजा। चेलवासिणो- वल्कलवाससः। भग. ५१९। औप०९११ व्यव० ४२६ अ। वैशालानगर्याः राजा। निर०८। चेला-चेटिका। औप०७७ चेडगधूया-चेटकदुहिता। आव० २२३। चेलुक्खेवो-चेलोत्क्षेपकः-ध्वजोच्छायः। जम्बू० ४१९। चेडयकारिणो- वत्थसोहगा। नि० ४३ आ। चेल्लए- कलभः। आव०६८२। शिष्यः। दशवै० ३७। चेडरूवं-चेटकरूपः। दशवै० ९७। ओघ० १६३। आव० २०५। । चेल्लओ-क्षुल्लकः। आव० ३६७, ४१९। दशवै०८९। पुत्रः। आव० ३१४। क्षुल्लकः-शिष्यः। आव०४१२, ४३७, ४८४] चेडा-चेटाः-पादमूलिकाः, दासा वा। जम्बू. १९०| चेटाः- | चेल्लग-चेल्लकः। ओघ०६४१ निशी० १५। क्षुल्लकः। पादमूलिकाः। औप० १४१ उत्त० १०० चेडि-चेटी। आव० ३५७ चेल्लणा-चेल्लना-श्रेणिकराजपत्नी। आव० ९५ चेडी-चेटी-राजकन्या। आव० १७४। दासी, प्रत्याख्यान- शिक्षायोग-दृष्टान्ते हैहयकुलसंभतवैशालिकचेट सप्तमी विधौ उदाहरणः। आव. ९६| ओघ. १६३| पुत्री। आव०६७६। कूणिकजननी। निर०४। चेडो-चेटः। आव०६५। पुत्रः। आव० ८२४। चेल्ललकं-देदीप्यमानम्। जीवा. १७३। चेतितं- चैत्यं जिनादिप्रतिमेव चैत्यं, श्रमणम्। स्था० चेव-यथार्थः। प्रश्न. १३४। चैवेत्यखण्डमव्ययं १११। देवकुलम्। निशी० २६९ अ। | समुच्चयार्थं, अपिचेत्यादिवत्। जम्बू०७० चेतितथूभा-चैत्यस्य-सिद्धायतनस्य प्रत्यासन्नाः चेष्टा-ईहा। दशवै० १२५ स्तूपाः-प्रतीताश्चैत्यस्तूपाश्चित्तालादकत्वाद्वा चैत्यवन्दनं- प्रतिमावन्दनम्। नन्दी. १५७ चैत्याः स्तूपाः चैत्य-स्तूपाः। स्था० २३० चैत्यविनाशो-लोकोत्तमभवनप्रतिमाविनाशः। ब्रह. ६० चेतियं-चैत्यं-प्रतिमा। प्रश्न० ८, १६१। सामान्येन आ। प्रतिमा। ज्ञाता०४६। चोंवालय-मालः। दशवै. ९८१ चेतियघरं- चैत्यगृहम्। आव० ३५५) चोअं- गन्धद्रव्यम्। जम्बू० ३५, १००। त्वग्नामकं गन्धचेतेमाणे-चेतयन्तः-कुर्वन्तः। स्था० ३१४| द्रव्यम्। जम्बू०६० चेत्तो-वंसभेओ। निशी० २२८ आ। चोअअ-चौयआ-फलविशेषः। अन्यो० १५४। चेदो- जनपदविशेषः। प्रज्ञा० ५५ चोइअ-चोदित-विद्धः। दशवै. २५० चेयकड-चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः ते चोइओ-चोदितः-स्खलनायाम्। आव०७९३। कृता-निबद्धानि चेतःकृतानि। भग०७०१। चोओ-गन्धद्रव्यम्। प्रज्ञा० ३६५५ चेयण-चेतनं चेतना-प्रत्यक्षवर्तमानार्थग्राहिणी चेतना। चोक्ख-चोक्ष-स्वच्छम्। आव०६३१ चोक्षः मुनि दीपरत्नसागरजी रचित [161] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy