________________
[Type text]
चुलसीइ - चतुरशीतं-चतुरशीत्यधिकम्। सूर्य॰ ८। चुलसीयं- चतुरशीतम् । सूर्य० ११।
आगम-सागर-कोषः (भाग - २)
चुल्ल - क्षुल्लः, क्षुद्रः, लघुः । जम्बू० २८१| महदपेक्षया लघुः। स्था० ७०। चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षाया लघुः। जम्बू० ६६। चुल्लकंवस्तु- वस्तुग्रन्थविच्छेदविशेषः तदेव लघुतरं चुल्लकं-वस्तु। नन्दी० २४१ |
चुल्लपिउ - चुल्लपिता- चुल्लबप्पः, पितृव्यः । दशवै०
२१६|
चुल्लपिउए - लघुपिता- पितुर्लघुभ्रातेति। विपा० ५७। चुल्लपिता- पित्तियओ । दशवै० १०९ ।
चुल्लवप्प - पितृव्यः। दशवै० २१६ ।
चुल्लमाउगा - लघुमाता। आव० ६७५ । चुल्लमाउया - लघुमाता-पितृलघुभ्रातृजाया, मातुर्लघुसपत्नी वा । विपा० ५७। क्षुल्लमातृकाकोणिकराजपत्नी । अन्त० २५| लघुमाता । ज्ञाता० ३० अन्त० २५| चुल्लजननी-लघुमाता। निर०४। चुल्लसयए- उपासकदशानां पञ्चममध्ययम् । उपा० १। आल-भियानगर्यां गृहपतिनाम। उपा० ३६। महाशतकापेक्षया लघुः शतकः चुल्लशतकः । स्था०
५०९ |
चुल्लहिमवंतकूडे - क्षुल्लहिमवद्गिरिकुमारदेवकूटम्। जम्बू० २९६ ।
चुल्लहिमवंत - क्षुल्लकहिमवान्। आव० १२३।
क्षुल्लहिमवान्। आव० २९५| चुल्लो-महदपेक्षया
लघुर्हिमवान् क्षुल्लहिमवान् । स्था० ७०|
चुल्लु - चुल्ली। पिण्ड० ८४ |
चुल्ल्यादीनि - मानुषरन्धनानि । आचा० ४११।
चूअवण - चूतवनम् । आव० १८६ | आम्रवनं वनखण्डनाम | जम्बू० ३२० |
चूए- चूतः- आम्रवृक्षः । जीवा० २२
चूचुय - चूचुकः । जीवा० २७५|
मुनि दीपरत्नसागरजी रचित
[Type text]
शिरोऽलङ्काररत्नम्। उत्तः ४९०। मुकुटरत्नम् । प्रज्ञा० ८७ मुकुटे रत्नविशेषः । जीवा० १६१ । भूषणविधिविशेषः । जीवा० २६९| चूडामणिर्नाम सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत
निवासो
निःशेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः । जीवा० २५३|
चूडोवनयणं- चूडोपनयनं शिरोमुण्डनम्। जीवा० २८१ चूण्णं- वशीकारकद्रव्यसंयोगः । बृह० १० आ। चूत - वृक्षविशेषः । प्रज्ञा० ३०|
चूतलता- लताविशेषः । प्रज्ञा० ३२॥
चूतवणं- चूतवनं आम्रवनम्। भग० ३६ । स्था० २३०|
[159]
चूय- चूतः- सहकारतरुः, आम्रवृक्षः । भग० ३०६ | आम्रवृक्षः । उत्त० ६९२|
चूयफलं– चूतफलं-फलविशेषः। सूर्य० १७३। चूर्णभेदः- चूर्णनम्। स्था० ४७५ |
चूर्णि - अर्थस्य पञ्चमो भेदः । सम० १११ | भग० २ चूलणी - चुलनी - ब्रह्मदत्तमाता। आव० १६१। चूलणीपिय- चुलनीपितृनाम्ना गृहपतिः । स्था० ५०९ | चूला - सिहा | निशी० २२ आ । इह चूला शिखरमुच्यते, चूला इव चला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्र
ग्रन्थपद्धतयः, श्रुतपर्व्वते चूला इव राजन्ते इति चूला इत्युक्ताः। नन्दी॰ २४६। उक्तशेषानुवादीनी चूडा।
आचा० ६ |
चूलामणि- चूडामणिर्नाम सकलनृपरत्नसारो नरामरेन्द्रमौलि-स्थायी अमङ्गलामयप्रमुखदोषहृत् परममङ्गलभूत आभरण-विशेषः। जम्बू० १०६। चूलिअंगे - चूलिकाङ्गं चतुरशीत्यालक्षैः प्रयुतैः । अनुयोο
१००|
चूलिआ - चुलिका-चतुरशीत्या लक्षैश्चूलिकाङ्गैः । अनुयो० १००| चूडा। दशवै० २६९|
चूचुसाए - चूचुशाकः । उपा० ५|
चूडा– उक्तानुक्तार्थसङ्ग्राहिकाः । आचा० ३१८| उद्योत- चूलिआवत्थू - चूलावस्तुनि त्वचाराग्रवदिति। स्था॰ ४३४।
साधनम्। आचा० ६१ | सम० १३१ |
चूलिए - चूलिकाः | सूर्य० ९९| भग० ८८८
चूडामणि- चूडामणिः । जम्बू० २१३ | परममङ्गलभूत आभ-रणविशेषः । राज० १०४ | चूडामणिः
चूलिका - द्वादशाङ्गस्य पञ्चमो भेदः । सम० ४१ | उक्तानुक्तार्थ-सङ्ग्रहात्मिका ग्रन्थपद्धतिः। नन्दी॰
“आगम-सागर-कोषः " [२]