________________
[Type text]
चुक्क - विस्मृतम् । बृह० १०२आ। व्यव० ५२अ ।
मरण०। भ्रष्टः। आव० ३५१ | विस्मृतः । निशी० २९६ । चुक्कड़- भ्रश्यति । आव० ३३०, ८३४ | चुक्कखलिता- अच्चत्थं खरंटेति चुक्कखलिता वा अव-राहपदछिद्दाणि गेण्हति सेय गुरूणं कहेति पच्छते वो मे खरंटेति, अहवा अणाभोगं चुक्कखलिता भति । निशी० ९३अ । चुक्किहिसि - भ्रश्यसि (देशी ०) । आव० २६२, ५०९| चुचूयआमेलगा- चुचुकामेलको स्तनमुखशेखरौ । प्रश्न
आगम-सागर-कोषः (भाग - २)
८४ |
चुचूया- चुचुकाः-स्तनाग्रभागाः। राज० ९५|
चुच्चुआ - चुञ्चुकाः- स्तनाग्रभागाः। जम्बू० ८१ चुच्चुओ- चुञ्चुकः-स्तनाग्रभागः । जीवा० २३४ | चुञ्चुय– चुञ्चुकः-चिलातदेशनिवासी म्लेच्छविशेषः ।
प्रश्न ०१४।
चुडण - जीर्यन्ते । ओघ० १३१ | वाससां वर्षाकालादर्वागप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः। पिण्ड०१२ |
चुडलि- प्रदीप्ततृणपूलिका । भग० ४६६ । चुडली - भूरेखा | निशी० ४० अ। उल्का अग्रभागे
ज्वलत्काष्ठम्। बृह० १३ आ । अलातम् । तन्दु०। चुडलीए- चुडिलिका-संस्तारकभूमिः। बृह॰ १३०अ। चुडुलि- चुडली-ज्वलत्पूलिका । उत्त० ३३०। कृतिकर्मणि द्वात्रिंशत्तमो दोषः। आव० ५४४ |
डुली - उल्का | जीवा० २९|
चुड्डलि– उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते, कृतिकर्मणि द्वात्रिंशत्तमो दोषः । आव० ५४४ | चुड्डली - उल्का । आव० ५६६ ।
चुड्डल्ली - उल्का । प्रज्ञा० २९|
चुढी- अखाताल्पोदकविदरिका। ज्ञाता० ३६। चुण्ण- चौर्णं-अत्थबहुलं महत्थं हेउनिवाओवसग्गभीरं । बहु-पायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं । दशवै. ८७| मोदका-दिखाद्यकचूरिः । बृह० १२९ अ । चूर्णम् । प्रश्र्न॰ ५९। चूर्णः-गन्धद्रव्यसम्बन्धी । भग० २००| चूर्णंरजः। आचा॰ ५९| चूर्णपिण्डः-वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तः। उत्पाद-नायाः चतुर्दशो भेदः । आचा० ३५१। चूर्णो यवादीनाम्। आचा० ३६३।
मुनि दीपरत्नसागरजी रचित
[Type text]
चुण्णघणो- तंदुलादी चुण्णो घणीक्कतो लोलीकृत इत्यर्थः । निशी० १४१ अ
चुण्णचंगेरी - चूर्णचङ्गेरी । जीवा० २३४ ॥
चुण्णजोए - द्रव्यचूर्णानां योगः स्तम्भनादिकर्म्मकारी ।
ज्ञाता० १८८
चुणपडलयं - चूर्णपटलकम् । जीवा० २३४ |
चुणा - वसीकरणादिया चुण्णा । निशी० १०२ अ । चुणिओ- चूर्णितः श्लक्ष्णीकृतः। उत्त॰ ४६१। चुण्णियभेदे - चूर्णिकाभेदः - क्षिप्तपिष्टादिकः । प्रश्न०
२६७ |
चुणियय - चूर्णिकाभेदः- तिलादिचूर्णवत् यो भेदः ।
भग० २२४ |
चुण्णियाभाग– चुर्णिकाभागः - भागभागः । जम्बू० ४४२ | सूर्य० ५६, ११५
- बदरादियाण चुण्णो । निशी० २३अ । चूर्ण:पटवासादिकः । सूर्य० २९३ |
चुन्नं- चूर्ण - रजः । प्रज्ञा० ३६ । सौभाग्यादिजनको द्रव्यक्षोदः । पिण्ड० १२१ |
चुन्नग - चूर्णः- ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा । भग०
५४८1
चुन्नयं - सन्त्रस्तम्। विपा० ४७।
चुन्नवासा - चूर्णवर्षः- गन्धद्रव्यचूर्णवर्षणम्। भग० २००१ चुन्नवुट्ठी - चूर्णवृष्टिः- गन्धद्रव्यवृष्टिः । भग० १९९ चुन्निय- चूर्णितं-चणक इव पिष्टम्। प्रश्र्न० १३४| चुन्निया- चूर्णयित्वा । भग० ६५४ |
चुन्नो- गन्धद्रव्यक्षोदैः चूर्णः । प्रश्र्न० १३७ । चुय - च्युतः- जीवनादिक्रियाभ्यो भ्रष्टः । प्रश्न० १५५| च्युतः जीवनादिक्रियाभ्यो भ्रष्टः । मृतः स्वतः परतो वा । प्रश्न॰ १०८\ च्युतः-मृतः। भग० २९३ । कुतोऽप्यनाचारात् स्वपदात् पतितः । ज्ञाता० ११८ |
चुलकप्पसुयं - एकमल्पग्रन्थमल्पार्थं च । नन्दी० २०४ | चुलणिसुए - चुलनीसुतः- ब्रह्मदत्तः कौरव्यगोत्रः । जीवा०
१२१|
चुलणीपिया - उपासकदशानां तृतीयमध्ययनम्। उपा० १ वाणारसीनगर्यां गृहपतिनाम । उपा० ३१। चुलनी - द्रुपदराजपत्नी, द्रौपदीमाता। प्रश्न० ८७ ज्ञाता० २०७ | ब्रह्मराजस्य पट्टराज्ञी। उत्त० ३७६ ।
[158]
“आगम-सागर-कोषः " [२]