SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] اواه 3 दवर-कमयी इतरा वा दृष्टव्या। व्यव. २९९ अ। चीणंसुयाणि-चीनांशुकादीनि। आचा० ३९३। चिलिमिलिणी-जवनिका। ओघ०७५ चीण-चीनः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न चिलिमिली-चिलिमिलिः। ओघ०१६। यमनिका। आचा. | १४| चीनः-ह्रस्वः। ज्ञाता० १३८ ३७० चीणअंसुअ-वल्कस्य यान्यभ्यन्तरहीरिभिर्निष्पाद्यन्ते चिलिमिलीए- यवनिकाव्यावधानं कृत्वा। ओघ०४३। सूक्ष्मा-न्तराणि भवन्ति तानि चीनांशुकानि। जम्बू. चिलिमिलीपणगं-वालवल्ककटसूत्रदणुमय्यः चिलिमिल्यः पञ्चः। बृह० २५३ । चीणपिट्ठ- सिन्दूरम्। दशवै०४७। चीनपिष्टं-सिन्दूरम्। चिलीए-चिलिमिलिका। बृह. १८१ अ। जम्बू० ३४। चिल्लग-शिशुः। आव०६७० लीनं दीप्यमानं वा। चीणापिट्ठ- चीनपिष्टम्। प्रज्ञा० ३६११ प्रश्न०७१ चीत्कारः- घोषः-ध्वनिविशेषः। जम्बू. २१२। चिल्लणा- श्रेणिकनृपस्य पट्टराणी। बृह० ३१ अ। चीनपट्टः-चीनांशकम्। नन्दी. १०२ चिल्लल-आरण्यकः पशुविशेषः। जीवा० २८२। चित्तलः- | चीनांशुकः- वस्त्रनामविशेषः। प्रज्ञा० ३०७। चीनदेशोद्भवं नाखरविशेषः। चित्रलः-हरिणाकृतिविखुरविशेषः। अंकुशम्। दशवै. ९१। चीनदेशोत्पन्नपतङ्गकीटजम्। प्रश्न. ७० चिल्ललं-चिक्खिल्लमिश्रः। ज्ञाता०६७ अनुयो० ३७। दुकूलविशेषरूपम्। जीवा० २६९। चिक्खलमिश्रोदको जलस्थानविशेषः। भग. २३८। चीनांशुकादि-विकलेन्द्रियनिष्पन्नम्। आचा० ३९२। म्लेच्छविशेषः। प्रज्ञा० ५५ चीनांसुए- कोशिकारः तद्वस्त्रं चीनदेशोद्भवं वा चिल्ललए-चिल्ललकः। आरण्यपशुविशेषः। प्रज्ञा० २५४। | जाङ्गमिकम्। बृह. २०१ आ। चिल्लालएस-छिल्लराणि-अखाताः स्तोकजलाश्रयभूता | चीयइ-चीयते-चयमुपगच्छति। जीवा० ३०६, ३२२,४०० भूप्रदेशा गिरिप्रदेशा वा। प्रज्ञा०७२। चीरं-वस्त्रम। ओघ०५३। चीरमास्तीर्य। ओघ.५३ घणं। चिल्ललग-देदीप्यमान्। राज०४९। प्रज्ञा० ९६) निशी. २२७ आ। दीप्यमानम्। ज्ञाता०२१९। सनखपदचतुष्पदविशेषाः।। चीराजिण-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म प्रज्ञा० ४५ आरण्यजीवविशेषः। ज्ञाता०७०। चीराजिनम्। उत्त. २५० चिल्लिआ-दिप्यमानाः (देशी) जम्बू. १०२ चीरिए-चीरिकः-रथ्यापतितचीवरपरिधानः चीरोपकरण चिल्लिका-लीनाः-दीप्यमाना वा। प्रश्न. ७७। इति। ज्ञाता० १९५ चिल्लिय-दीप्यमानम्। भग० १४०। सूर्य. २९३। लीनं चीरिका-स्फोटकः। आव०६८० दीप्तं वा। औप. ५११ चीरिग-रथ्यापतितचीरपरिधानाचीरिकाः, येषां चिल्लिया-दीप्यमानाः। जीवा० २६७ दीप्यमाना लीना चीरमयमेव सर्वमुपकरणं ते चीरिकाः। अनुयो० २५४ वा। भग०४७८ औप०६८ भग० ८०२ चीरिय-चीरिकः-मतविशेषः। आव०८५६| चिल्ली- हरितभेदः। आचा० ५७ चीवराणि-सङ्घाट्यादिवस्त्राणि। उत्त० ४९३। चिल्लोद्रं- हट्टद्रव्यम्। निशी० ११६ आ। चुंबण- चुम्बनं-चुम्बनविकल्पः, सम्प्राप्तकामस्य चिवड-चिपटा-निम्ना। ज्ञाता० १३८ अष्टमो भेदः। दशवै० १९४१ चिहुर- केशः। व्यव० १२५ आ। चुंबनं- मुखेन चुम्बनम्। निशी० २५६ आ। चीडं- जूवयं। निशी. १९॥ चुआचुअसेणियापरिकम्मे-च्युताच्युतश्रेणिकापरिकम। चीडा-कुन्द्रुक्कः । सम० १३८ प्रज्ञा० ८७५ सम० १२८१ चीणंसुए- कोशीरः चीनविषये वा यद् भवति। स्था० ३३८1 | चुए- च्यवेत्-भ्रश्येत्। त्यजेत्। सूत्र० ३४च्युतः-निर्गतः। चीणंसुय- सुहुमतरं चीणंसुयं भण्णति, चीणविसए वा जं | जम्बू. १५५) च्युतं-विनष्टः। आचा० १६) तं चीणंसुयं। निशी० २५५अ। चीनांशुकम्। भग०४६०| | चुओ- च्युतः-आयातः। ओघ० ५०| मुनि दीपरत्नसागरजी रचित [157] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy