________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२४५
चिद्ध-चिह्न-पिशाचकेतुः। ज्ञाता० १३८१
चिररायं-चिररात्रं-प्रभूतकालं यावज्जीवमित्यर्थः। आचा. चिन्नं-चीर्णम्। सूर्य. २११ चिपिड-चिपटा-निम्ना। ज्ञाता० १३८
चिरसंसट्ठ-चिरं-प्रभूतकालं संसृष्टःचिप्पिउं- चिप्पित्वा-कुट्टयित्वा। बृह. २०३ अ।
स्वस्वाम्यादिसम्बधेन सम्बद्धो यः। उत्त० ३२२ चिप्पित-कट्टिया। निशी० ६३आ।
चिराणओ-चिरन्तनः। आव० ४२१। चियं-चित्तं-उत्तरोत्तरस्थितिष प्रदेशहान्या रसवृद्ध चिराणयं-चिरन्तनम्। याऽव-स्थापितः। प्रज्ञा०४५९। चित्तः-शरीरे चयं गतः। चिराणो-चिरन्तनः। निशी० ३३ अ। भग० २४। चितः-धान्येन व्याप्तः। अन्यो० २२३। चिरिक्का- छटा। निशी० ४४ आ। छटाः। उत्त. ११६। चियगा-चितिः। प्रश्न. ५२॥ चितिका। आव०६७५ चिरुएहिं-वृकैः। बृह. ११८ आ। चियहाणं-चितस्थानम्। आव० १६०
चिर्पितः-नपुंसकभेदः। उत्त०६८३। चियत्त- लक्षणोपेततया संयतः। भग० ९२४। त्यक्तः, | चिर्भटिका-त्रपुषी। नन्दी० १४९। प्रीति-विषयो वा। भग०४९८1 संयमोपकारकोऽयमिति | चिलाइपत्त-उपशमादिपदत्रयीवान्। मरण| प्रीत्या मलिनादावप्रीत्यकरणं वा। स्था० १४९। प्रीतिकरः, | उपशमविवेकसंव-रपदत्रयवान्। भक्त। नाप्री-तिकरः। राज०१२३। नाप्रीतिकरः। ज्ञाता०१०९। चिलाइया-चिलाता-धनसार्थवाहदासी। आव० ३७०। औप. १०० आव०७९३। प्रीतिकरं त्यक्तं वा दोषैः। चिलाती-अनार्यदेशोत्पन्ना। ज्ञाता०४१। औप० ३८ लोकानां प्रीतिकरः, नाप्रीतिकरः। भग० १३५ | चिलाए-चिलातः-मूलगुणप्रत्याख्याने कोटीवर्षे नगरे त्यक्तः। भग० १३६। संयमीनां संमतः उपधिः
म्ले-च्छाधिपतिः। आव०७१५। धनसार्थवाहस्य रजोहरणादिकः। स्था० १४९।
दासचेटः। ज्ञाता०२३५ चियत्तकिच्च-प्रीतिकृत्यं वैयावृत्यादि। स्था० २०० | चिलातपुत्रः- मुनिविशेषः। आचा० २९४। सूत्र. १७२। त्यक्त-कृत्यः-परित्यक्तसकलसंयमव्यापारः। ब्रह. चिलातिपत्तो-कीटिकाभक्षितो मुनिः। संस्ता०। २५७ आ।
चिलातीपत्रः- रागे दृष्टान्तविशेषः। व्यव० १२ । संक्षेपचियलोहिए- चित्तं-उपचयप्राप्तं लोहितं-शोणितमस्येति रुचिस्वरूपनिरूपणे दृष्टान्तः। उत्त. १६५ नन्दी. १६६) चित्तलोहितः। उत्त० २७५१
भूतभावनानायां यस्य दृष्टान्तः। आव० ५९५) चियाए-त्यागः। अशनादेः साधभ्यो दानं त्यागः। स्था. चिलातो-किरातः। आव० १५०| २३४। त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां चिलाय-म्लेच्छविशेषः। प्रज्ञा०५५। भक्तादि-दानम्। स्था० २९७। त्यागो-दानधर्म इत।। चिलायगो-चिलातकः-धनसार्थवाहदासीचिलातायाः स्था० ४७४। त्यागः-यतिजनोचितदानम्। ज्ञाता० १२३॥ | पुत्रः। आव० ३७० चियाग-त्यागः-संयतेभ्यो वस्त्रादिदानम्। आव०६४६) | चिलायपुत्त-चिलातीपुत्रः-त्यक्तदेहे दृष्टान्तः। व्यव० चिरं- वारिसितो। निशी० ६५अ।
४३२आ। चिरंतणं-चिरन्तनं आचार्यपरम्परागतम्। बृह० २४१ चिलायविसय-चिलातविषयः-म्लेच्छदेशः। प्रश्न. १४।
चिलाया-म्लेच्छविशेषाः। प्रज्ञा०५५ चिरद्वितीए-चिरस्थितिकः। भग०१३२१
चिलिचिल्ल-चिलीचिविलः(ल्लः) चिलीनः। प्रश्न. ४९। चिरपरिचिअ-चिरपरिचितः-सहवासादिना स पूर्वो यः। | चिलिणे-चिलीनं-अशुचिकम्। ओघ० ८१। उत्त० ३२२
चिलिमिणिपणगं-पोते वाले रज्जु कडग इंडमती। निशी. चिरपव्वइओ-चिरप्रव्रजितः। बृह. ६अ।
१८० आ। चिरपोराण-चिरपुराणं-चिरप्रतिष्ठितत्वेन पुराणम्। भग० | चिलिमिणि- यवनिका। ओघ० ४३, ८२॥ २००३
चिलिमिलि-चिलिमिलिः। आव० ७५६। जवनिका सा
आ।
मुनि दीपरत्नसागरजी रचित
[156]
"आगम-सागर-कोषः" [२]