SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] १०६। शेषः। जम्बू. १६८। भग० ३०७। विजयविभागकारिणः । | चित्तलया-विविधवर्णवस्त्राणि। गच्छा। पर्वतविशेषः। प्रश्न. ९६। चित्तलिणो-मुकली-अहिभेदविशेषः। प्रज्ञा०४६। चित्तगरसेणी-चित्रकृच्छ्रेणि। आव०६४। चित्तविचित्त-चित्रविचित्रं-मनोहारिचित्रोपेतम्। जीवा. चित्तगा-सनखपदचतुष्पदविशेषाः। प्रज्ञा०४५। चित्रकाः- | १९ एगतरेण वा णणण्णउज्जलो विचित्तो दोहिं सनखपदचतुष्पदविशेषाः, आरण्यजीवविशेषाः। जीवा.. वण्णेहिं चित्तवि-चित्तो। निशी० २२९ अ। ३८1 चित्तविभ्रमः-चित्तविल्प्तिः । ओघ. २११। चित्तगुत्ता-चित्रगुप्ता-दक्षिणरुचकवास्तव्या चित्तविलुत्ती- चित्तविलुप्तिः-चित्तविभ्रमः। ओघ. दिक्कुमारी। आव० १२२। दक्षिणरुचकवास्तव्या सप्तमी २१११ दिक्कुमारीमह-त्तरिका। जम्बू० ३९१। भग० ५०३। स्था० | चित्तसंभूइ-चित्रसंभूतिः-उत्तराध्ययनेषु २०४१ त्रयोदशमध्ययनम्। उत्त० ९। चित्तघरगं-चित्रगृहकं-चित्रप्रधानं गृहकम्। जीवा० २०० | चित्तसंभूयं- उत्तराध्ययनेषु त्रयोदशमध्ययनम्। सम० चित्तघरगा-चित्रप्रधानानि गृहकाणि। जम्बू०४५। ६४१ चित्तजीवो-चित्तमंतो। दशवै. ६० चित्तसभा-चित्रसभा-चित्रकर्मवन्मण्डपः। प्रश्न. ८ चित्तनिवाई-चित्तं-आचार्याभिप्रायस्तेन निपतितूं- आव०६३। क्रियायां प्रवर्तितं शीलमस्येति चित्तनिपाती। आचा. | चित्तसालं-चित्रशालम्। जीवा० २६९। २१५ चित्तसालयघर-चित्रशालगृह-चित्रकर्मवद्गृहम्। जम्बू. चित्तपक्खा- चतुरिन्द्रियजीवविशेषाः। जीवा० ३२ प्रज्ञा० ४२। स्था० १९७ चित्तसेणओ-चित्रसेनकः-ब्रह्मदत्तपत्न्या भद्रायाः चित्तपडयं-चित्रपटकम्। आव०६७७। पिता। उत्त० ३७९ चित्तपत्तए-चतुरिन्द्रियजीवभेदः। उत्त०६९६) चित्तसुद्धे-चैत्रशुक्लः। ज्ञाता० १५४| चित्तफलयं-चित्रफलकम्। आव० १९९। चित्ता-नानारूपा आश्चर्यवन्तो वा। जम्बू. ५४। चित्तभित्ति-चित्रभित्तिः-चित्रगता स्त्री। दशवै. २३७ | चित्राविदि-ग्रुचकवास्तव्याविद्युतकुमार्यः स्वामिनी। चित्तमंत-चित्रमात्रा-स्तोकचित्तेत्यर्थः। दशवै. १३८1 आव० १२२। मुसिता। निशी० ४० आ। चित्रा-चित्रवन्तः चित्तवान्-आत्मवान्। दशवै० १४० आश्चर्य-वन्तो वा। सम० १३९। भग० ५०५ चित्राचित्तरक्खडा-चित्तरक्षार्थ-मनोऽन्यथाभावनिवारणार्थं द्वादशं नक्षत्रम्। स्था० ७७। सूर्य. १३०| प्रथमा दाक्षि-ण्याद्युपेतः। पिण्ड० ४६। विद्युत्कुमारीमहत्तरिका। स्था० १९८, २०४। चित्रा। चित्तरसा-चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार जम्बू० ३९१। कर्बुरा। ज्ञाता० १३९। आस्वाद-यितृणामाश्चर्यकारी वा रसो ये ते। जम्बू० | चित्ताचिल्लडय-आरण्यो जीवविशेषः। आचा० ३३८॥ १०४| चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते | चित्ताणुय-चित्तानुगः-चित्तं-हृदयं प्रेरकस्यानुगच्छतिचित्तरसा भोज-नाङ्गा इति भावः। स्था० ५१७। अनु-वर्तयतीति। उत्त० ४९। भोजनदायिनः। सम. १८१ आव० १११। चित्रा चित्तानुशयः- मनःप्रवेषः। उत्त० ३६८१ विचित्रारसा मधुरादयो मनोहारिणो येभ्यः सकाशात् | चित्तामूलं-चित्रमूलम्। प्रज्ञा० ३६४। सम्पद्यन्ते ते चित्ररसाः। स्था० ३९९। चित्ररसः- चित्तारा-शिल्पार्यभेदः। प्रज्ञा० ५६। द्रमगणविशेषः। जीवा. २६८१ चित्तावरक्खा-चित्तावरक्षा। आव. २२११ चित्तलंग-चित्तलाङ्गाः-कर्बावयवाः। भग० ३०८। चित्रक-एकवर्णः। निशी. पं०२२९ आ। चित्तलगा-सनखपदश्चतुष्पदविशेषाः। चित्रक्षुल्लकः- लब्धकामार्थे दृष्टान्तः। आचा. २०१। आरण्यजीवविशेषाः। जीवा० ३८ चित्रा-त्वाष्ट्रीत्यपरनाम। जम्ब० ४९९| मुनि दीपरत्नसागरजी रचित [155] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy