________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
चिच्चं-चिच्चं नाम च्युतं वानमित्यर्थः, विशिष्टवानम। चित्तंतरलेसागा-चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते जीवा० २३१। चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थः। | चित्रान्तरलेश्याकाः। सूर्य २८१। जीवा० ३४१ जम्बू० २८५
चित्तं- चित्रं-अद्भुतम्। जीवा० १६४। आश्चर्यभूतम्। चिच्ची-चित्कारः। विपा. ५०
जीवा० १७५। आलेखः। जीवा० १८९, २१४। चित्रंचिज्जंति-चीयन्त बन्धनतः, निधत्ततो वा। भग० २५३। नानारूपम्। जीवा० २०५। इत्थीमादीरूवं दर्रा चिट्ठ-भृशमत्यर्थम्। आचा० १८४१
तदंगावयवसरुवचिंतणं चित्तं। निशी । चिट्ठइ-तिष्ठति-ऊध्वस्थानेन वर्तते। जीवा. २०११ किलिजादिकं वस्तु। अनुत्त० ५। चैतन्यम्। सम० १८१ चिट्ठा-चेष्टा-व्यापाररूपा। आव०७८५१
मनोविज्ञानं च। अनुयो० ३९| भावमनः। औप०६० चिहित्तु-स्थातुं-कायोत्सर्ग कर्तुम्। आव० २७१। चित्रं-अनेकरूपवत् आश्चर्यवद्वा। सूर्य० २६३। चिट्ठियव्वं- शुद्धभूमौ ऊध्वस्थानेन स्थातव्यम्। ज्ञाता० एगतरवण्णुज्जलं। निशी० २५३। चित्रः-श्रीदामराज६११
स्यालकारिविशेषः। विपा.७० चित्रकूटः - चिहिस्सामो-स्थास्यामः-वतिष्यामः। ज्ञाता० १५९। पर्वतविशेषः। प्रश्न. ९६। शङ्खराजभागिनेयः। चिढ़े-तिष्ठन्-
ऊर्ध्वस्थानेनासमाहितो हस्तपादादि आव०२१४। नानारूपः आश्चर्यवान् वा। जीवा० २०९। विक्षिपन्। दशवै. १५६। स्थातव्यम्। ओघ० २२१ पर्वतविशेषः। जम्बू. ३५४। वाराणस्यां चिद्वेज्जा-तिष्ठेत्-ऊर्ध्वस्थानेनाऽवतिष्ठेत्। प्रज्ञा० ६०६। ब्रह्मदत्तजीवसंभूतचण्डालज्येष्ठभ्राता। उत्त० ३७६। चिद्वेमाणे- चेष्टयन-व्यापारयन चेष्टमानो वा। भग०५४। चित्रः-कर्बरः। उत्त० ३०५। प्रदेशीराज्ञो मन्त्रि। निर०९, चिडगा- लोमपक्षिविशेषः। जीवा० ४११ प्रज्ञा०४९। १५,४० चित्रं-अनेकविधः। स्था० ५१७। चित्रः चिडिग-चिटिकाः-कलम्बिकाः, पक्षिविशेषः। प्रश्न ब्रह्मदत्तराज्ञीविदयुन्मालाविदयुन्मतीपिता। उत्त. चिण-आसंकलनतः चितवन्तः। स्था० १७९|
३७९| चित्तं-सामान्योपयोगरूपम्। भग० ८९। चिणविसए- देशविशेषः। निशी० २५५ अ।
प्रदेशीराज्ञः सारथिनाम। राज०११५ चित्तंचिणाइ-अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा। त्रिकालविषयं-ओघतोऽ-तीतानागतवर्तमानग्राहि। भग० १०२
दशवै० १२५। चित्रं-आलेखः। जम्बू३२ स्था० १९७१ चिणिंसु-तथाविधापरकर्मपद्गलैश्चित्तवन्तः- चेतयति येन तच्चित्तं-ज्ञानम्। आचा०६६। पापप्रकृतीर-ल्पप्रदेशा बहुप्रदेशीकृतवन्तः। स्था० २८९। चित्रकूटपर्वतः। भग० ६५४। चितं- बद्धम्। ओघ० १८०
चित्तकम्मे-चित्रकर्म-चित्रलिखितं रूपकम्। अन्यो. चिति-चयनं चितिः, इह प्रस्तावात् पत्रपुष्पाद्यपचयः। उत्त० ३०९। चितिः भित्यादेश्चयनं, मृतकदहनार्थं चित्तकणगा- द्वितीया विद्युत्कुमारीमहत्तरिकाया दारुविन्यासो वा। प्रश्न. ८०
नाम। स्था० १९८। चित्रकनका। जम्बू० ३९१। चितीकया-चैत्यत्वेन स्थापिता। ब्रह. २६ आ। विदिग्रुचकवास्तव्या-विद्युत्कुमारीस्वामिनी। आव. चित्तंग-चित्राङ्गाः-पुष्पदायिनः। सम०१८
१२ चित्तंगओ-चित्राङ्गकः-द्रमगणविशेषः। जीवा. २६७। चित्तकम्माणि-चित्रकर्माणि। आचा०४१४ चित्तंगा-चित्रस्य-अनेकविधस्य
चित्तकरसेणी-चित्रकरश्रेणिः। आव०५५८५ विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः। स्था० | चित्तकारे-चित्रकारः-शिल्पभेदः। अन्यो० १४९। ३४८, ५१७। चित्रस्य अने-कप्रकारस्य
चित्तकूड-चित्रकूटः-पर्वतविशेषः। आव० ८२७। चित्रकूटविवक्षाप्राधान्यान्माल्यस्य अङ्ग-कारणं तत्स
पर्वतः। जम्बू० ३०८, ३५४। स्था० ८०। सीतामहानद्यः म्पादकत्वाद् वृक्षा अपि चित्राङ्गाः। जम्बू. १०४। आव० उत्तरे दवितीयो वक्षस्कारपर्वतः। स्था० ३२६। चीत्रकुटम् १११
| जम्बू. ३४४| पर्वतनाम। स्था०७४, १२६। गिरिवि
१
मुनि दीपरत्नसागरजी रचित
[154]
"आगम-सागर-कोषः" [२]