________________
आगम-सागर- कोषः ( भाग : - २ )
[Type text]
चिञ्चापानकम् बृह० २५३ अ
चिंचियंत चिंचिकुर्वन् सर्पेण ग्रस्यमानः शब्दायमानो मण्डुकः । उत्त० ५२२
चिंचियायंतं चिंचिमिति कुर्वन्तम् । उत्त- ५२१ | चिंतनिका- परिभावनीयः स्था० ३४९१ चिंता चिन्ता पूर्वकृतानुस्मरणम्। भग० १८०१ मनश्र्चेष्टा। आव॰ ५८३। ततो मुहुर्मुहुक्षयोपशमविशेषतः स्वधर्मानुगत-सद्भूतार्थविशेषचिन्तनं चिन्ता | नन्दी ० १७६| कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यायलोचनम्। नन्दी. १९० चिंतापसंग चिन्ताप्रसंगः- चिन्तासातत्यम्। प्रश्न० ६१। औप० ४६१
चिंतासुविणे जाग्रदवस्थस्य या चिन्ता अर्थचिन्तनं तत्संद-र्शनात्मकः स्वप्नश्चिन्तास्वप्नः । भग० ७०९ | चिंतिए - चिन्तितः - स्मरणरूपः । भग० ११५, ४६३ । चिन्तितः। विपा० ३८] चिन्तितः
चिन्तारूपश्र्चेतसोऽनव-स्थितत्वात् । जम्बू० २०३ | चिंतिय चिन्तितं- अपरेण हृदि स्थापितम्। ज्ञाता० ४१॥ चिंतियाइओ - चिन्तितवान् । आव० १५२ चिंतेमि- चिन्तयामि युक्तिद्वारेणापि परिभावयामि ।
प्रज्ञा० २४६ |
चिंध - चिह्न स्वस्तिकादि। आव० ३२१ । लाञ्छनम् । ज्ञाता० २२२॥
चिंधत्थी - चिन्यते ज्ञायतेऽनेनेति चिह्न स्तननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री,
अपगतस्त्रीवेदछद्मस्थः केवली वा अन्यो वा
7
स्त्रीवेषधारी । सूत्र १०२॥
चिंधद्वय चिह्नध्वजः चक्रादिचिह्नप्रधानध्वजः । भग०
३१९|
चिंधपट्ट - चिह्नपट्ट:- योधतासूचको नेत्रादिवस्त्ररूपःसौवर्णो वा पट्टो येन सः । भग० १९३ । ध्वजपटः । ज्ञाता० २७| चिह्नपट्टः योधचिह्नपट्टः । भग० ३१८ | नेत्रादिमयः । विपा० ४७ | नेत्रादिचीवरात्मकः । प्रश्न० ४७ | चिंधपुरिसे पुरुषचिन्हे:- श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्र्चि-ह्नपुरुषः। स्था० ११३ |
चिंधिअ- दर्शितः आव० ९२२
चिंधे- चिंधपुरिसे- चिह्नपुरुषः । अपुरुषोऽपि
मुनि दीपरत्नसागरजी रचित
[Type text]
पुरुषचिह्नोपल-क्षितः। आव०२७७ चिह्न - केतम् । आव० ८४१ |
चिअं- चितं इष्टिकादिरचितं प्रासादपीठादि । अनुयोग
१५४|
चिअत्ते मनः प्रणिधानम् । दश० १८० | चिह्न - कुशलकर्मणश्चयनं चितिः, रजोहरणाद्युपधिसंहतिः। आव० ५११। चिड़या - चितिका-शस्त्रविशेषः । आव० ६५१ | चिई- चयनं चितिः- प्रवेशनम् । आव० ४७४ | चियन्ते मृतक - दहनाय इन्धनानि अस्यामिति चितिःकाष्ठरचनात्मिका । उत्त० ३८९ ॥
चिउरंगरागो - चिकुराङ्गरागः- चिकुरसंयोगनिमितो वस्त्रादौ रागः । जीवा० १९९| चिउरंगराते- चिकुराङ्गरागः चिकुरसंयोगनिर्मितो वस्त्रादौ रागः । राज० ३३ |
चिउर- चिकुरः- रागद्रव्यविशेषः । जम्बू. ३४ जीवा. १९१। पीतद्रव्यविशेषः। प्रज्ञा॰ ३६१ | चिकुरो - रागद्रव्य - विशेषः ।
राज० ३३|
चिउररागे- चिकुररागः- चिकुरनिष्पादितो वस्त्रादौ रामः ।
प्रज्ञा० ३६१ |
चिए - चयः प्रदेशानुभागादेर्वर्धनम्। भग० ५३| चिक्कण- अन्योन्यानुवेधेन गाढसंश्लेषरूपः । पिण्ड २७| चिक्कणं-दुर्विमोचम्। प्रश्नः २२॥ दारुणम्। दशवै०
२०६।
चिक्कणिका– नोकर्मद्रव्यलोभः, आकारमुक्तिः । आव ०
३९७ |
चिक्कणीकय- चिक्कणीकृतं सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतम् ।
भग० २५१|
चिक्खल - सकर्दमः प्रदेशः । ओघ० २१९ | चिक्खलगोल - कर्दमगोलः । दशवै० ९४ चिक्खल्ल- शुष्कः ओघ० २९| यत्र निमज्जनं स्यातु सः चिक्खल्लः | ओघ० २९| चिदिति करोति खल्लं च भवतीति चिक्खल्लम्। अनुयो० १५० | कर्दमः संसार पक्षे विषयधनस्व जनादिप्रतिबन्धः समः १२७| कर्दमः । दशवै० ८७ | उत्त० १२८ प्रज्ञा० ८० आव० १९९, ६२१, ६२४ | व्यव० ९ आ ।
[153]
"आगम- सागर-कोषः " (२)