SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयाय चरण- चारोपपन्नकाः-ज्योतिष्काः। स्था० ५८१ भावश्चारित्रं, सर्वसावययोगविनिवृत्तिरूपा क्रिया वा। चारोवगो-चारोपगः-चारुयक्तः। जीवा० ३४० आव० ५९ अण्णणोवचियस्स कम्मचयस्स चारोववन्नगा-ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्नाः। रित्तीकरणं चारित्तं। निशी. १८आ। चयस्य-राशेः भग. ३९४। चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स प्रस्तावात्कर्मणां रिक्तं-विरेकोऽभाव इतियावत् चारो-ज्योतिश्चक्रक्षेत्रं समस्तमेव। तत्करोतीत्येवंशीलं चयरिक्त-करं चारित्रम्। उत्त० ५६९। | तत्रोपपन्नकाश्चारोपपन्नकाः- ज्योतिष्काः। स्था० ५७ चयरिक्तीकरणाच्चारित्रम्। ओघ. ९| बाह्य चारोववन्नो-चारः-मण्डलगत्या परिभ्रमणम्पपन्नाःसदनुष्ठानम्। ज्ञाता०७ आश्रि-तवन्तश्चारोपपन्नः। जीवा. ३४६। चारित्तबलिय-चारित्रबलिकः। औप० २८। चार्वाकिः- यथा वृषनेत्रं वृषसागारिकं नीरसमरो चारित्तभट्ठो-चारित्रभ्रष्टः-अव्यवस्थितपुराणः। आव. वृषभश्चर्वयति एवं यः कार्यः रोमन्थायमाणो निष्फलं ५३३ रचयन् तिष्ठन्-चर्वण-शीलः चार्वाकिः। व्यव० २५६ अ। चारित्र-आर्यभेदः। सम० १३५ स्था० ३३७। चालणा-क्वचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः चारित्रतः- शापं ददत् चारित्रतः। स्था० ३३७। कथमेत-दिति इयमेव चालना। दशवै० २१। दूषणं चारित्रधर्मः- चारित्रसम्बन्धी धर्मः। आव० ७८८1 चाल्यते-आक्षिप्यते यया वचनपद्धत्या सा चालना। बृह. चारित्रधर्माङ्गिनि-संयमात्मप्रवचनानि। भग० ९। १३६ अ। सूत्रार्थ-गतदूषणात्मिका। उत्त० २०| चारित्रभेदाः-क्षपणवैयावृत्त्यरूपाः। स्था० ३८१| चालना-सूत्रस्य अर्थस्य वा अनुपपत्त्युद्धावनं चालना। चारित्रर्द्धिः-निरतिचारता। स्था० १७३। अनुयो० २६३। चारित्रसमाधिप्रतिमा-समाधिप्रतिमाया दवितीयो भेदः।। चालनी- यया कणिक्कादि चाल्यते चालनी। आव० १०२ सम. ९६। स्था०६५ चालित्तए- भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुम् चारित्रोपसम्पत्-वैयावृत्यकरणार्थं क्षपणार्थं । ज्ञाता० १३९। चोपसम्पद्यमा-नस्य। स्था० ५०१। वैयावृत्त्यविषया चालिया-चालिताः-इतस्ततो विक्षिप्ता। जम्बू० ३७ क्षपणविषया च। आव. २६८ चालेति-चालयति-स्थानान्तरनयनेन। ज्ञाता०९४। चारिय-चारिकः-हैरिकः। प्रश्न. ३०। प्रणिधिपुरुषः। चालेमाणो-चलन्-शरीरस्य मध्यभागेन सञ्चरन्। जीवा. प्रश्न. ३८१ १२० चारिया-चारिका। आव० ३१६| चाव- चापाः-कोदण्डः। जम्बू० २०६| चापं-धनुः। जीवा० चारी-चीर्णवान्-विहृतवान्। आचा० ३१०| २७३। चारीभंडिय-चारीभण्डिकः। ओघ १४८१ चाववंसे- पर्वगविशेषः। प्रज्ञा० ३३| चारु-चारुः-प्रहरणविशेषः। राज० ११३। प्रहरणविशेषः। चावियं- च्यावितं-आयःक्षणेयं भ्रंशितम्। प्रश्न. १५५ जीवा० २६० चास-पक्षिविशेषः। उत्त०६५२ चाषः-पक्षिविशेषः। चारुदत्त- यो वेत्रवती नदीमुत्तीर्य परकुलं गतः। आव०६८७। प्रज्ञा० ३६० किकिदीवी। पक्षिविशेषः। नामविशेषः। सूत्र० १९६| चारुदत्तः-ब्रह्मदत्तपत्न्या- प्रश्न.1 वच्छयाः पिता। उत्त. ३७९। चासपिच्छए-चासस्य पत्रम्। प्रज्ञा० ३६० चारुपीणया- चारुपीनका। जम्बू. १०१। चासा-लोमपक्षिविशेषः। प्रज्ञा०४१| चारुपीनकः-भाजनविधिविशेषः। जीवा० २६६। चिंचइअं- (देशी ) खचितम्। आव० १८० चारुवण्णो- चारुवर्णः सत्कीतिः चिंचणिकामयी-अम्बिलिकामयी। ओघ.३० गौरायुदात्तशरीरवर्णयुक्तः सत्प्रज्ञो वा। औप० ३३ चिंचतिया-दीप्ताः। निशी० ३४८ अ। चारू- चारुः-शोभनः। सूर्य. २९४| सम० १५२। | चिंचापाणग-पानकविशेषः। आचा० ३४७) मनि दीपरत्नसागरजी रचित [152] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy