________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]]
दृष्टान्तः। आव० ३४२। चन्द्रगुप्तमन्त्री। निशी० ४ आ। | चारद्विइए-चारस्य-यथोक्तस्वरूपस्य स्थितिः-अभावो नीतिकारः-कौटिल्यः। चूर्णद्वारविवरणे
यस्य स चारस्थितिकः-अवगतचारः। सूर्य. २८१। चन्द्रगुप्तमन्त्री। पिण्ड. १४२। उपायेनार्थोपार्जनकारको | चारहिइओ-चारकस्थितिकः-चारस्य स्थितिः-अभावो ब्राहमणः। दशवै. १०७। विमर्शदृष्टान्ते नीतिकारो यस्य सः, अपगतचारः। जीवा० ३४६) द्विजन्मा। आव० ४०५। प्रशंसाविषये पाटलीपुत्रे चारद्वितीया-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चन्द्रगुप्तराजमन्त्री। आव०८१७। गोब्बरग्रामे सुबन्धुना चार-स्थितिकाः-समयक्षेत्रबहिर्वतिनो घण्टाकृतय दग्धः। मरण| सुबन्धुप्रदीपितः। भक्त०| पाडलीपुत्ते इत्यर्थः। स्था० ५७ मंती। निशी. १०२| निशी० ११९| चाणक्यः
चारणगणे-नव गणे चर्चा गणः। स्था० ४५११ पाटलीपुत्रनगरे मन्त्री। व्यव० १४० आ। चाणक्यः- चारणा-अतिशयचरणाच्चारणाःशचूदग्धोऽनशनी। संस्ता| चाणक्यः-संन्यासे विशिष्टाकाशगमनलब्धि-युक्ताः। प्रश्न. १०५। दृष्टान्तः। व्यव० २५६। स्था० २८२ पारिणामिकबुद्धौ चारणाः-जङ्घाचारणादयः। ज्ञाता० १००| चरणंद्वादशो दृष्टान्तः। नन्दी. १६७
गमनमतिशयवदाकाशे एषामस्ति इति चारणाः। भग. चाणूरः- कंसराजसम्बन्धी एतदभिधानो मल्लः। प्रश्न. ७९४। ऋद्धिप्राप्तार्यभेदः। प्रज्ञा० ५५। जङ्घाचारणा ७४।
विद्याचारणाश्च। सम० ३४| चारणाचातुरंतसंसारकंतारो- चातुरंतसंसारकान्तारः। आव. जङ्घाचारणविदयाधराः। जीवा० ३४४। चरणं-गमनं ७९३।
तद्विद्यते येषां ते चारणाः। प्रज्ञा० ४२४। चामरगंडा- चामरदण्डाः। ज्ञाता० ५८१
चारणिका-अनेकशो भिन्नाः। ओघ. २६| चामरच्छायं-चामरच्छायनं-स्वातीगोत्रम्। जम्बू. ५०० चारते-चारकं-गुप्तिगृहम्। स्था० ३९८१ चामरधारपडिमाओ-चामरधारप्रतिमाः। जम्बू० ८११ | चारपुरिसो-चारपुरुषः। उत्त० २१४। चारंचरइ-चारञ्चरति-मण्डलगत्या परिभ्रमति। जीवा. | चारभट-सूर। प्रश्न. ११६| भटः, बलात्कारप्रवृत्तिः ।
औप० २। शूरः। उत्त० ३४९, ४३४। आचा० ३५३| चार-चरन्ति-भ्रमन्ति, ज्योतिष्कविमानानि यत्र स चारो- | चारभड-अबलगकादयः। ओघ. ९२| चारभटः। प्रश्न. ज्योतिश्चक्रक्षेत्रं समस्तमेव। स्था० ५८ नियुक्ताः। ३०, ५६। औघ० १६३। निशी० १०६ अ। चरणं चारः-अनुष्ठानम्। आचा० २१२१ चारभडओ-चारभटः। आव०८३१| विहारः। भग० ३। ज्योतिषामवस्थानक्षेत्रम्। भग० ३९४१ | चारभडा-स्वामिभटाः। पिण्ड० १११। सेवगा। निशी० ३५८ स्था० ५८१ चारः-ज्योतिश्चारस्तविज्ञानम्। जम्बू. | चारभटाः-राजपुरुषाः। बृह० ३११ अ। १३९। मण्डलगत्यापरिभ्रमणम्। जीवा० ३७८। जम्बू० | चारविसेसे- चारविशेषः। सूर्य. २७६) ४६२ चरणम्। प्रश्न. ९५। फलविशेषः। प्रज्ञा० ३२८१ चारवृक्षः- यस्मिन् चारकुलिका उत्पद्यन्ते। अनुयो० ४७। चार-परिभ्रमणम्। सूर्य. ११। चारः। ज्ञाता० ३८। चारस्थितिकाः- समयक्षेत्रबहिर्वत्तिनो घण्टाकृतयः। चारग-चारकः-गुप्तिः । प्रश्न० ६० औप० ८७।
स्था० ५८५ गुप्तिगृहम्। प्रश्न. ५६। बन्धनगृहम्। आव० ११४। चारा-हेरिकाः। भग०४॥ चारगपरिसोहणं- चारगशोधनम्। ज्ञाता० ३७
चारि-तणाति। आव. १८९। चारिकः। आव. २०२। चरः। चारगपाले-चारकपालः-प्तिपालकः। विपा०७१। उत्त० १२२। हेरिकः। बृह० ४०आ। चारगबंधणं-चारकबन्धनम्। सूत्र० ३२८१
चारिए-चारिकः। आचा० ३८८१ चारगभंडे- चारकभाण्डः-गप्त्य्प करणम्। विपा०७१। चारिगा-चारिका। उत्त. १६२ चारगभडिया-चारकभट्टिनी, भर्तृका। आव० ९३। चारित-चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं चारगवसहि- चारकवसति-गुप्तिगृहम्। प्रश्न० १६| | तस्य भावः चारित्रं,
اوایا3
मुनि दीपरत्नसागरजी रचित
[151]
"आगम-सागर-कोषः" [२]