________________
[Type text]
आगम- सागर- कोषः (भाग - २)
१५७ |
चाउक्कालं— चतुष्कालंदिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः । आव० ५७६ । चाउग्घंट- चतस्रो घण्टा अवलम्बमाना यस्मिन् सः । ज्ञाता० ४५। चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य सः । ज्ञाता० १३२ |
चाउजामो - चातुर्यामः-निर्वृत्तिधर्म एव । आव० ५६३ | चाउज्जामा- चतुर्महाव्रतानि । भग० १०१। चातुर्यामःमहा-व्रतचतुष्टयात्मको यो धर्मः । उत्त० ४९९| चाउज्जायग– चातुर्जातकं-सुगन्धद्रव्यविशेषः। उत्त॰
२१९|
चाउज्जायगा- सुगंधदव्वं । निशी० ३१८ आ । चाउत्थजरो - चातुर्थज्वरः । आव० ५५९ । चाउत्थहिय- चातुर्थाहिकः- ज्वरविशेषः । भग० १९८ चाउद्दसी - चतुर्द्दशी तिथिः । ज्ञाता० १३९ ।
चाउप्पायं - चतुष्पदा
भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा-(त्मकगा)ग चतुष्टयात्मिका । उत्त० ४७५| चाउम्मासियं– चातुर्मासिकं-चतुर्मासातिचारनिर्वृत्तं प्रतिक्र मणम् । आव० ५६३ | चाउरंगिज्जं- उत्तराध्ययनेषु तृतीयमध्ययनम् । सम ६४| निशी॰ ९अ। चातुरङ्गीयम्। दशवै० १०५| चाउरंत- चातुरन्तं-चतुर्गतिकम् । प्रश्र्न० ९१। चतुर्विभागंसंसारः। ज्ञाता० ८९| चतुरन्तः संसारः । आव० ५४६ । चतुरन्तः चतसृष्वपि दिश्र्वन्तः- पर्यन्तः, एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति । चतुर्भिर्वा हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स । उत्त ३५०। चतुर्विभागं नरकादिगतिविभागेन । स्था० ४४ चाउरंतचक्कवट्टि– चतुर्षु-दक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य स चातुरन्तचक्रवर्ती। जम्बू॰ ५८ चाउरंतचक्कवट्टी- दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्
पर्वतपर्य-न्तसीमाचतुष्टयलक्षणा ये
चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्त्तयति पालयतीति-चतुरन्तचक्रवर्ती-परिपूर्णषट्खण्डभरतभोक्ता । अनुयो० १७१ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
चाउरंतमुक्ख- चतुरन्तमोक्षः- संसारविनाशः । आव० ५४६ । चाउरक्क- चातुरक्यं चतुःस्थानपरिणामपर्यन्तम् । जीवा०
२७८, ३५३।
चाउलं - तन्दुलधावनम् । बृह० २४६ आ ।
चालणा- जहा आफासुयं अणेसणिज्जंति तेसिं चालणा कहिज्जति । निशी० १४८ आ ।
चाउलपलंवं- अर्द्धपक्वशाल्यादि
कणादिकमित्येवमादिकम्। आचा० ३४२ | तन्दुलाःशालिव्रीह्यादेः त एव चूर्णीकृता-स्तत्कणिका वा। आचा०
३२३|
चाललोट्टो - रोट्टः | ओघ० १३७ ।
चाउला- तन्दुलाः-शालिव्रीह्यादेः । आचा० ३२३1 चाउलोदग– तण्डुलोदकम् । पिण्ड० १०। तन्दुलोदकंअट्ठिकरकम्। दशवै० १७७ ।
चाउलोदयं - तन्दुलधावनोदकम्। आचा॰ ३४६। चाउवण्णं- चातुर्वर्ण्य-ब्राह्मणादिलोकः । भग० ६९०| चावन्न - चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण्विधानाच्चातुर्वर्णः । स्था० ३२१ | चाउव्वण्णाइण्णे- चत्वारो वर्णाः श्रमणादयः समाहता इति चतुर्वर्णं तदेव चातुर्वर्ण्यं तेनाकीर्णःआकुलश्र्चातुर्वर्ण्याकीर्णः, अथवा चत्वारो वर्णाः प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः। स्था० ५०३ | चाउव्वण्णाइन्ने – चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः । भग० ७११। चाउवेज्ज - चातुर्वैद्यः । आव० १०३, ६९५ । चाउव्वेज्जभत्तं- चातुर्वैद्यभक्तम् । आव० ८२४| चाउसालए- चतुःशालकं-भवनविशेषः। जम्बू० ३९१। चाउस्सा- - चतुःशालम् । ओघ० ४६। गृहम् । बृह० १४८। चाएइ - शक्नोति । आव० ७०३ |
चाक्रिकः- यान्त्रिकः । ओघ० ७५।
चाटुयार- चाटुकरः मुखमङ्गलकरः । प्रश्र्न० ३०| चाडु चाटु | आव० ९३ ।
चाटुकर- चाटुकरः । प्रश्र्न० ५६ |
चाडुयं - हावभावम् । जीवा० ६९६ ।
चाणक्क— चाणक्यः कौटिल्यः । दशवै० ५२, ९१। पाशके
[150]
“आगम- सागर- कोषः " [२]